Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga
Sutta 95
Māluṅkya-Putta (Dutiya Saṅgaya) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
[73] Atha kho āyasmā Māluṅkya-putto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Māluṅkya-putto Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena Dhammaṁ desetu||
yam ahaṁ Bhagavato Dhammaṁ sutvā||
eko||
vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto vihareyyan" ti.|| ||
"Ettha dāni Māluṅkya-putta kiṁ dahare bhikkhū vakkhāma,||
yatra hi nāma tvaṁ bhikkhu jiṇṇo vuddho mahallako addhagato vayo anuppatto saṅkhittena ovādaṁ yā casī" ti?|| ||
"Kiñ cā pahaṁ bhante jiṇṇo vuddho mahallako addhagato vayo anuppatto,||
desetu me bhante Bhagavā saṅkhittena Dhammaṁ,||
desetu me Sugato saṅkhittena Dhammaṁ,||
app'evanāmāhaṁ Bhagavato bhāsitassa atthaṁ ājāneyyaṁ,||
app'evanāmāhaṁ Bhagavato bhāsitassa dāyādo assan" ti.|| ||
"Taṁ kim maññasi Māluṅkya-putta?|| ||
Ye te cakkhu-viññeyyā rūpā adiṭṭhā||
adiṭṭha-pubbā,||
na ca passasi,||
na ca te hoti passeyyanti,||
atthi te tattha chando vā||
rāgo vā||
pemaṁ vā" ti?|| ||
No h'etaṁ bhante.|| ||
■
Ye te sota-viññeyyā saddā assutā||
a-s-suta-pubbā,||
na ca suṇāsi,||
na ca te hoti 'Suṇeyyan' ti,||
atthi te tattha chando vā||
rāgo vā||
pemaṁ vā" ti?|| ||
No h'etaṁ bhante.|| ||
■
Ye te ghāna-viññeyyā gandhā aghāyitā||
aghāyita-pubbā,||
na ca sāyasi,||
na ca te hoti 'Ghāyeyyan' ti,||
atthi te tattha chando vā||
rāgo vā||
pemaṁ vā" ti?|| ||
No h'etaṁ bhante.|| ||
■
Ye te jivh-āviññeyyā rasā asāyitā||
asāyita-pubbā,||
na ca sāyasi,||
na ca te hoti 'Sāyeyyan' ti,||
atthi te tattha chando vā||
rāgo vā||
pemaṁ vā" ti?|| ||
No h'etaṁ bhante.|| ||
■
Ye te kāya-viññeyyā phoṭṭhabbā asamphuṭṭhā||
asamphuṭṭha-pubbā,||
na ca phusasi,||
na ca te hoti 'Phuseyyan' ti,||
atthi te tattha chando vā||
rāgo vā||
pemaṁ vā" ti?|| ||
No h'etaṁ bhante.|| ||
■
[74] Ye te mano-viññeyyā dhammā aviññātā||
aviññāta-pubbā,||
na ca vijānāsi,||
na ca te hoti 'Vijāneyyan' ti,||
atthi te tattha chando vā||
rāgo vā||
pemaṁ vā" ti?|| ||
No h'etaṁ bhante.|| ||
■
Ettha ca te Māluṅkya-putta diṭṭha-suta-muta-viññātabbesu dhammesu||
diṭṭhe diṭṭha-mattaṁ bhavissati,||
sute suta-mattaṁ bhavissati,||
mute muta-mattaṁ bhavissati,||
viññāte viññāta-mattaṁ bhavissati.|| ||
Yato kho te Māluṅkya-putta diṭṭha-suta-muta-viññātabbesu dhammesu||
diṭṭhe diṭṭha-mattaṁ bhavissati,||
sute suta-mattaṁ bhavissati,||
mute muta-mattaṁ bhavissati,||
viññāte viññāta-mattaṁ bhavissati||
tato tvaṁ Māluṅkya-putta na tena.|| ||
Yato tvaṁ Māluṅkaputta na tena,||
tato tvaṁ Māluṅkya-putta na tattha.|| ||
Yato tvaṁ Māluṅkya-putta na tattha,||
tato tvaṁ Māluṇakya-putta nevidha||
na huraṁ||
na ubhayamantarena||
esevanto dukkhassā" ti.|| ||
Imassa khv'āhaṁ bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi.|| ||
Rūpaṁ disvā sati muṭṭhā piya-nimittaṁ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā rūpa-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.|| ||
Saddaṁ sutvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā sadda-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.|| ||
[75] Gandhaṁ ghātvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā gandha-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.|| ||
Rasaṁ bhotvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā rasa-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.|| ||
Phassaṁ phussa sati muṭṭhā piyaṁ nimittaṁ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā sadda-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.|| ||
Dhammaṁ ñatvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā dhamma-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.|| ||
Na so rajjati rūpesu rūpaṁ disvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa passato rūpaṁ sevato cāpi vedanaṁ||
Khīyati nopacīyati evaṁ so caratī sato||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccati.|| ||
Na so rajjati saddesu saddaṁ sutvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa suṇato saddaṁ sevatocāpi vedanaṁ||
Khīyati no pacīyati evaṁ so caratī sato||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccati.|| ||
[76] Na so rajjati gandhesu gandhaṁ ghātvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa ghāyato gandhaṁ sevatocāpi vedanaṁ||
Khīyati no pacīyati evaṁ so caratī sato||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccati.|| ||
Na so rajjati rasesu rasaṁ bhotvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa sāyato rasaṁ sevato cāpi vedanaṁ||
Khīyati no pacīyati evaṁ so caratī sato||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccati.|| ||
Na so rajjati phassesu phassaṁ phussa patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa phusato phassaṁ sevato cāpi vedanaṁ||
Khīyati no pacīyati evaṁ so caratī sato||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccati.|| ||
Na so rajjati dhammesu dhammaṁ ñatvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa vijānato dhammaṁ sevatocāpi vedanaṁ||
Khīyati no pacīyati evaṁ so caratī sato||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccatī ti.|| ||
Imassa kho haṁ bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī" ti.|| ||
"Sādhu sādhu Māluṅkya-putta,||
sādhu kho tvaṁ Māluṅkya-putta mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsi.|| ||
Rūpaṁ disvā sati muṭṭhā piya-nimittaṁ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā rūpa-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.|| ||
Saddaṁ sutvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā sadda-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.|| ||
Gandhaṁ ghātvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā gandha-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.|| ||
Rasaṁ bhotvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā rasa-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.|| ||
Phassaṁ phussa sati muṭṭhā piyaṁ nimittaṁ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhosāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā sadda-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.|| ||
Dhammaṁ ñatvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto||
Sāratta-citto vedeti tañ ca ajjhesāya tiṭṭhati.|| ||
Tassa vaḍḍhanti vedanā anekā dhamma-sambhavā||
Abhijjhā ca vihesā ca cittamass'ūpahaññati||
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.|| ||
Na so rajjati rūpesu rūpaṁ disvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa passato rūpaṁ sevato cāpi vedanaṁ||
Khīyati nopacīyati evaṁ so caratī sato||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccati.|| ||
Na so rajjati saddesu saddaṁ sutvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa suṇato saddaṁ sevatocāpi vedanaṁ||
Khīyati no pacīyati evaṁ so caratī sato||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccati.|| ||
Na so rajjati gandhesu gandhaṁ ghātvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa ghāyato gandhaṁ sevatocāpi vedanaṁ||
Khīyati no pacīyati evaṁ so caratī sato||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccati.|| ||
Na so rajjati rasesu rasaṁ bhotvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa sāyato rasaṁ sevato cāpi vedanaṁ||
Khīyati no pacīyati evaṁ so caratī sato||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccati.|| ||
Na so rajjati phassesu phassaṁ phussa patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa phusato phassaṁ sevato cāpi vedanaṁ||
Khīyati no pacīyati evaṁ so caratī sato||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccati.|| ||
Na so rajjati dhammesu dhammaṁ ñatvā patissato||
Viratta-citto vedeti tañ ca nājjhosāya tiṭṭhati.|| ||
Yathāssa vijānato dhammaṁ sevatocāpi vedanaṁ||
Khīyati no pacīyati evaṁ so caratī sato||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccatī ti.|| ||
Imassa kho Māluṅkya-putta mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo" ti.|| ||
Atha kho āyasmā Māluṅkya-putto Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho āyasmā Māluṅkya-putto||
eko||
vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto||
viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva āgārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi.|| ||
"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā" ti abbhaññāsi.|| ||
Aññataro ca pan'āyasmā Māluṅkya-putto arahataṁ ahosīti.|| ||