Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 119

Pañca-Sikha-Pañha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[103]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho Pañca-sikho Gandhabbaputto yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Pañca-sikho Gandhabbaputto Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bhante hetu||
ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyanti?|| ||

Ko pana bhante hetu ko paccayo yena-m-idh'ekacce sattā diṭṭhe'va dhamme parinibbāyantī" ti?|| ||

 

§

 

"Santi kho Pañca-sikha,||
cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṁ viññāṇaṁ hoti tad'upādānaṁ.|| ||

Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||

Santi kho Pañca-sikha,
sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṁ viññāṇaṁ hoti tad'upādānaṁ.|| ||

Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||

Santi kho Pañca-sikha,
ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṁ viññāṇaṁ hoti tad'upādānaṁ.|| ||

Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||

Santi kho Pañca-sikha,||
jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṁ viññāṇaṁ hoti tad'upādānaṁ.|| ||

Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||

Santi kho Pañca-sikha,||
kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṁ viññāṇaṁ hoti tad'upādānaṁ.|| ||

Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||

Santi kho Pañca-sikha,||
mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṁ viññāṇaṁ hoti tad'upādānaṁ.|| ||

Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||

Ayaṁ kho Pañca-sikha, hetu||
ayaṁ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyanti.|| ||

 

§

 

Santi ca kho Pañca-sikha,||
cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṁ viññāṇaṁ hoti na tad'upādānaṁ.|| ||

Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||

Santi ca kho Pañca-sikha,||
sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṁ viññāṇaṁ hoti na tad'upādānaṁ.|| ||

Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||

Santi kho Pañca-sikha,||
ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṁ viññāṇaṁ hoti na tad'upādānaṁ.|| ||

Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||

Santi kho Pañca-sikha,||
jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṁ viññāṇaṁ hoti na tad'upādānaṁ.|| ||

Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||

Santi kho Pañca-sikha,||
kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṁ viññāṇaṁ hoti na tad'upādānaṁ.|| ||

Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||

Santi kho Pañca-sikha,||
mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Taṁ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṁ viññāṇaṁ hoti na tad'upādānaṁ.|| ||

Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||

Ayaṁ kho Pañca-sikha, hetu||
ayaṁ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement