Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga
Sutta 127
Bhāradvāja Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Piṇḍāla-Bhāradvājo Kosambīyaṁ viharati Ghositārāme.|| ||
Atha kho Rājā Udeno yen'āyasmā Piṇḍāla-Bhāradvājo ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Piṇḍāla-Bhāradvājena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Rājā Udeno āyasmantaṁ Piṇḍāla-Bhāradvājaṁ etad avoca:|| ||
"Ko nu kho bho Bhāradvāja hetu||
ko paccayo||
yenime daharā bhikkhū||
susu kāḷakesā bhadrena||
yobbanena samannāgatā||
paṭhamena vayasā anikīḷtāvino kāmesu,||
yāva jīvaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ caranti,||
addhānañ ca āpādentī" ti?|| ||
■
"Vuttaṁ kho etaṁ Mahārāja tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena:|| ||
'Etha tumhe bhikkhave mātu-mattīsu mātu-cittaṁ upaṭṭhapetha,||
bhagini-mattīsu [111] bhagini-cittaṁ upaṭṭhapetha,||
dhītu-mattīsu dhītu-cittaṁ upaṭṭhapethā' ti.|| ||
Ayaṁ kho Mahārāja hetu||
ko paccayo||
yenime daharā bhikkhū||
susu kāḷakesā bhadrena||
yobbanena samannāgatā||
paṭhamena vayasā anikīḷtāvino kāmesu,||
yāva jīvaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ caranti,||
addhānañ ca āpādentī" ti.|| ||
§
"Lolaṁ kho bho Bhāradvāja cittaṁ,||
app-ekadā mātumattīsu pi lobha-dhammā uppajjanti||
bhaginimattīsu pi lobha-dhammā uppajjanti,||
ṭhītumattīsu pi lobha-dhammā uppajjanti.|| ||
Atthi nū kho bho Bhāradvāja añño ca hetu||
ko paccayo||
yenime daharā bhikkhū||
susu kāḷakesā bhadrena||
yobbanena samannāgatā||
paṭhamena vayasā anikīḷtāvino kāmesu,||
yāva jīvaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ caranti,||
addhānañ ca āpādentī" ti?|| ||
■
"Vuttaṁ kho etaṁ Mahārāja tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena:|| ||
'Etha tumhe bhikkhave imam eva kāyaṁ uddhaṁ pādatalā adho kesa-matthakā taca-pariyan taṁ pūraṁ nāna-p-pakārassa asucino pacc'avekkhatha.|| ||
Atthī imasmiṁ kāye||
kesā||
lomā||
nakhā||
dantā||
taco||
maṁsaṁ||
nahāru||
aṭṭhi||
aṭṭhimiñjā||
vakkaṁ||
hadayaṁ||
yakanaṁ||
kilomakaṁ||
pihakaṁ||
pa-p-phāsaṁ||
antaṁ||
antaguṇaṁ||
udariyaṁ||
karīsaṁ||
pittaṁ||
semhaṁ||
pubbo||
lohitaṁ||
sedo||
medo||
assū||
vasā||
khelo||
siṅghānikā||
lasikā||
muttan' ti.|| ||
Ayam pi kho Mahārāja hetu||
ko paccayo||
yenime daharā bhikkhū||
susu kāḷakesā bhadrena||
yobbanena samannāgatā||
paṭhamena vayasā anikīḷtāvino kāmesu,||
yāva jīvaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ caranti,||
addhānañ ca āpādentī" ti.|| ||
§
"Ye te bho Bhāradvāja bhikkhu||
bhāvita-kāyā||
bhāvita-sīlā||
bhāvita-cittā||
bhāvita-paññā||
tesaṁ taṁ sukaraṁ hoti||
ye ca kho te bho Bhāradvāja bhikkhū||
abhāvita-kāyā||
abhāvita-sīlā||
abhāvita-cittā||
abhāvita-paññā||
tesaṁ taṁ dukkaraṁ hoti.|| ||
App-ekadā bho Bhāradvāja:||
'asubhato manasi karissāmā' ti||
subhato vā āgacchati.|| ||
Atthi nū kho bho Bhāradvāja [112] añño ca hetu||
ko paccayo||
yenime daharā bhikkhū||
susu kāḷakesā bhadrena||
yobbanena samannāgatā||
paṭhamena vayasā anikīḷtāvino kāmesu,||
yāva jīvaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ caranti,||
addhānañ ca āpādentī" ti?|| ||
■
"Vuttaṁ kho etaṁ Mahārāja tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena|| ||
'Etha tumhe bhikkhave indiyesu gutta-dvārā viharatha.|| ||
Cakkhunā rūpaṁ disvā||
mā nimittaggāhino ahuvattha,||
mā nubyañjanaggāhino,||
yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjatha,||
rakkhatha cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjatha.|| ||
■
Sotena saddaṁ sutvā||
mā nimittaggāhino ahuvattha,||
mā nubyañjanaggāhino,||
yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjatha,||
rakkhatha sot'indriyaṁ,||
sotendriye saṁvaraṁ āpajjatha.|| ||
■
Ghānena gandhaṁ sāyitvā||
mā nimittaggāhino ahuvattha,||
mā nubyañjanaggāhino,||
yatvādhi-karaṇam enaṁ ghānendriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjatha,||
rakkhatha ghānendriyaṁ,||
ghān'endriye saṁvaraṁ āpajjatha.|| ||
■
Jivhāya rasaṁ sāyitvā||
mā nimittaggāhino ahuvattha,||
mā nubyañjanaggāhino,||
yatvādhi-karaṇam enaṁ jivhendriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjatha,||
rakkhatha jivhendriyaṁ,||
jivhendriye saṁvaraṁ āpajjatha.|| ||
■
Kāyena phoṭṭhabbaṁ phusitvā||
mā nimittaggāhino ahuvattha,||
mā nubyañjanaggāhino,||
yatvādhi-karaṇam enaṁ kāyendriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjatha,||
rakkhatha kāyendriyaṁ,||
kāyendriye saṁvaraṁ āpajjatha.|| ||
■
Manasā dhammaṁ viññāya||
mā nimittaggāhino ahuvattha,||
mā nubyañjanaggāhino,||
yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjatha,||
rakkhatha man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjathā" ti.|| ||
Ayam pi kho Mahārāja hetu||
ko paccayo||
yenime daharā bhikkhū||
susu kāḷakesā bhadrena||
yobbanena samannāgatā||
paṭhamena vayasā anikīḷtāvino kāmesu,||
yāva jīvaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ caranti,||
addhānañ ca āpādentī" ti.|| ||
§
Acchariyaṁ bho Bhāradvāja,||
abbhutaṁ bho Bhāradvāja,||
yāva su-bhāsitaṁ idaṁ bho Bhāradvāja tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena.|| ||
Esa ce va bho Bhāradvāja hetu esa paccayo yenime daharā bhikkhu susu kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷtāvino kāmesu yāva jīvaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ caranti addhānañ ca āpādentī ti.|| ||
Aham pi bho Bhāradvāja,||
yasmiṁ samaye arakkhite n'eva kāyena ārakkhitāya vācāya ārakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi antepuraṁ pavisāmi||
ativiya maṁ tasmiṁ samaye lobha-dhammā parisahanti.|| ||
Yasmiñ ca khv'āhaṁ bho Bhāradvāja samaye rakkhitenava kāyena||
rakkhitāya vācāya||
rakkhitena cittena upaṭṭhitāya||
[113] satiyā saṁvutehi indriyehi antepuraṁ pavisāmi na maṁ tattha tasmiṁ samaye lobha-dhammā parisahantī.|| ||
Abhikkantaṁ bho Bhāradvāja,||
abhikkantaṁ bho Bhāradvāja,||
seyyathā pi bho Bhāradvāja nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷahassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintīti.|| ||
Evam evaṁ bhotā||
Bhāradvājena aneka-pariyāyena dhammo pakāsito,||
es'āhaṁ bho Bhāradvāja taṁ Bhagavantaṁ||
saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsakaṁ maṁ bhavaṁ Bhāradvājo||
dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||