Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga
Sutta 121
Rāhul'Ovāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Bhagavato raho-gatassa patisallīnassa evaṁ cetaso parivitakko udapādi:|| ||
"Paripakkā kho Rāhulassa vimutti-paripācanīyā dhammā.|| ||
Yan nūn-ā-haṁ Rāhulaṁ uttariṁ āsavānaṁ khaye vineyyan" ti?|| ||
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Sāvatthiyaṁ piṇḍāya pāvisi.|| ||
Sāvatthi yaṁ piṇḍāya caritvā paccābhattaṁ piṇḍa-pāta-paṭikkanto āyasmantaṁ Rāhulaṁ āmantesi:|| ||
"Gaṇhāhi Rāhula nisīdanaṁ,||
yen'Andha-vanaṁ ten'upasaṅkamissāma divā-vihārāyā" ti.|| ||
"Evam bhante" ti kho āyasmā Rāhulo Bhagavato paṭi-s-sutvā nisīdanaṁ ādāya Bhagavantaṁ piṭhito piṭhito anubandhi.|| ||
Tena kho pana samayena anekāni devatā-sahassāni Bhagavantaṁ anubandhāni bhavanti.|| ||
"Ajja Bhagavā āyasmantaṁ Rāhulaṁ uttariṁ āsavānaṁ khaye vinessatī" ti.|| ||
Atha kho Bhagavā Andhavanaṁ ajjhoga-hetvā aññatarasmiṁ rukkha-mūle paññatte āsane nisīdi.|| ||
Āyasmā pi kho Rāhulo Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
[106] Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rāhulaṁ Bhagavā etad avoca:|| ||
"Taṁ kim maññasi Rāhula?|| ||
Cakkhuṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
[25] "Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Rūpā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Cakkhu-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Cakkhu-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ cakkhu-samphassa-paccayā uppajjati||
vedanā-gatam,||
saññā-gataṁ,||
saṅkhāra-gatam,||
viññāṇa-gataṁ,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
"Sotaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Saddā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Sota-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Sota-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ sota-samphassa-paccayā uppajjati||
vedanā-gatam,||
saññā-gataṁ,||
saṅkhāra-gatam,||
viññāṇa-gataṁ,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
"Ghānaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Gandhā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Ghāna-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Ghāna-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ ghāna-samphassa-paccayā uppajjati||
vedanā-gatam,||
saññā-gataṁ,||
saṅkhāra-gatam,||
viññāṇa-gataṁ,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
"Jivhā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Rasā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Jivhā-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Jivhā-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ jivhā-samphassa-paccayā uppajjati||
vedanā-gatam,||
saññā-gataṁ,||
saṅkhāra-gatam,||
viññāṇa-gataṁ,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
"Kāyo nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Phoṭṭhabbā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Kāya-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Kāya-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
"Mano nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kal [107] laṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Dhammā niccā vā aniccā vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Mano-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Mano-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yam pidaṁ mano-samphassa-paccayā uppajjati||
vedanā-gatam,||
saññā-gataṁ,||
saṅkhāra-gatam,||
viññāṇa-gataṁ,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||
"No h'etaṁ bhante."|| ||
§
Evam passaṁ Rāhula sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ Rāhula sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ Rāhula sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ Rāhula sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ Rāhula sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ Rāhula sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
§
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
§
Idam avoca Bhagavā.|| ||
Attamano āyasmā Rāhulo Bhagavato bhāsitaṁ abhinandi.|| ||
Imasmiñ ca pana veyyākaraṇasmiṁ bhaññamāne āyasmato Rāhulassa anupādāya āsavehi cittaṁ vimucci.|| ||
Anekānañ ca devatā-sahassānaṁ virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi:|| ||
"Yaṁ kiñci samudaya-dhammaṁ,||
sabbantaṁ nirodha-dhamman" ti.|| ||