Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga
Sutta 113
Upassuti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Nādike viharati||
Giñjakāvasathe.|| ||
Atha kho Bhagavā rahogato paṭisallīno imaṁ dhamma-pariyāyaṁ abhāsi.|| ||
"Cakkhuṁ paṭicca rūpe uppajjati||
cakkhu-viññāṇaṁ tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāt-ipaccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evame tassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
■
Sotañ ca paṭicca sadde uppajjati||
sota-viññāṇaṁ tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāt-ipaccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evame tassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
■
Ghānañ ca paṭicca gandhe uppajjati||
ghāna-viññāṇaṁ tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāt-ipaccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evame tassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
■
Jivhañ ca paṭicca rase uppajjati||
jivhā-viññāṇaṁ tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāt-ipaccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evame tassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
■
Kāyañ ca paṭicca phoṭṭhabbe uppajjati||
cakkhu-viññāṇaṁ tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāt-ipaccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evame tassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
■
Manañ ca paṭicca dhamme uppajjati||
mano-viññāṇaṁ tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāt-ipaccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||
Evame tassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
§
Cakkhuñ ca paṭicca rūpe uppajjati||
cakkhu-viññāṇaṁ tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
■
Sotañ ca paṭicca sadde uppajjati||
sota-viññāṇaṁ tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
■
Ghānañ ca paṭicca gandhe uppajjati||
ghāna-viññāṇaṁ tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
■
Jivhañ ca paṭicca rase uppajjati||
jivhā-viññāṇaṁ tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||
■
Manañ ca paṭicca dhamme uppajjati||
cakkhu-viññāṇaṁ-viññāṇaṁ tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti."|| ||
§
[91] Tena kho pana samayena aññataro bhikkhu Bhagavato upassutiṁ ṭhito hoti.|| ||
Addasā kho Bhagavā taṁ bhikkhuṁ upassutiṁ ṭhitaṁ.|| ||
Disvāna taṁ bhikkhuṁ etad avoca:|| ||
"Assosi no tvaṁ bhikkhu imaṁ dhamma-pariyāyan" ti?|| ||
"Evaṁ bhante."|| ||
"Uggaṇhāhi tvaṁ bhikkhu imaṁ dhamma-pariyāyaṁ,||
pariyāpuṇāhi tvaṁ bhikkhu imaṁ dhamma-pariyāyaṁ,||
dhārehi tvaṁ bhikkhu imaṁ dhamma-pariyāyaṁ,||
attha-saṁhito yaṁ bhikkhu dhamma-pariyāyo,||
ādiBrahma-cariyako" ti.|| ||
Yoga-k-Khemivaggo Ekādasamo