Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga

Sutta 96

Parihāna-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[76]

[1][pts][bodh][olds] Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

2. "Parihāna-dhammañ ca vo bhikkhave, desissāmi||
aparihāna-dhammañ ca||
cha ca abhibh'āyatanāni.|| ||

 

§

 

3. Kathañ ca bhikkhave parihāna-dhammo hoti?|| ||

4. Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā||
uppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojanīyā.|| ||

Tañ ce bhikkhu adhivāseti||
na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti||
veditabbam etaṃ bhikkhave bhikkhunā,||
'Parihāyāmi kusalehi dhammehi||
parihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

5. Puna ca paraṃ bhikkhave,||
bhikkhuno sotena saddaṃ sutvā||
uppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojanīyā.|| ||

Tañ ce bhikkhu adhivāseti||
na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti||
veditabbam etaṃ bhikkhave bhikkhunā,||
'Parihāyāmi kusalehi dhammehi||
parihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

6. Puna ca paraṃ bhikkhave,||
bhikkhuno ghānena gandhaṃ ghāyitvā||
uppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojanīyā.|| ||

Tañ ce bhikkhu adhivāseti||
na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti||
veditabbam etaṃ bhikkhave bhikkhunā,||
'Parihāyāmi kusalehi dhammehi||
parihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

7. Puna ca paraṃ bhikkhave,||
bhikkhuno jivhāya rasaṃ sāyitvā||
uppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojanīyā.|| ||

Tañ ce bhikkhu adhivāseti||
na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti||
veditabbam etaṃ bhikkhave bhikkhunā,||
'Parihāyāmi kusalehi dhammehi||
parihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

8. Puna ca paraṃ bhikkhave,||
bhikkhuno kāyena phoṭṭhabbaṃ phusitvā||
uppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojanīyā.|| ||

Tañ ce bhikkhu adhivāseti||
na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti||
veditabbam etaṃ bhikkhave bhikkhunā,||
'Parihāyāmi kusalehi dhammehi||
parihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

9. Puna ca paraṃ bhikkhave, bhikkhuno manasā dhammaṃ [77] viññāya||
uppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojanīyā.|| ||

Tañ ce bhikkhu adhivāseti||
na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti||
veditabbam etaṃ bhikkhave bhikkhunā,||
'Parihāyāmi kusalehi dhammehi||
parihānaṃ h'etaṃ vuttaṃ Bhagavatā' ti.|| ||

10. Evaṃ kho bhikkhave parihāna dhammo hoti.|| ||

 

§

 

11. Kathañ ca bhikkhave aparihāna-dhammo hoti?|| ||

12. Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā||
ūppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojanīyā.|| ||

Tañ ce bhikkhave bhikkhū||
n'ādhivāseti||
na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti.|| Veditabbam etaṃ bhikkhave bhikkhunā
'Na parihāyāmi kusalehi dhammehi
aparihānaṃ h'etaṃ vuttam Bhagavatā' ti|| ||

13. Puna ca paraṃ bhikkhave, bhikkhuno sotena saddaṃ sutvā||
ūppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojanīyā.|| ||

Tañ ce bhikkhave bhikkhū||
n'ādhivāseti||
na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti.|| Veditabbam etaṃ bhikkhave bhikkhunā
'Na parihāyāmi kusalehi dhammehi
aparihānaṃ h'etaṃ vuttam Bhagavatā' ti|| ||

14. Puna ca paraṃ bhikkhave, bhikkhuno ghānena gandhaṃ ghāyitvā||
ūppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojanīyā.|| ||

Tañ ce bhikkhave bhikkhū||
n'ādhivāseti||
na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti.|| Veditabbam etaṃ bhikkhave bhikkhunā
'Na parihāyāmi kusalehi dhammehi
aparihānaṃ h'etaṃ vuttam Bhagavatā' ti|| ||

15. Puna ca paraṃ bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā||
ūppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojanīyā.|| ||

Tañ ce bhikkhave bhikkhū||
n'ādhivāseti||
na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti.|| Veditabbam etaṃ bhikkhave bhikkhunā
'Na parihāyāmi kusalehi dhammehi
aparihānaṃ h'etaṃ vuttam Bhagavatā' ti|| ||

16. Puna ca paraṃ bhikkhave, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā||
ūppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojanīyā.|| ||

Tañ ce bhikkhave bhikkhū||
n'ādhivāseti||
na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti.|| Veditabbam etaṃ bhikkhave bhikkhunā
'Na parihāyāmi kusalehi dhammehi
aparihānaṃ h'etaṃ vuttam Bhagavatā' ti|| ||

17. Puna ca paraṃ bhikkhave, bhikkhuno manasā dhammaṃ viññāya||
ūppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojanīyā.|| ||

Tañ ce bhikkhave bhikkhū||
n'ādhivāseti||
na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti.|| Veditabbam etaṃ bhikkhave bhikkhunā
'Na parihāyāmi kusalehi dhammehi
aparihānaṃ h'etaṃ vuttam Bhagavatā' ti|| ||

18. Evam kho bhikkhave aparihāna-dhammo hoti|| ||

 

§

 

19. Katamāni ca bhikkhave cha abhibh'āyatanāni?|| ||

20. Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā||
nuppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojaniyā.|| ||

Veditabbam etam bhikkhave bhikkhunā||
'Abhibhūtam etam āyatanaṃ||
abhibh'āyatanaṃ h'etaṃ vuttam Bhagavatā' ti

21. Puna ca paraṃ bhikkhave bhikkhuno sotena saddaṃ sutvā||
nuppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojaniyā.|| ||

Veditabbam etam bhikkhave bhikkhunā||
'Abhibhūtam etam āyatanaṃ||
abhibh'āyatanaṃ h'etaṃ vuttam Bhagavatā' ti

22. Puna ca paraṃ bhikkhave bhikkhuno ghānena gandhaṃ gāyitvā||
nuppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojaniyā.|| ||

Veditabbam etam bhikkhave bhikkhunā||
'Abhibhūtam etam āyatanaṃ||
abhibh'āyatanaṃ h'etaṃ vuttam Bhagavatā' ti

23. Puna ca paraṃ bhikkhave bhikkhuno jivhāya rasaṃ sāyitvā||
nuppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojaniyā.|| ||

Veditabbam etam bhikkhave bhikkhunā||
'Abhibhūtam etam āyatanaṃ||
abhibh'āyatanaṃ h'etaṃ vuttam Bhagavatā' ti

24. Puna ca paraṃ bhikkhave bhikkhuno kāyena phoṭṭhabbaṃ phusitvā||
nuppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojaniyā.|| ||

Veditabbam etam bhikkhave bhikkhunā||
'Abhibhūtam etam āyatanaṃ||
abhibh'āyatanaṃ h'etaṃ vuttam Bhagavatā' ti

25. Puna ca paraṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya||
nuppajjanti pāpakā akusalā dhammā||
sara-saṅkappā||
saṃyojaniyā.|| ||

Veditabbam etam bhikkhave bhikkhunā||
'Abhibhūtam etam āyatanaṃ||
abhibh'āyatanaṃ h'etaṃ vuttam Bhagavatā' ti

26. Imāni vuccanti bhikkhave||
cha abhibh'āyatanānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement