Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga
Sutta 129
Ghosita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Ānando Kosambīyaṁ viharati Ghositārāme.|| ||
Atha kho Ghosito gahapati yen'āyasmā Ānando ten'upasaṅkami.|| ||
Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ nisinno kho ghosito gahapati āyasmantaṁ Ānandaṁ etad avoca:|| ||
"'Dhātu-nānattaṁ! Dhātu- [114] nānattan!' ti bhante Ānanda vuccati,||
kittāvatā nu kho bhante dhātu-nānattaṁ vuttaṁ Bhagavatā" ti?|| ||
■
"Saṇvijjati kho gahapati cakkhu-dhātu-rūpā ca manāpā,||
cakkhu-viññāṇañ ca,||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā-vedanā.|| ||
Saṇvijjati kho gahapati cakkhu-dhātu-rūpā ca amanāpā,||
cakkhu-viññāṇañ ca,||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||
Saṇvijjati kho gahapati cakkhu-dhātu-rūpā ca upekhāṭhāniyā,||
cakkhu-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||
■
Saṇvijjati kho gahapati sota-dhātu-saddā ca manāpā,||
sota-viññāṇañ ca,||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā-vedanā.|| ||
Saṇvijjati kho gahapati sota-dhātu-saddā ca amanāpā,||
sota-viññāṇañ ca,||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||
Saṇvijjati kho gahapati sota-dhātu-saddā ca upekhāṭhāniyā,||
sota-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||
■
Saṇvijjati kho gahapati ghāna-dhātu-gandhā ca manāpā,||
ghāna-viññāṇañ ca,||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā-vedanā.|| ||
Saṇvijjati kho gahapati ghāna-dhātu-gandhā ca amanāpā,||
ghāna-viññāṇañ ca,||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||
Saṇvijjati kho gahapati ghāna-dhātu-gandhā ca upekhāṭhāniyā,||
ghāna-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||
■
Saṇvijjati kho gahapati jivhā-dhātu-rasā ca manāpā,||
jivhā-viññāṇañ ca,||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā-vedanā.|| ||
Saṇvijjati kho gahapati jivhā-dhātu-rasā ca amanāpā,||
jivhā-viññāṇañ ca,||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||
Saṇvijjati kho gahapati jivhā-dhātu-rasā ca upekhāṭhāniyā,||
jivhā-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||
■
Saṇvijjati kho gahapati kāya-dhātu-phoṭṭhabbā ca manāpā,||
kāya-viññāṇañ ca,||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā-vedanā.|| ||
Saṇvijjati kho gahapati kāya-dhātu-phoṭṭhabbā ca amanāpā,||
kāya-viññāṇañ ca,||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||
Saṇvijjati kho gahapati kāya-dhātu-phoṭṭhabbā ca upekhāṭhāniyā,||
kāya-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||
■
Saṇvijjati kho gahapati mano-dhātu-dhammā ca manāpā,||
mano-viññāṇañ ca,||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā-vedanā.|| ||
Saṇvijjati kho gahapati mano-dhātu-dhammā ca amanāpā,||
mano-viññāṇañ ca,||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||
Saṇvijjati kho gahapati mano-dhātu-dhammā ca upekhāṭhāniyā,||
mano-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||
Ettāvatā kho gahapati dhātu-nānattaṁ vuttaṁ Bhagavatā" ti.|| ||