Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga
Sutta 118
Sakka-Pañha Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||
Atha kho Sakko devānam Indo yena Bhagavā ten'upasaṅkami.|| ||
Upasan-kamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||
Eka-m-antaṃ ṭhito kho Sakko devānam Indo Bhagavantaṃ etad avoca:|| ||
"Ko nu kho bhante hetu||
ko paccayo||
[102] yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyanti?|| ||
Ko pana bhante hetu||
ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme parinibbāyantī" ti?|| ||
§
"Santi kho Devānam Inda,||
cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||
Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṃ viññāṇaṃ hoti tad'upādānaṃ.|| ||
Sa-upādāno Devānam Inda,||
bhikkhu no parinibbāyati.|| ||
■
Santi kho Devānam Inda, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||
Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṃ viññāṇaṃ hoti tad'upādānaṃ.|| ||
Sa-upādāno Devānam Inda,||
bhikkhu no parinibbāyati.|| ||
■
Santi kho Devānam Inda, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||
Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṃ viññāṇaṃ hoti tad'upādānaṃ.|| ||
Sa-upādāno Devānam Inda,||
bhikkhu no parinibbāyati.|| ||
■
Santi kho Devānam Inda, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||
Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṃ viññāṇaṃ hoti tad'upādānaṃ.|| ||
Sa-upādāno Devānam Inda,||
bhikkhu no parinibbāyati.|| ||
■
Santi kho Devānam Inda, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||
Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṃ viññāṇaṃ hoti tad'upādānaṃ.|| ||
Sa-upādāno Devānam Inda,||
bhikkhu no parinibbāyati.|| ||
■
Santi kho Devānam Inda, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||
Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṃ viññāṇaṃ hoti tad'upādānaṃ.|| ||
Sa-upādāno Devānam Inda,||
bhikkhu no parinibbāyati.|| ||
■
Ayaṃ kho Devānam Inda, hetu||
ayaṃ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyanti.|| ||
§
Santi ca kho Devānam Inda, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||
Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṃ viññāṇaṃ hoti||
na tad'upādānaṃ.|| ||
Anupādāno Devānam Inda,||
bhikkhu parinibbāyati.|| ||
Santi ca kho Devānam Inda, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||
Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṃ viññāṇaṃ hoti||
na tad'upādānaṃ.|| ||
Anupādāno Devānam Inda,||
bhikkhu parinibbāyati.|| ||
■
Santi kho Devānam Inda, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||
Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṃ viññāṇaṃ hoti||
na tad'upādānaṃ.|| ||
Anupādāno Devānam Inda,||
bhikkhu parinibbāyati.|| ||
■
Santi kho Devānam Inda, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||
Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṃ viññāṇaṃ hoti||
na tad'upādānaṃ.|| ||
Anupādāno Devānam Inda,||
bhikkhu parinibbāyati.|| ||
■
Santi kho Devānam Inda, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||
Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṃ viññāṇaṃ hoti||
na tad'upādānaṃ.|| ||
Anupādāno Devānam Inda,||
bhikkhu parinibbāyati.|| ||
■
Santi kho Devānam Inda, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||
Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṃ viññāṇaṃ hoti||
na tad'upādānaṃ.|| ||
Anupādāno Devānam Inda,||
bhikkhu parinibbāyati.|| ||
■
Ayaṃ kho Devānam Inda, hetu||
ayaṃ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme||
no parinibbāyantī" ti.|| ||