Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga

Sutta 109

Saṇyojana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[89]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Saṇyojanīye ca bhikkhave dhamme desissāmi||
saṁyojanañ ca.|| ||

Taṁ suṇātha.|| ||

Katame ca bhikkhave saṁyojanīyā dhammā?|| ||

Katamañ ca saṁyojanaṁ?|| ||

Cakkhuṁ bhikkhave saṁyojanīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Sotaṁ saṁyojanīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Ghānaṁ saṁyojanīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Jivhā saṁyojanīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Kāyo saṁyojanīyo dhammo,||
yo tattha chanda-rāgo taṁ||
tattha saṁyojanaṁ.|| ||

Mano saṁyojanīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Ime vuccanti bhikkhave saṁyojanīyā dhammā,||
idaṁ saṁyojanan" ti.|| ||

 


Contact:
E-mail
Copyright Statement