Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga
Sutta 97
Pamāda-Vihāri Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Pamāda-vihāriñ ca vo bhikkhave desissāmi||
appamāda-vihāriñ ca.|| ||
Taṁ suṇātha.|| ||
Kathañ ca bhikkhave pamāda-vihārī hoti?|| ||
Cakkhun'driyā asaṁvutassa bhikkhave viharato||
cittaṁ vyāsiñcati||
cakkhu-viññeyyesu rūpesu.|| ||
Tassa vyāsitta-cittassa||
pāmujjaṁ na hoti,||
pāmujje asati||
pīti na hoti,||
pītiyā asati||
passaddhi na hoti,||
passaddhiyā asati||
dukkhaṁ viharati,||
dukkhino cittaṁ na samādhiyati,||
asamāhite citte dhammā na pātu-bhavanti,||
dhammānaṁ apātu-bhāvā pamāda-vihārī||
tv'eva saṅkhaṁ gacchati.|| ||
■
Sot'indriyā asaṁvutassa bhikkhave viharato||
cittaṁ vyāsiñcati||
sota-viññeyyesu saddesu.|| ||
Tassa vyāsitta-cittassa||
pāmujjaṁ na hoti,||
pāmujje asati||
pīti na hoti,||
pītiyā asati||
passaddhi na hoti,||
passaddhiyā asati||
dukkhaṁ viharati,||
dukkhino cittaṁ na samādhiyati,||
asamāhite citte dhammā na pātu-bhavanti,||
dhammānaṁ apātu-bhāvā pamāda-vihārī||
tv'eva saṅkhaṁ gacchati.|| ||
■
Ghān'indriyā asaṁvutassa bhikkhave viharato||
cittaṁ vyāsiñcati||
ghāna-viññeyyesu gandhesu.|| ||
Tassa vyāsitta-cittassa||
pāmujjaṁ na hoti,||
pāmujje asati||
pīti na hoti,||
pītiyā asati||
passaddhi na hoti,||
passaddhiyā asati||
dukkhaṁ viharati,||
dukkhino cittaṁ na samādhiyati,||
asamāhite citte dhammā na pātu-bhavanti,||
dhammānaṁ apātu-bhāvā pamāda-vihārī||
tv'eva saṅkhaṁ gacchati.|| ||
■
Jiv-h-indriyā asaṁvutassa bhikkhave viharato||
cittaṁ vyāsiñcati||
jivhā-viññeyyesu rasesu.|| ||
Tassa vyāsitta-cittassa||
pāmujjaṁ na hoti,||
pāmujje asati||
pīti na hoti,||
pītiyā asati||
passaddhi na hoti,||
passaddhiyā asati||
dukkhaṁ viharati,||
dukkhino cittaṁ na samādhiyati,||
asamāhite citte dhammā na pātu-bhavanti,||
dhammānaṁ apātu-bhāvā pamāda-vihārī||
tv'eva saṅkhaṁ gacchati.|| ||
■
Kāy'indriyā asaṁvutassa bhikkhave viharato||
cittaṁ vyāsiñcati||
kāya-viññeyyesu phoṭṭhabbesu.|| ||
Tassa vyāsitta-cittassa||
pāmujjaṁ na hoti,||
pāmujje asati||
pīti na hoti,||
pītiyā asati||
passaddhi na hoti,||
passaddhiyā asati||
dukkhaṁ viharati,||
dukkhino cittaṁ na samādhiyati,||
asamāhite citte dhammā na pātu-bhavanti,||
dhammānaṁ apātu-bhāvā pamāda-vihārī||
tv'eva saṅkhaṁ gacchati.|| ||
■
Man'indriyā asaṁvutassa bhikkhave viharato||
cittaṁ vyāsiñcati||
mano-viññeyyesu dhammesu.|| ||
Tassa vyāsitta-cittassa||
pāmujjaṁ na hoti,||
pāmujje asati||
pīti na hoti,||
pītiyā asati||
passaddhi na hoti,||
passaddhiyā asati||
dukkhaṁ viharati,||
dukkhino cittaṁ na samādhiyati,||
asamāhite citte dhammā na pātu-bhavanti,||
dhammānaṁ apātu-bhāvā pamāda-vihārī||
tv'eva saṅkhaṁ gacchati.|| ||
Evaṁ kho bhikkhave pamāda-vihārī hoti.|| ||
§
Kathañ ca bhikkhave appamāda-vihārī hoti?|| ||
Cakkhu'ndriya saṁvutassa bhikkhave viharato||
cittaṁ na vyāsiccati||
cakkhu-viññeyyesu rūpesu.|| ||
Tassa avyāsitta-cittassa||
pāmujjaṁ jāyati||
pamuditassa||
pīti jāyati,||
pīti-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino cittaṁ samādhiyati,||
samāhite citte dhammā pātu-bhavanti,||
dhammānaṁ pātu-bhāvā appamāda-vihāri||
tv'eva saṅkhaṁ gacchati.|| ||
■
Sotindriya saṁvutassa bhikkhave viharato||
cittaṁ na vyāsiccati||
sota-viññeyyesu saddesu.|| ||
Tassa avyāsitta-cittassa||
pāmujjaṁ jāyati||
pamuditassa||
pīti jāyati,||
pīti-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino cittaṁ samādhiyati,||
samāhite citte dhammā pātu-bhavanti,||
dhammānaṁ pātu-bhāvā appamāda-vihāri||
tv'eva saṅkhaṁ gacchati.|| ||
■
Ghānīndriya saṁvutassa bhikkhave viharato||
cittaṁ na vyāsiccati||
ghāna-viññeyyesu gandhesu.|| ||
Tassa avyāsitta-cittassa||
pāmujjaṁ jāyati||
pamuditassa||
pīti jāyati,||
pīti-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino cittaṁ samādhiyati,||
samāhite citte dhammā pātu-bhavanti,||
dhammānaṁ pātu-bhāvā appamāda-vihāri||
tv'eva saṅkhaṁ gacchati.|| ||
■
Jivh'indriya saṁvutassa bhikkhave viharato||
cittaṁ na vyāsiccati||
jivhā-viññeyyesu rasesu.|| ||
Tassa avyāsitta-cittassa||
pāmujjaṁ jāyati||
pamuditassa||
pīti jāyati,||
pīti-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino cittaṁ samādhiyati,||
samāhite citte dhammā pātu-bhavanti,||
dhammānaṁ pātu-bhāvā appamāda-vihāri||
tv'eva saṅkhaṁ gacchati.|| ||
■
Kāy'indriya saṁvutassa bhikkhave viharato||
cittaṁ na vyāsiccati||
kāya-viññeyyesu phoṭṭhabbesu.|| ||
Tassa avyāsitta-cittassa||
pāmujjaṁ jāyati||
pamuditassa||
pīti jāyati,||
pīti-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino cittaṁ samādhiyati,||
samāhite citte dhammā pātu-bhavanti,||
dhammānaṁ pātu-bhāvā appamāda-vihāri||
tv'eva saṅkhaṁ gacchati.|| ||
■
Man'indriya saṁvutassa bhikkhave viharato||
cittaṁ na vyāsiccati||
mano-viññeyyesu dhammesu.|| ||
Tassa avyāsitta-cittassa||
pāmujjaṁ jāyati||
pamuditassa||
pīti jāyati,||
pīti-manassa||
kāyo passambhati,||
passaddha-kāyo||
sukhaṁ vediyati,||
sukhino cittaṁ samādhiyati,||
samāhite citte dhammā pātu-bhavanti,||
dhammānaṁ pātu-bhāvā appamāda-vihāri||
tv'eva saṅkhaṁ gacchati.|| ||
Evaṁ kho bhikkhave appamāda-vihārī hotī" ti.|| ||