Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga
Sutta 108
Seyya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Kismin nu kho bhikkhave sati||
kiṁ upādāya||
kiṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||
"Bhagavam-mūlakā no bhante dhammā,||
Bhagavaṁ-ntettikā||
Bhagavam-paṭisaraṇā,||
sādhu vata bhante,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
"Tena hi bhikkhave suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī" ti.
"Evam bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cakkhusmiṁ kho bhikkhave sati||
cakkhuṁ upādāya||
cakkhuṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||
Sotasmiṁ sati||
sotaṁ upādāya||
sotaṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||
Ghānasmiṁ sati||
ghānaṁ upādāya||
ghānaṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||
Jivhāya sati||
jivhaṁ upādāya||
jivhāṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||
Kāyasmiṁ sati||
kāyaṁ upādāya||
kāyaṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||
Manasmiṁ sati||
manaṁ upādāya||
manaṁ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||
§
Taṁ kim maññatha bhikkhave?|| ||
Cakkhuṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante".|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ api nu taṁ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Sotaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante".|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ api nu taṁ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Ghānaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante".|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ api nu taṁ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Jivhā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante".|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ api nu taṁ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Kāyo niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante".|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ api nu taṁ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Mano niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante".|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ api nu taṁ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
Evam passaṁ bhikkhave, sutavā ariya-sāvako||
cakkhusmim pi nibbindati,||
sotasmim pi nibbindati,||
ghānasmim pi nibbindati,||
jivhāya pi nibbindati,||
kāyasmim pi nibbindati,||
manasmim pi nibbindati,||
nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttam iti ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||