Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga

Sutta 113

Upassuti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[90]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Nādike viharati||
Giñjakāvasathe.|| ||

Atha kho Bhagavā rahogato paṭisallīno imaṃ dhamma-pariyāyaṃ abhāsi.|| ||

"Cakkhuṃ paṭicca rūpe uppajjati||
cakkhu-viññāṇaṃ tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāt-ipaccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evame tassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Sotañ ca paṭicca sadde uppajjati||
sota-viññāṇaṃ tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāt-ipaccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evame tassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Ghānañ ca paṭicca gandhe uppajjati||
ghāna-viññāṇaṃ tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāt-ipaccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evame tassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Jivhañ ca paṭicca rase uppajjati||
jivhā-viññāṇaṃ tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāt-ipaccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evame tassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Kāyañ ca paṭicca phoṭṭhabbe uppajjati||
cakkhu-viññāṇaṃ tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāt-ipaccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evame tassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Manañ ca paṭicca dhamme uppajjati||
mano-viññāṇaṃ tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāt-ipaccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evame tassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

 

§

 

Cakkhuñ ca paṭicca rūpe uppajjati||
cakkhu-viññāṇaṃ tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Sotañ ca paṭicca sadde uppajjati||
sota-viññāṇaṃ tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ghānañ ca paṭicca gandhe uppajjati||
ghāna-viññāṇaṃ tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Jivhañ ca paṭicca rase uppajjati||
jivhā-viññāṇaṃ tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Manañ ca paṭicca dhamme uppajjati||
cakkhu-viññāṇaṃ-viññāṇaṃ tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti."|| ||

 

§

 

[91] Tena kho pana samayena aññataro bhikkhu Bhagavato upassutiṃ ṭhito hoti.|| ||

Addasā kho Bhagavā taṃ bhikkhuṃ upassutiṃ ṭhitaṃ.|| ||

Disvāna taṃ bhikkhuṃ etad avoca:|| ||

"Assosi no tvaṃ bhikkhu imaṃ dhamma-pariyāyan" ti?|| ||

"Evaṃ bhante."|| ||

"Uggaṇhāhi tvaṃ bhikkhu imaṃ dhamma-pariyāyaṃ,||
pariyāpuṇāhi tvaṃ bhikkhu imaṃ dhamma-pariyāyaṃ,||
dhārehi tvaṃ bhikkhu imaṃ dhamma-pariyāyaṃ,||
attha-saṃhito yaṃ bhikkhu dhamma-pariyāyo,||
ādiBrahma-cariyako" ti.|| ||

Yoga-k-Khemivaggo Ekādasamo

 


Contact:
E-mail
Copyright Statement