Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga
Sutta 122
Saṇyojana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Saṇyojanīye ca bhikkhave dhamme desissāmi||
saṁyojanañ ca.|| ||
Taṁ suṇātha.|| ||
[108] Katame ca bhikkhave, saṁyojanīyā dhammā?|| ||
Katamañ ca saṁyojanaṁ?|| ||
Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Ime vuccanti bhikkhave, saṁyojanīyā dhammā.|| ||
Yo tattha chanda-rāgo taṁ tattha saṁyojanaṁ.|| ||
■
Santi bhikkhave sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Ime vuccanti bhikkhave, saṁyojanīyā dhammā.|| ||
Yo tattha chanda-rāgo taṁ tattha saṁyojanaṁ.|| ||
■
Santi bhikkhave ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Ime vuccanti bhikkhave, saṁyojanīyā dhammā.|| ||
Yo tattha chanda-rāgo taṁ tattha saṁyojanaṁ.|| ||
■
Santi bhikkhave jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Ime vuccanti bhikkhave, saṁyojanīyā dhammā.|| ||
Yo tattha chanda-rāgo taṁ tattha saṁyojanaṁ.|| ||
■
Santi bhikkhave kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Ime vuccanti bhikkhave, saṁyojanīyā dhammā.|| ||
Yo tattha chanda-rāgo taṁ tattha saṁyojanaṁ.|| ||
■
Santi bhikkhave mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Ime vuccanti bhikkhave, saṁyojanīyā dhammā.|| ||
Yo tattha chanda-rāgo taṁ tattha saṁyojanaṁ.|| ||