Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga
Sutta 109
Saṇyojana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Saṇyojanīye ca bhikkhave dhamme desissāmi||
saṁyojanañ ca.|| ||
Taṁ suṇātha.|| ||
Katame ca bhikkhave saṁyojanīyā dhammā?|| ||
Katamañ ca saṁyojanaṁ?|| ||
Cakkhuṁ bhikkhave saṁyojanīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Sotaṁ saṁyojanīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Ghānaṁ saṁyojanīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Jivhā saṁyojanīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Kāyo saṁyojanīyo dhammo,||
yo tattha chanda-rāgo taṁ||
tattha saṁyojanaṁ.|| ||
Mano saṁyojanīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Ime vuccanti bhikkhave saṁyojanīyā dhammā,||
idaṁ saṁyojanan" ti.|| ||