Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga

Sutta 108

Seyya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[88]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Kismin nu kho bhikkhave sati||
kiṁ upādāya||
kiṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"Bhagavam-mūlakā no bhante dhammā,||
Bhagavaṁ-ntettikā||
Bhagavam-paṭisaraṇā,||
sādhu vata bhante,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena hi bhikkhave suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī" ti.

"Evam bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cakkhusmiṁ kho bhikkhave sati||
cakkhuṁ upādāya||
cakkhuṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||

Sotasmiṁ sati||
sotaṁ upādāya||
sotaṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||

Ghānasmiṁ sati||
ghānaṁ upādāya||
ghānaṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||

Jivhāya sati||
jivhaṁ upādāya||
jivhāṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||

Kāyasmiṁ sati||
kāyaṁ upādāya||
kāyaṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||

Manasmiṁ sati||
manaṁ upādāya||
manaṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||

 

§

 

Taṁ kim maññatha bhikkhave?|| ||

Cakkhuṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante".|| ||

"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ api nu taṁ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Sotaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante".|| ||

"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ api nu taṁ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Ghānaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante".|| ||

"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ api nu taṁ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Jivhā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante".|| ||

"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ api nu taṁ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Kāyo niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante".|| ||

"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ api nu taṁ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Mano niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante".|| ||

"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ api nu taṁ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"No h'etaṁ bhante."|| ||

 

§

 

Evam passaṁ bhikkhave, sutavā ariya-sāvako||
cakkhusmim pi nibbindati,||
sotasmim pi nibbindati,||
ghānasmim pi nibbindati,||
jivhāya pi nibbindati,||
kāyasmim pi nibbindati,||
manasmim pi nibbindati,||
nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttam iti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement