Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 120

Sāriputta-Saddhi-Vihārika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[103]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Sāriputto Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasan-kamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Saddhi-vihāriko āvuso Sāriputta bhikkhu sikkhaṁ paccakkhāya hīnāy-āvatto" ti.|| ||

"Evaṁ etaṁ āvuso hoti indriyesu agutta-dvārassa bhojane amatt'aññūno jāgariyaṁ ananuyuttassa.|| ||

So vat'āvuso bhikkhu indriyesu agutta-dvāro bhojane amatt'aññū [104] jāgariyaṁ ananuyutto yāva-jīvaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ santānessat-ī-ti n'etaṁ ṭhānaṁ vijjati.|| ||

So vat'āvuso bhikkhu indriyesu gutta-dvāro bhojane matt'aññū jāgariyaṁ anuyutto yāva-jīvaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ santānessat-ī-ti ṭhānam etaṁ vijjati.|| ||

 

§

 

Kathañ c'āvuso indriyesu gutta-dvāro hoti?|| ||

Idh'āvuso, bhikkhu cakkhunā rūpaṁ disvā||
na nimitta-g-gāhī hoti||
n-ā-nuvyañjana-g-gāhī,||
yato'dhikaraṇam etaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||

Sotena saddaṁ sutvā||
na nimitta-g-gāhī hoti||
n-ā-nuvyañjana-g-gāhī,||
yato'dhikaraṇam etaṁ sot'endriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||

Ghānena gandhaṁ ghāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nuvyañjana-g-gāhī,||
yato'dhikaraṇam etaṁ ghān'driyeṁ asaṁvutaṁ viharantaṁ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghān'driyeṁ,||
ghān'driye saṁvaraṁ āpajjati.|| ||

Jivhāya rasaṁ sāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nuvyañjana-g-gāhī,||
yato'dhikaraṇam etaṁ jivh'endriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'endriyaṁ,||
jivh'endriye saṁvaraṁ āpajjati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā||
na nimitta-g-gāhī hoti||
n-ā-nuvyañjana-g-gāhī,||
yato'dhikaraṇam etaṁ kāy'endriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'endriyaṁ,||
kāy'endriye saṁvaraṁ āpajjati.|| ||

Manasā dhammaṁ viññāya||
na nimitta-g-gāhī hoti||
n-ā-nuvyañjana-g-gāhī,||
yato'dhikaraṇam etaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||

 

§

 

Kathañ c'āvuso bhojane matt'aññū hoti?|| ||

Idh'āvuso bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti,||
n'eva davāya na madāya||
na maṇḍanāya||
na vibhusanāya||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṁs'ūparatiyā brahma-cariyā-nuggāhāya:|| ||

'Iti purāṇañ ca vedanaṁ paṭihaṅkhāmi||
navañ ca vedanaṁ na uppādessāmi||
yātrā ca me bhavissati||
anavajjatā ca||
phāsu-vihāro cā' ti.|| ||

Evaṁ kho āvuso bhojane matt'aññū hoti.|| ||

 

§

 

Kathañ c'āvuso jāgariyaṁ anuyutto hoti?|| ||

Idh'āvuso bhikkhu divasaṁ||
caṅkamena||
nisajjāya||
āvaraṇīyehi dhammehi cittaṁ parisodheti;|| ||

rattiyā paṭhamaṁ yāmaṁ||
caṅkamena||
nisajjāya||
āvaraṇiyehi dhammehi cittaṁ pariso- [105] dheti|| ||

rattiyā majjhamaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti||
pāde pādaṁ||
accādhāya sato sampajāno uṭṭhāna-saññaṁ mana-sikaritvā|| ||

rattiyā pacchimaṁ yāmaṁ paccu-ṭṭhāya||
caṅkamena||
nisajjāya||
āvaraṇiyehi dhammehi cittaṁ parisodheti.|| ||

Evaṁ kho āvuso jāgariyaṁ anuyutto hoti.|| ||

Tasmā 'ti āvuso evaṁ sikkhitabbaṁ:|| ||

'Indriyesu gutta-dvārā bhavissāma bhojane mattaññuno jāgariyaṁ anuyuttā' ti.|| ||

Evaṁ hi vo āvuso sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement