Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 115

Dutiya Māra-Pāsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[92]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
baddho cakkhu-viññeyyesu rūpesu,
āvāsagato Mārassa,||
Mārassa vasaṅgato.|| ||

Paṭimukkassa Māra-pāso,||
baddho so Māra-bandhanena||
yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
baddho sota-viññeyyesu saddesu||
āvāsagato Mārassa,||
Mārassa vasaṅgato.|| ||

Paṭimukkassa Māra-pāso,||
baddho so Māra-bandhanena||
yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
baddho ghāna-viññeyyesu gandhesu||
āvāsagato Mārassa,||
Mārassa vasaṅgato.|| ||

Paṭimukkassa Māra-pāso,||
baddho so Māra-bandhanena||
yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
baddho jivhā-viññeyyesu rasesu,||
āvāsagato Mārassa,||
Mārassa vasaṅgato.|| ||

Paṭimukkassa Māra-pāso,||
baddho so Māra-bandhanena||
yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
baddho kāya-viññeyyesu phoṭṭhabbesu||
āvāsagato Mārassa,||
Mārassa vasaṅgato.|| ||

Paṭimukkassa Māra-pāso,||
baddho so Māra-bandhanena||
yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
baddho mano-viññeyyesu dhammesu,||
āvāsagato Mārassa,||
Mārassa vasaṅgato.|| ||

Paṭimukkassa Māra-pāso,||
baddho so Māra-bandhanena||
yathā-kāma-karaṇīyo pāpimato.|| ||

 

§

 

Santi ca kho bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
mutto cakkhu-viññeyyehi rūpehi,||
na āvāsagato Mārassa,||
na Mārassa vasaṅgato.|| ||

Ummukkassa Māra-pāso,||
mutto so Māra-bandhanena||
na yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
mutto sota-viññeyyehi saddehi,||
na āvāsagato Mārassa,||
na Mārassa vasaṅgato.|| ||

Ummukkassa Māra-pāso,||
mutto so Māra-bandhanena||
na yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
mutto ghāna-viññyehi gandhehi,||
na āvāsagato Mārassa,||
na Mārassa vasaṅgato.|| ||

Ummukkassa Māra-pāso,||
mutto so Māra-bandhanena||
na yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
mutto jivhā-viññeyyehi rasehi,||
na āvāsagato Mārassa,||
na Mārassa vasaṅgato.|| ||

Ummukkassa Māra-pāso,||
mutto so Māra-bandhanena||
na yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
mutto kāya-viññeyyehi phoṭṭhabbehi,||
na āvāsagato Mārassa,||
na Mārassa vasaṅgato.|| ||

Ummukkassa Māra-pāso,||
mutto so Māra-bandhanena||
na yathā-kāma-karaṇīyo pāpimato.|| ||

Santi bhikkhave mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

[93] Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
ayaṃ vuccati bhikkhave bhikkhu||
mutto mano-viññeyyehi dhammehi,||
na āvāsagato Mārassa,||
na Mārassa vasaṅgato.|| ||

Ummukkassa Māra-pāso,||
mutto so Māra-bandhanena||
na yathā-kāma-karaṇīyo pāpimato" ti.|| ||

 


Contact:
E-mail
Copyright Statement