Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga
Sutta 117
Dutiya Loka-Kāma-Guṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][than] Evaṁ me sutaṁ::|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi::|| ||
2. "Pubbe va me bhikkhave sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||
'Ye me pañcakāma-guṇā cetaso samphuṭṭha-pubbā atītā niruddhā vipariṇatā,||
tatra me cittaṁ bahulaṁ gaccheyya,||
pacc'uppannesu vā,||
appaṁ vā anāgatesu.'|| ||
Tassa mayhaṁ bhikkhave etad ahosi:|| ||
'Ye me pañcakāma-guṇā cetaso samphuṭṭha-pubbā atītā niruddhā vipariṇatā,||
tatra me attarūpena appamādo sati-cetaso ārakkho karaṇīyo.'|| ||
3. Tasmātiha bhikkhave tumhākam pi||
ye te pañcakāma-guṇā cetaso samphuṭṭha-pubbā atītā niruddhā vipariṇatā,||
tatra vo cittaṁ bahulaṁ gacchamānaṁ gaccheyya,||
pacc'uppannesu vā appaṁ vā anāgatesu.|| ||
Tasmātiha bhikkhave tumhākam pi||
ye vo pañcakāma-guṇā cetaso [98] samphuṭṭha-pubbā atītā niruddhā vipariṇatā||
tatra vo attarūpehi appamādo sati-cetaso ārakkho karaṇīyo.|| ||
4. Tasmātiha bhikkhave, ye āyatane veditabbe:|| ||
Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||
5. Idaṁ vatvā Bhagavā uṭṭhāy āsanā vihāraṁ pāvisi.|| ||
6. Atha kho tesaṇ bhikkhūnaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||
"Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho.|| ||
'Tasmātiha bhikkhave, ye āyatane veditabbe:|| ||
Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ vibhajeyyā" ti.|| ||
7. Atha kho tesam bhikkhūnaṁ etad ahosi::|| ||
"Ayaṁ kho āyasmā Ānando Satthu c'eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti c'āyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yaṁ nūna mayaṁ yen'āyasmā Ānando ten'upasaṅkameyyāma.|| ||
Upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ paṭipuccheyyāmāti.|| ||
8. Atha kho te bhikkhū yen'āyasmā Ānando ten'upasaṅkamiṁsu||
upasaṅkamitvā āyasmatā Ānandena saddhiṁ [99] sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
9. Eka-m-antaṁ nisinnā kho te bhikkhū āyasmantaṁ Ānandaṁ etad avocuṁ:|| ||
Idaṁ kho no āvuso Ānanda Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||
Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||
Tesaṇ no āvuso amhākaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||
Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho.|| ||
"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||
Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti.|| ||
Tesaṇ no āvuso amhākaṁ etad ahosi:|| ||
Ayaṁ kho āyasmā Ānando Satthu c'eva saṁvaṇṇito||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti cāyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yaṁ nūna mayaṁ yen'āyasmā Ānando ten'upasaṅkameyyāma||
upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ paṭipuccheyyāmāti||
vibhajatāyasmā Ānando ti.|| ||
10. Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno rukkhassa||
tiṭṭhato sāravato ati-k-kammeva mūlaṁ ati-k-kamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya.|| ||
Evaṁ sampadam idaṁ āyasmantānaṁ satthari sammukhībhute taṁ Bhagavantaṁ atisitvā amhe etam atthaṁ paṭipucchitabbaṁ maññatha.|| ||
So āvuso Bhagavā jānaṁ jānāti passaṇ passati||
cakkhubhuto ñāṇabhuto Dhamma-bhuto brahamabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato.|| ||
So c'eva panetassa kālo ahosi,||
yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipucchey yātha||
yathā vo Bhagavā vyākareyya||
tathā taṁ dhāreyyāthā ti.|| ||
11. Addhā āvuso Ānanda Bhagavā jānaṁ jānāti passaṇ passati||
cakkhubhuto ñāṇabhuto Dhamma-bhuto brahma-bhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato,||
so c'eva panetassa kālo ahosi,||
yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipuccheyyāma||
yathā no Bhagavā vyākareyya tathā naṁ dhāreyyāma.|| ||
Api cāyasmā Ānando Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti cāyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ,||
vibhajatāyasmā Ānando agaruṁ karitvā ti.|| ||
12. Tena h'āvuso suṇātha sādhukaṁ manasi-karotha bhāsissāmīti.|| ||
[100] 'Evam āvuso' ti kho te bhikkhū āyasmato Ānandassa paccassosuṁ.|| ||
Āyasmā Ānando etad avoca:|| ||
Yaṁ kho vo āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||
Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||
Imassa khv'āhaṁ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁavibhattassa evaṁ vitthārena attham ājānāmi.|| ||
Saḷāyatana-nirodhaṁ kho āvuso Bhagavatā sandhāya bhāsitaṁ:|| ||
"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||
Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||
14. Imassa khv'āhaṁ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.|| ||
Ākaṅkha-mānā ca pana tumhe āyasmantā Bhagavantaṁ yeva upasaṅkamatha,||
upasaṅkamitvā etam atthaṁ paṭipuccheyyātha,||
yathā vo Bhagavā vyākaroti,||
tathā naṁ dhāreyyathā ti.|| ||
Evam āvuso ti kho te bhikkhū āyasmato Ānandassa paṭi-s-sutvā uṭṭhāy āsanā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
15. Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||
Yaṁ kho no bhante Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||
Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||
Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||
Tesaṇ no bhante amhākaṁ acira-pakkantassa Bhagavato etad ahosi::|| ||
Idaṁ kho no [101] āvuso Bhagavā saṅkhittena uddesam uddisitvā vitthārena attham avibhajitvā uṭṭhāyāsana vihāram paviṭṭho::|| ||
Tasmātiha bhikkhave, ye āyatane veditabbe,||
yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati.|| ||
Ye āyatane veditabbe,||
yattha sotañ ca nirujjhati sadda-sañña ca virajjati.|| ||
Ye āyatane veditabbe,||
yattha ghānañ ca nirujjhati gandha-saññā ca virajjati.|| ||
Ye āyatane veditabbe,||
yattha jivhā ca nirujjhati rasa-saññā ca virajjati.|| ||
Ye āyatane veditabbe,||
yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati.|| ||
Ye āyatane veditabbe,||
yattha mano ca nirujjhati dhamma-saññā ca virajjati.|| ||
Ye āyatane veditabbe" ti.|| ||
Ko nu kno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena attham avibhattassa vitthārena atthaṁ vibhajeyyāti.|| ||
16. Tesaṇ no bhante, amhākaṁ etad ahosi::|| ||
Ayaṁ kho āyasmā Ānando Satthu c'eva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti cāyasmā Ānando imassa Bhagavatā sakhkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yaṁ nūna mayaṁ yen'āyasmā Ānando ten'upasaṅkameyyāma,||
upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ paṭipuccheyyāmāti.|| ||
17. Atha kho mayaṁ bhante, yen'āyasmā Ānando ten'upasaṅkamimha||
upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ paṭipucchimha.|| ||
Tesaṇ no bhante āyasmatā Ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhatto ti.|| ||
Paṇḍito bhikkhave Ānando,||
mahā-pañño bhikkhave Ānando,||
mañce pi tumhe bhikkhave etam atthaṁ paṭipuccheyyātha,||
aham pi taṁ evam eva vyākareyyaṁ yathā taṁ Ānandena vyākataṁ.|| ||
Eso kho cevetassa attho evañ ca naṁ dhāreyyāthā" ti.|| ||