Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga
Sutta 98
Saṁvara Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Saṁvarañ ca vo bhikkhave desissāmi||
asaṁvarañ ca.|| ||
Taṁ suṇātha.|| ||
Kathañ ca bhikkhave asaṁvaro hoti?|| ||
Santi bhikkhave cakkhu-viññeyyā||
rūpā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṁhitā||
rajanīyā.|| ||
Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||
'Parihāyāmi kusalehi dhammehi,||
parihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||
■
Santi bhikkhave sota-viññeyyā||
saddā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṁhitā||
rajanīyā.|| ||
Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||
'Parihāyāmi kusalehi dhammehi,||
parihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||
■
Santi bhikkhave ghāna-viññeyyā||
gandhā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṁhitā||
rajanīyā.|| ||
Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||
'Parihāyāmi kusalehi dhammehi,||
parihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||
■
Santi bhikkhave jivhā-viññeyyā||
rasā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṁhitā||
rajanīyā.|| ||
Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||
'Parihāyāmi kusalehi dhammehi,||
parihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||
■
Santi bhikkhave kāya-viññeyyā||
phoṭṭhabbā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṁhitā||
rajanīyā.|| ||
Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||
'Parihāyāmi kusalehi dhammehi,||
parihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||
■
Santi bhikkhave mano-viññeyyā||
dhammā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṁhitā||
rajanīyā.|| ||
Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||
'Parihāyāmi kusalehi dhammehi,||
parihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||
Evaṁ kho bhikkhave asaṁvaro hoti.|| ||
§
Kathañ ca bhikkhave saṁvaro hoti?|| ||
Santi bhikkhave cakkhu-viññeyyā||
rūpā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||
'Na parihāyāmi kusalehi dhammehi,||
aparihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||
■
Santi bhikkhave sota-viññeyyā||
saddā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||
'Na parihāyāmi kusalehi dhammehi,||
aparihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||
■
Santi bhikkhave ghāna-viññeyyā||
gandhā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||
'Na parihāyāmi [80] kusalehi dhammehi,||
aparihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||
■
Santi bhikkhave jivhā-viññeyyā||
rasā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||
'Na parihāyāmi kusalehi dhammehi,||
aparihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||
■
Santi bhikkhave kāya-viññeyyā||
phoṭṭhabbā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||
'Na parihāyāmi kusalehi dhammehi,||
aparihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||
■
Santi bhikkhave mano-viññeyyā||
dhammā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||
'Na parihāyāmi kusalehi dhammehi,||
aparihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||
Evaṁ kho bhikkhave saṁvaro hotī" ti.|| ||