Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga

Sutta 110

Upādāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[89]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Upādāniye ca bhikkhave dhamme desissāmi||
upādānaṁ ca.|| ||

Taṁ suṇātha.|| ||

Katame ca bhikkhave upādānīyā dhammā?|| ||

Katamañ ca upādānaṁ?|| ||

Cakkhuṁ bhikkhave upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha upādānaṁ.|| ||

Sotaṁ upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha upādānaṁ.|| ||

Ghānaṁ upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha upādānaṁ.|| ||

Jivhā upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha upādānaṁ.|| ||

Kāyo upādānīyo dhammo,||
yo tattha chanda-rāgo taṁ||
tattha upādānaṁ.|| ||

Mano upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha upādānaṁ.|| ||

Ime vuccanti bhikkhave upādānīyā dhammā,||
idaṁ upādānan" ti.|| ||

 


Contact:
E-mail
Copyright Statement