Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga
Sutta 104
Yoga-k-Khemi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Yoga-k-khemī-pariyāyaṁ vo bhikkhave dhamma-pariyāyaṁ desissāmi.|| ||
Taṁ suṇātha.|| ||
Katamo ca bhikkhave yoga-k-khemi-pariyāyo?|| ||
Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Te Tathāgatassa pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṁ anuppāda-dhammā||
tesañ ca pahānāya akkhāsi yogaṁ,||
tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||
■
Santi bhikkhave sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Te Tathāgatassa pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṁ anuppāda-dhammā||
tesañ ca pahānāya akkhāsi yogaṁ,||
tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||
■
Santi bhikkhave ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Te Tathāgatassa pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṁ anuppāda-dhammā||
tesañ ca pahānāya akkhāsi yogaṁ,||
tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||
■
Santi bhikkhave jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Te Tathāgatassa pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṁ anuppāda-dhammā||
tesañ ca pahānāya akkhāsi yogaṁ,||
tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||
■
Santi bhikkhave kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Te Tathāgatassa pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṁ anuppāda-dhammā||
tesañ ca pahānāya akkhāsi yogaṁ,||
tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||
■
Santi bhikkhave mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Te Tathāgatassa pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṁ anuppāda-dhammā||
tesañ ca pahānāya akkhāsi yogaṁ,||
tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||
■
Ayaṁ kho bhikkhave, yoga-k-khemi-pariyāyo dhamma-pariyāyo" ti.|| ||