Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga
Sutta 125
Vajji Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Vajjīsu viharati Hatthigāme.|| ||
Atha kho Uggo gahapati Hatthīgāmako yena Bhagavā ten'upasaṅkami.|| ||
Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Uggo gahapati Hatthīgāmako Bhagavantaṁ etad avoca:|| ||
Ko nu kho bhante hetu ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyanti?|| ||
Ko pana bhante hetu ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme parinibbāyantī" ti?|| ||
§
Santi kho gahapati, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṁ viññāṇaṁ hoti||
tad upādānaṁ.|| ||
Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||
■
Santi kho gahapati, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṁ viññāṇaṁ hoti||
tad upādānaṁ.|| ||
Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||
■
Santi kho gahapati, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṁ viññāṇaṁ hoti||
tad upādānaṁ.|| ||
Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||
■
Santi kho gahapati, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṁ viññāṇaṁ hoti||
tad upādānaṁ.|| ||
Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||
■
Santi kho gahapati, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṁ viññāṇaṁ hoti||
tad upādānaṁ.|| ||
Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||
■
Santi kho gahapati, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṁ viññāṇaṁ hoti||
tad upādānaṁ.|| ||
Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||
Ayaṁ kho gahapati, hetu ayaṁ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyanti.|| ||
§
Santi ca kho gahapati, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṁ viññāṇaṁ hoti||
na tad upādānaṁ.|| ||
Anupādāno gahapati, bhikkhu parinibbāyati.|| ||
■
Santi ca kho gahapati, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṁ viññāṇaṁ hoti||
na tad upādānaṁ.|| ||
Anupādāno gahapati, bhikkhu parinibbāyati.|| ||
■
Santi kho gahapati, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṁ viññāṇaṁ hoti||
na tad upādānaṁ.|| ||
Anupādāno gahapati, bhikkhu parinibbāyati.|| ||
■
Santi kho gahapati, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṁ viññāṇaṁ hoti||
na tad upādānaṁ.|| ||
Anupādāno gahapati, bhikkhu parinibbāyati.|| ||
■
Santi kho gahapati, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṁ viññāṇaṁ hoti||
na tad upādānaṁ.|| ||
Anupādāno gahapati, bhikkhu parinibbāyati.|| ||
■
Santi kho gahapati, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṁ viññāṇaṁ hoti||
na tad upādānaṁ.|| ||
Anupādāno gahapati, bhikkhu parinibbāyati.|| ||
■
[110] Ayaṁ kho gahapati, hetu ayaṁ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme parinibbāyantī" ti.|| ||