Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga
Sutta 119
Pañca-Sikha-Pañha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||
Atha kho Pañca-sikho Gandhabbaputto yena Bhagavā ten'upasaṅkami.|| ||
Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Pañca-sikho Gandhabbaputto Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bhante hetu||
ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyanti?|| ||
Ko pana bhante hetu ko paccayo yena-m-idh'ekacce sattā diṭṭhe'va dhamme parinibbāyantī" ti?|| ||
§
"Santi kho Pañca-sikha,||
cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṁ viññāṇaṁ hoti tad'upādānaṁ.|| ||
Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||
■
Santi kho Pañca-sikha,
sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṁ viññāṇaṁ hoti tad'upādānaṁ.|| ||
Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||
■
Santi kho Pañca-sikha,
ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṁ viññāṇaṁ hoti tad'upādānaṁ.|| ||
Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||
■
Santi kho Pañca-sikha,||
jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṁ viññāṇaṁ hoti tad'upādānaṁ.|| ||
Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||
■
Santi kho Pañca-sikha,||
kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṁ viññāṇaṁ hoti tad'upādānaṁ.|| ||
Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||
■
Santi kho Pañca-sikha,||
mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṁ viññāṇaṁ hoti tad'upādānaṁ.|| ||
Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||
■
Ayaṁ kho Pañca-sikha, hetu||
ayaṁ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyanti.|| ||
§
Santi ca kho Pañca-sikha,||
cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṁ viññāṇaṁ hoti na tad'upādānaṁ.|| ||
Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||
■
Santi ca kho Pañca-sikha,||
sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṁ viññāṇaṁ hoti na tad'upādānaṁ.|| ||
Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||
■
Santi kho Pañca-sikha,||
ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṁ viññāṇaṁ hoti na tad'upādānaṁ.|| ||
Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||
■
Santi kho Pañca-sikha,||
jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṁ viññāṇaṁ hoti na tad'upādānaṁ.|| ||
Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||
■
Santi kho Pañca-sikha,||
kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṁ viññāṇaṁ hoti na tad'upādānaṁ.|| ||
Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||
■
Santi kho Pañca-sikha,||
mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṁ viññāṇaṁ hoti na tad'upādānaṁ.|| ||
Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||
Ayaṁ kho Pañca-sikha, hetu||
ayaṁ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyantī" ti.|| ||