Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga

Sutta 103

Uddaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[83]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Uddako sudaṃ bhikkhave Rāmaputto evaṃ vācaṃ bhāsati.|| ||

'Idaṃ jātu-vedagu||
idaṃ jātu sabbajī||
Idaṃ jātu palikhataṃ gaṇda-mūlaṃ palikhaṇī' ti.|| ||

Taṃ kho pan'etaṃ bhikkhave Uddako Rāmaputto||
a-vedagū yeva samāno:|| ||

'Vedagūsmī' ti bhāsati;|| ||

a-sabbajī yeva samāno:|| ||

'Sabbajīsmī' ti bhāsati;|| ||

a-palikhataṃ yeva gaṇda-mūlaṃ:|| ||

'Palikhataṃ yeva gaṇda-mūlan' ti bhāsati.|| ||

 

§

 

Idha kho taṃ bhikkhave bhikkhu sammā vadamāno vadeyya.|| ||

'Idaṃ jātu vedagu||
idaṃ jātu sabbajī||
Idaṃ jātu palikhataṃ gaṇda-mūlaṃ palikhaṇī' ti.|| ||

Kathañ ca bhikkhave bhikkhu vedagu hoti?|| ||

Yato kho bhikkhave bhikkhu channaṃ phass'āyatanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu vedagu hoti.|| ||

Kathañ ca bhikkhave bhikkhu sabbajī hoti?|| ||

Yato kho bhikkhave bhikkhu channaṃ phass'āyatanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādāya vimutto hoti.|| ||

Evaṃ kho bhikkhave bhikkhu sabbajī hoti.|| ||

Kathañ ca bhikkhave bhikkhu no apalikhataṃ gaṇda-mūlaṃ palikhataṃ hoti?|| ||

'Gaṇḍo' ti kho bhikkhave imassetaṃ cātu-m-mahā-bhutikassa||
kāyassa adhivacanaṃ||
mātā-pettika-sambhavassa||
odana-kummās-ūpacayassa||
anicc'ucchādana||
parimaddana-||
bhedana-||
viddhaṃ-sana-dhammassa.|| ||

'Gaṇda-mūlan' ti kho bhikkhave taṇhāyetaṃ adhivacanaṃ.|| ||

Yato kho bhikkhave, bhikkhuno taṇhā pahīnā hoti||
ucchinna-mūlā [84] tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Evaṃ kho bhikkhave bhikkhuno apalikhataṃ gaṇda-mūlaṃ palikhataṃ hoti.|| ||

Uddako sudaṃ bhikkhave, Rāmaputto evaṃ vācaṃ bhāsati:|| ||

'Idaṃ jātu vedagu||
idaṃ jātu sabbajī||
Idaṃ jātu palikhataṃ gaṇda-mūlaṃ palikhaṇī' ti.|| ||

Taṃ kho pan'etaṃ bhikkhave, Uddako Rāmaputto avedagū yeva samāno|| ||

'Vedagūsmī' ti bhāsati;|| ||

asabbajiyeva samāno|| ||

'Sabbajīsmī' ti bhāsati;|| ||

apalikhataṃ yeva gaṇda-mūlaṃ palikhataṃ yeva|| ||

'gaṇda-mūlan' ti bhāsati.|| ||

Idha kho taṃ bhikkhave,||
bhikkhu sammā vadamāno vadeyya:|| ||

'Idaṃ jātu vedagu||
idaṃ jātu sabbajī||
Idaṃ jātu palikhataṃ gaṇda-mūlaṃ palikhaṇī' ti.|| ||

 


Contact:
E-mail
Copyright Statement