Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 116

Paṭhama Loka-Kāma-Guṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[93]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan ti vadāmi||
na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī" ti.|| ||

Idaṁ vatvā Bhagavā uṭṭhāy āsanā vihāraṁ pāvisi.|| ||

3. Atha kho tesaṁ bhikkhūnaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||

"Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||

'Nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan ti vadāmi||
na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī' ti.|| ||

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā" ti?|| ||

Atha kho tesaṁ bhikkhūnaṁ etad ahosi:|| ||

"Ayaṁ kho āyasmā Ānando Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ.|| ||

Pahoti ca āyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ vibhajituṁ. || ||

Yaṁ nūna mayaṁ yenā yasmā Ānando tenupasaṅkameyyāma.|| ||

Upasan-kamitvā āyasmantaṁ Ānandaṁ etam atthaṁ paṭipuccheyyāmā" ti.|| ||

Atha kho te bhikkhū yen'āyasmā Ānando ten'upasaṅkamiṁsu.|| ||

Upasan-kamitvā āyasmatā Ānandena saddhiṁ sammodiṁsu.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhū āyasmantaṁ [94] Ānandaṁ etad avocuṁ:|| ||

"Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||

"Nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan ti vadāmi||
na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī" ti.|| ||

Tesaṁ no āvuso amhākaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||

'Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||

"Nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan ti vadāmi||
na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī" ti.|| ||

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā" ti?|| ||

Atha kho tesaṁ bhikkhūnaṁ etad ahosi:|| ||

"Ayaṁ kho āyasmā Ānando Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ.|| ||

Pahoti ca āyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ vibhajituṁ. || ||

Yannūna mayaṁ yen'āyasmā Ānando ten'upasaṅkameyyāma.|| ||

Upasan-kamitvā āyasmantaṁ Ānandaṁ etam atthaṁ paṭipuccheyyāmā' ti.|| ||

Vibhajatāyasmā Ānando" ti.|| ||

"Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato ati-k-kammeva mūlaṁ ati-k-kamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya evaṁ sampadam idaṁ.|| ||

Āyasmantānaṁ satthari sammukhī-bhūte taṁ Bhagavantaṁ atisitvā amhe etam atthaṁ paṭipucchitabbaṁ maññatha.|| ||

So āvuso Bhagavā||
jānaṁ jānāti||
passaṁ passati||
cakkhu-bhūto||
ñāṇa-bhūto||
dhamma-bhūto||
brahma-bhūto||
vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato.|| ||

So c'eva panetassa kālo ahosi,||
yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipucchey- [95] yātha,||
yathā vo Bhagavā vyākareyya tathā taṁ dhāreyyāthā" ti.|| ||

"Addh'āvuso Ānanda Bhagavā||
jānaṁ jānāti||
passaṁ passati||
cakkhu-bhūto||
ñāṇa-bhūto||
dhamma-bhūto||
brahma-bhūto||
vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato.|| ||

So c'eva panetassa kālo ahosi yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipuccheyyāma,||
yathā no Bhagavā vyākareyya tathā naṁ dhāreyyāma.|| ||

Api cāyasmā Ānando Satthu c'eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti cāyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ,||
vibhajatāyāsmā Ānando agaruṁ karitvā" ti.|| ||

"Tenā h'āvuso suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evam āvuso" ti kho te bhikkhū āyasmato Ānandassa paccassosuṁ.|| ||

Āyasmā Ānando etad avoca:|| ||

"Yaṁ kho vo āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||

'Nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan ti vadāmi||
na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī' ti.|| ||

Imassa khv'āhaṁ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi:|| ||

Yena kho āvuso lokasmiṁ lokasaññi hoti lokamānī, ayaṁ vuccati ariyassa vinaye loko. Kena cāvuso lokasmiṁ lokasaññī hoti lokamānī?|| ||

Cakkhunā kho āvuso lokasmiṁ lokasaññi hoti lokamānī,||
sotena kho āvuso lokasmiṁ lokasaññi hoti lokamāni,||
ghānena kho āvuso lokasmiṁ lokasaññi hoti lokamāni,||
jivhāya kho āvuso lokasmiṁ lokasaññi hoti lokamāni,||
kāyena kho āvuso lokasmiṁ lokasaññi hoti lokamānī,||
manena kho āvuso lokasmiṁ lokasaññi hoti lokamānī.|| ||

Yena kho āvuso lokasmiṁ lokasaññī hoti lokamānī||
ayaṁ vuccati ariyassa vinaye loko.|| ||

[96] Yaṁ kho vo āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||

'Nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan ti vadāmi||
na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī' ti.|| ||

Imassa khv'āhaṁ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.|| ||

Ākaṅkha-mānā ca pana tumhe āyasmanto, Bhagavantaṁ yeva upasaṅkamitvā etam atthaṁ paṭipuccheyyātha.|| ||

Yathā vo Bhagavā vyākaroti tathā naṁ dhāreyyāthā" ti.|| ||

 

§

 

"Evam āvuso" ti kho te bhikkhū āyasmato Ānandassa paṭissutavā uṭṭhāy āsanā yena Bhagavā ten'upasaṅkamiṁsu,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

"Yaṁ kho no bhante, Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||

'Nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan ti vadāmi||
na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī' ti.|| ||

Tesaṁ no bhante amhākaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||

Idaṁ kho no āvuso, Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho|| ||

'Nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan ti vadāmi||
na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī' ti.|| ||

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā" ti.|| ||

Tesaṁ no bhante amhākaṁ etad ahosi:|| ||

'Ayaṁ [97] kho āyasmā Ānando Satthuc'eva saṁvaṇṇito saṁbhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti cāyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||

Yan nūna mayaṁ yen'āyasmā Ānando tenupasaṅkameyyāma,||
upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ paṭipuccheyyāmā' ti.|| ||

Atha kho mayaṁ bhante yen'āyasmā Ānando ten'upasaṅkamimha||
upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ paṭipucchimha.|| ||

Tesaṁ no h'etaṁ bhante, āyasmatā Ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhatto" ti.|| ||

"Paṇḍito bhikkhave Ānando, mahā-pañño bhikkhave Ānando,||
maṁ ce pi tumhe bhikkhave etam atthaṁ paṭipuccheyyātha,||
aham pi ca taṁ evam eva vyākareyyaṁ,||
yathā taṁ Ānandena vyākataṁ.|| ||

Eso ce va tassa attho,||
evaṁ ca taṁ dhāreyyāthā" ti.|| ||

 


Contact:
E-mail
Copyright Statement