Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga

Sutta 125

Vajji Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[109]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Vajjīsu viharati Hatthigāme.|| ||

Atha kho Uggo gahapati Hatthīgāmako yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Uggo gahapati Hatthīgāmako Bhagavantaṁ etad avoca:|| ||

Ko nu kho bhante hetu ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyanti?|| ||

Ko pana bhante hetu ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme parinibbāyantī" ti?|| ||

 

§

 

Santi kho gahapati, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṁ viññāṇaṁ hoti||
tad upādānaṁ.|| ||

Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||

Santi kho gahapati, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṁ viññāṇaṁ hoti||
tad upādānaṁ.|| ||

Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||

Santi kho gahapati, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṁ viññāṇaṁ hoti||
tad upādānaṁ.|| ||

Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||

Santi kho gahapati, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṁ viññāṇaṁ hoti||
tad upādānaṁ.|| ||

Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||

Santi kho gahapati, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṁ viññāṇaṁ hoti||
tad upādānaṁ.|| ||

Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||

Santi kho gahapati, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṁ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tan nissitaṁ viññāṇaṁ hoti||
tad upādānaṁ.|| ||

Sa-upādāno gahapati, bhikkhu no parinibbāyati.|| ||

Ayaṁ kho gahapati, hetu ayaṁ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyanti.|| ||

 

§

 

Santi ca kho gahapati, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṁ viññāṇaṁ hoti||
na tad upādānaṁ.|| ||

Anupādāno gahapati, bhikkhu parinibbāyati.|| ||

Santi ca kho gahapati, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṁ viññāṇaṁ hoti||
na tad upādānaṁ.|| ||

Anupādāno gahapati, bhikkhu parinibbāyati.|| ||

Santi kho gahapati, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṁ viññāṇaṁ hoti||
na tad upādānaṁ.|| ||

Anupādāno gahapati, bhikkhu parinibbāyati.|| ||

Santi kho gahapati, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṁ viññāṇaṁ hoti||
na tad upādānaṁ.|| ||

Anupādāno gahapati, bhikkhu parinibbāyati.|| ||

Santi kho gahapati, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṁ viññāṇaṁ hoti||
na tad upādānaṁ.|| ||

Anupādāno gahapati, bhikkhu parinibbāyati.|| ||

Santi kho gahapati, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṁ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tan nissitaṁ viññāṇaṁ hoti||
na tad upādānaṁ.|| ||

Anupādāno gahapati, bhikkhu parinibbāyati.|| ||

[110] Ayaṁ kho gahapati, hetu ayaṁ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme parinibbāyantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement