Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga

Sutta 98

Saṁvara Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Saṁvarañ ca vo bhikkhave desissāmi||
asaṁvarañ ca.|| ||

Taṁ suṇātha.|| ||

Kathañ ca bhikkhave asaṁvaro hoti?|| ||

Santi bhikkhave cakkhu-viññeyyā||
rūpā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṁhitā||
rajanīyā.|| ||

Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||

'Parihāyāmi kusalehi dhammehi,||
parihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||

Santi bhikkhave sota-viññeyyā||
saddā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṁhitā||
rajanīyā.|| ||

Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||

'Parihāyāmi kusalehi dhammehi,||
parihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||

Santi bhikkhave ghāna-viññeyyā||
gandhā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṁhitā||
rajanīyā.|| ||

Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||

'Parihāyāmi kusalehi dhammehi,||
parihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||

Santi bhikkhave jivhā-viññeyyā||
rasā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṁhitā||
rajanīyā.|| ||

Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||

'Parihāyāmi kusalehi dhammehi,||
parihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||

Santi bhikkhave kāya-viññeyyā||
phoṭṭhabbā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṁhitā||
rajanīyā.|| ||

Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||

'Parihāyāmi kusalehi dhammehi,||
parihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||

Santi bhikkhave mano-viññeyyā||
dhammā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmupasaṁhitā||
rajanīyā.|| ||

Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||

'Parihāyāmi kusalehi dhammehi,||
parihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||

Evaṁ kho bhikkhave asaṁvaro hoti.|| ||

 

§

 

Kathañ ca bhikkhave saṁvaro hoti?|| ||

Santi bhikkhave cakkhu-viññeyyā||
rūpā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||

'Na parihāyāmi kusalehi dhammehi,||
aparihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||

Santi bhikkhave sota-viññeyyā||
saddā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||

'Na parihāyāmi kusalehi dhammehi,||
aparihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||

Santi bhikkhave ghāna-viññeyyā||
gandhā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||

'Na parihāyāmi [80] kusalehi dhammehi,||
aparihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||

Santi bhikkhave jivhā-viññeyyā||
rasā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||

'Na parihāyāmi kusalehi dhammehi,||
aparihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||

Santi bhikkhave kāya-viññeyyā||
phoṭṭhabbā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||

'Na parihāyāmi kusalehi dhammehi,||
aparihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||

Santi bhikkhave mano-viññeyyā||
dhammā iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
n'ājejhājasāya||
tiṭṭhati||
veditabbam etaṁ bhikkhave bhikkhunā:|| ||

'Na parihāyāmi kusalehi dhammehi,||
aparihānaṁ h'etaṁ vuttaṁ Bhagavatā' ti.|| ||

Evaṁ kho bhikkhave saṁvaro hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement