Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga
Sutta 110
Upādāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Upādāniye ca bhikkhave dhamme desissāmi||
upādānaṁ ca.|| ||
Taṁ suṇātha.|| ||
Katame ca bhikkhave upādānīyā dhammā?|| ||
Katamañ ca upādānaṁ?|| ||
Cakkhuṁ bhikkhave upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha upādānaṁ.|| ||
Sotaṁ upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha upādānaṁ.|| ||
Ghānaṁ upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha upādānaṁ.|| ||
Jivhā upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha upādānaṁ.|| ||
Kāyo upādānīyo dhammo,||
yo tattha chanda-rāgo taṁ||
tattha upādānaṁ.|| ||
Mano upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṁ tattha upādānaṁ.|| ||
Ime vuccanti bhikkhave upādānīyā dhammā,||
idaṁ upādānan" ti.|| ||