Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga
Sutta 102
Dutiya Na Tumhāka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Yaṁ bhikkhave na tumhākaṁ taṁ pajahatha, taṁ vo pahīnaṁ hitāya sukhāya bhavissati|| ||
Kiñ ca bhikkhave na tumhākaṁ?|| ||
Cakkhuṁ bhikkhave na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
Rūpā na tumhākaṁ.|| ||
Te pajahatha.|| ||
Te vo pahīnā hitāya sukhāya bhavissanti.|| ||
Cakkhu-viññāṇaṁ na tumhākaṁ, taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
Cakkhu-samphasso na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
So vo pahīno hitāya sukhāya bhavissati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tam pi na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
■
Sotaṁ na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Sā vo pahīnā hitāya sukhāya bhavissati.|| ||
Saddā na tumhākaṁ.|| ||
Te pajahatha.|| ||
Te vo pahīnā hitāya sukhāya bhavissanti.|| ||
Sota-viññāṇaṁ na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
Sota-samphasso na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
So vo pahīno hitāya sukhāya bhavissati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tam pi na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
■
Ghānaṁ na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Sā vo pahīnā hitāya sukhāya bhavissati.|| ||
Gandhā na tumhākaṁ.|| ||
Te pajahatha.|| ||
Te vo pahīnā hitāya sukhāya bhavissanti.|| ||
Ghāna-viññāṇaṁ na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
Ghāna-samphasso na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
So vo pahīno hitāya sukhāya bhavissati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tam pi na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
■
Jivhā na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Sā vo pahīnā hitāya sukhāya bhavissati.|| ||
Rasā na tumhākaṁ.|| ||
Te pajahatha.|| ||
Te vo pahīnā hitāya sukhāya bhavissanti.|| ||
Jivhā-viññāṇaṁ na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
Jivhā-samphasso na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
So vo pahīno hitāya sukhāya bhavissati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tam pi na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
■
Kāyo na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Sā vo pahīnā hitāya sukhāya bhavissati.|| ||
Phoṭṭhabbā na tumhākaṁ.|| ||
Te pajahatha.|| ||
Te vo pahīnā hitāya sukhāya bhavissati.|| ||
Kāya-viññāṇaṁ na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
Kaya-samphasso na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
So vo pahīno hitāya sukhāya bhavissati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tam pi na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
■
Mano na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
Dhammā na tumhākaṁ.|| ||
Te pajahatha.|| ||
Te vo pahīnā hitāya sukhāya bhavissanti.|| ||
Mano-viññāṇaṁ na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
Mano-samphasso na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
So vo pahīno hitāya sukhāya bhavissati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tam pi na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissatī" ti.|| ||