Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 117

Dutiya Loka-Kāma-Guṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[97]

[1][pts][olds][than] Evaṁ me sutaṁ::|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi::|| ||

2. "Pubbe va me bhikkhave sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||

'Ye me pañcakāma-guṇā cetaso samphuṭṭha-pubbā atītā niruddhā vipariṇatā,||
tatra me cittaṁ bahulaṁ gaccheyya,||
pacc'uppannesu vā,||
appaṁ vā anāgatesu.'|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

'Ye me pañcakāma-guṇā cetaso samphuṭṭha-pubbā atītā niruddhā vipariṇatā,||
tatra me attarūpena appamādo sati-cetaso ārakkho karaṇīyo.'|| ||

3. Tasmātiha bhikkhave tumhākam pi||
ye te pañcakāma-guṇā cetaso samphuṭṭha-pubbā atītā niruddhā vipariṇatā,||
tatra vo cittaṁ bahulaṁ gacchamānaṁ gaccheyya,||
pacc'uppannesu vā appaṁ vā anāgatesu.|| ||

Tasmātiha bhikkhave tumhākam pi||
ye vo pañcakāma-guṇā cetaso [98] samphuṭṭha-pubbā atītā niruddhā vipariṇatā||
tatra vo attarūpehi appamādo sati-cetaso ārakkho karaṇīyo.|| ||

4. Tasmātiha bhikkhave, ye āyatane veditabbe:|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

5. Idaṁ vatvā Bhagavā uṭṭhāy āsanā vihāraṁ pāvisi.|| ||

6. Atha kho tesaṇ bhikkhūnaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||

"Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho.|| ||

'Tasmātiha bhikkhave, ye āyatane veditabbe:|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ vibhajeyyā" ti.|| ||

7. Atha kho tesam bhikkhūnaṁ etad ahosi::|| ||

"Ayaṁ kho āyasmā Ānando Satthu c'eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti c'āyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||

Yaṁ nūna mayaṁ yen'āyasmā Ānando ten'upasaṅkameyyāma.|| ||

Upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ paṭipuccheyyāmāti.|| ||

8. Atha kho te bhikkhū yen'āyasmā Ānando ten'upasaṅkamiṁsu||
upasaṅkamitvā āyasmatā Ānandena saddhiṁ [99] sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||

9. Eka-m-antaṁ nisinnā kho te bhikkhū āyasmantaṁ Ānandaṁ etad avocuṁ:|| ||

Idaṁ kho no āvuso Ānanda Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||

"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

Tesaṇ no āvuso amhākaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||

Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho.|| ||

"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti.|| ||

Tesaṇ no āvuso amhākaṁ etad ahosi:|| ||

Ayaṁ kho āyasmā Ānando Satthu c'eva saṁvaṇṇito||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti cāyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||

Yaṁ nūna mayaṁ yen'āyasmā Ānando ten'upasaṅkameyyāma||
upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ paṭipuccheyyāmāti||
vibhajatāyasmā Ānando ti.|| ||

10. Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno rukkhassa||
tiṭṭhato sāravato ati-k-kammeva mūlaṁ ati-k-kamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya.|| ||

Evaṁ sampadam idaṁ āyasmantānaṁ satthari sammukhībhute taṁ Bhagavantaṁ atisitvā amhe etam atthaṁ paṭipucchitabbaṁ maññatha.|| ||

So āvuso Bhagavā jānaṁ jānāti passaṇ passati||
cakkhubhuto ñāṇabhuto Dhamma-bhuto brahamabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato.|| ||

So c'eva panetassa kālo ahosi,||
yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipucchey yātha||
yathā vo Bhagavā vyākareyya||
tathā taṁ dhāreyyāthā ti.|| ||

11. Addhā āvuso Ānanda Bhagavā jānaṁ jānāti passaṇ passati||
cakkhubhuto ñāṇabhuto Dhamma-bhuto brahma-bhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato,||
so c'eva panetassa kālo ahosi,||
yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipuccheyyāma||
yathā no Bhagavā vyākareyya tathā naṁ dhāreyyāma.|| ||

Api cāyasmā Ānando Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti cāyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ,||
vibhajatāyasmā Ānando agaruṁ karitvā ti.|| ||

12. Tena h'āvuso suṇātha sādhukaṁ manasi-karotha bhāsissāmīti.|| ||

[100] 'Evam āvuso' ti kho te bhikkhū āyasmato Ānandassa paccassosuṁ.|| ||

Āyasmā Ānando etad avoca:|| ||

Yaṁ kho vo āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||

"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

Imassa khv'āhaṁ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁavibhattassa evaṁ vitthārena attham ājānāmi.|| ||

Saḷāyatana-nirodhaṁ kho āvuso Bhagavatā sandhāya bhāsitaṁ:|| ||

"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

14. Imassa khv'āhaṁ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.|| ||

Ākaṅkha-mānā ca pana tumhe āyasmantā Bhagavantaṁ yeva upasaṅkamatha,||
upasaṅkamitvā etam atthaṁ paṭipuccheyyātha,||
yathā vo Bhagavā vyākaroti,||
tathā naṁ dhāreyyathā ti.|| ||

Evam āvuso ti kho te bhikkhū āyasmato Ānandassa paṭi-s-sutvā uṭṭhāy āsanā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

15. Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

Yaṁ kho no bhante Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||

"Tasmātiha bhikkhave, ye āyatane veditabbe.|| ||

Yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha sotañ ca nirujjhati sadda-sañña ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha ghānañ ca nirujjhati gandha-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha jivhā ca nirujjhati rasa-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati,||
ye āyatane veditabbe.|| ||

Yattha mano ca nirujjhati dhamma-saññā ca virajjati||
ye āyatane veditabbe" ti.|| ||

Tesaṇ no bhante amhākaṁ acira-pakkantassa Bhagavato etad ahosi::|| ||

Idaṁ kho no [101] āvuso Bhagavā saṅkhittena uddesam uddisitvā vitthārena attham avibhajitvā uṭṭhāyāsana vihāram paviṭṭho::|| ||

Tasmātiha bhikkhave, ye āyatane veditabbe,||
yattha cakkhuñ ca nirujjhati rūpa-saññā ca virajjati.|| ||

Ye āyatane veditabbe,||
yattha sotañ ca nirujjhati sadda-sañña ca virajjati.|| ||

Ye āyatane veditabbe,||
yattha ghānañ ca nirujjhati gandha-saññā ca virajjati.|| ||

Ye āyatane veditabbe,||
yattha jivhā ca nirujjhati rasa-saññā ca virajjati.|| ||

Ye āyatane veditabbe,||
yattha kāyo ca nirujjhati phoṭṭhabba-saññā ca virajjati.|| ||

Ye āyatane veditabbe,||
yattha mano ca nirujjhati dhamma-saññā ca virajjati.|| ||

Ye āyatane veditabbe" ti.|| ||

Ko nu kno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena attham avibhattassa vitthārena atthaṁ vibhajeyyāti.|| ||

16. Tesaṇ no bhante, amhākaṁ etad ahosi::|| ||

Ayaṁ kho āyasmā Ānando Satthu c'eva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti cāyasmā Ānando imassa Bhagavatā sakhkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||

Yaṁ nūna mayaṁ yen'āyasmā Ānando ten'upasaṅkameyyāma,||
upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ paṭipuccheyyāmāti.|| ||

17. Atha kho mayaṁ bhante, yen'āyasmā Ānando ten'upasaṅkamimha||
upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ paṭipucchimha.|| ||

Tesaṇ no bhante āyasmatā Ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhatto ti.|| ||

Paṇḍito bhikkhave Ānando,||
mahā-pañño bhikkhave Ānando,||
mañce pi tumhe bhikkhave etam atthaṁ paṭipuccheyyātha,||
aham pi taṁ evam eva vyākareyyaṁ yathā taṁ Ānandena vyākataṁ.|| ||

Eso kho cevetassa attho evañ ca naṁ dhāreyyāthā" ti.|| ||

 


Contact:
E-mail
Copyright Statement