Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 122

Saṇyojana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[107]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Saṇyojanīye ca bhikkhave dhamme desissāmi||
saṁyojanañ ca.|| ||

Taṁ suṇātha.|| ||

[108] Katame ca bhikkhave, saṁyojanīyā dhammā?|| ||

Katamañ ca saṁyojanaṁ?|| ||

Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Ime vuccanti bhikkhave, saṁyojanīyā dhammā.|| ||

Yo tattha chanda-rāgo taṁ tattha saṁyojanaṁ.|| ||

Santi bhikkhave sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Ime vuccanti bhikkhave, saṁyojanīyā dhammā.|| ||

Yo tattha chanda-rāgo taṁ tattha saṁyojanaṁ.|| ||

Santi bhikkhave ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Ime vuccanti bhikkhave, saṁyojanīyā dhammā.|| ||

Yo tattha chanda-rāgo taṁ tattha saṁyojanaṁ.|| ||

Santi bhikkhave jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Ime vuccanti bhikkhave, saṁyojanīyā dhammā.|| ||

Yo tattha chanda-rāgo taṁ tattha saṁyojanaṁ.|| ||

Santi bhikkhave kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Ime vuccanti bhikkhave, saṁyojanīyā dhammā.|| ||

Yo tattha chanda-rāgo taṁ tattha saṁyojanaṁ.|| ||

Santi bhikkhave mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Ime vuccanti bhikkhave, saṁyojanīyā dhammā.|| ||

Yo tattha chanda-rāgo taṁ tattha saṁyojanaṁ.|| ||

 


Contact:
E-mail
Copyright Statement