Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga

Sutta 129

Ghosita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[113]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Ānando Kosambīyaṁ viharati Ghositārāme.|| ||

Atha kho Ghosito gahapati yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ nisinno kho ghosito gahapati āyasmantaṁ Ānandaṁ etad avoca:|| ||

"'Dhātu-nānattaṁ! Dhātu- [114] nānattan!' ti bhante Ānanda vuccati,||
kittāvatā nu kho bhante dhātu-nānattaṁ vuttaṁ Bhagavatā" ti?|| ||

"Saṇvijjati kho gahapati cakkhu-dhātu-rūpā ca manāpā,||
cakkhu-viññāṇañ ca,||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā-vedanā.|| ||

Saṇvijjati kho gahapati cakkhu-dhātu-rūpā ca amanāpā,||
cakkhu-viññāṇañ ca,||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||

Saṇvijjati kho gahapati cakkhu-dhātu-rūpā ca upekhāṭhāniyā,||
cakkhu-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Saṇvijjati kho gahapati sota-dhātu-saddā ca manāpā,||
sota-viññāṇañ ca,||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā-vedanā.|| ||

Saṇvijjati kho gahapati sota-dhātu-saddā ca amanāpā,||
sota-viññāṇañ ca,||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||

Saṇvijjati kho gahapati sota-dhātu-saddā ca upekhāṭhāniyā,||
sota-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Saṇvijjati kho gahapati ghāna-dhātu-gandhā ca manāpā,||
ghāna-viññāṇañ ca,||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā-vedanā.|| ||

Saṇvijjati kho gahapati ghāna-dhātu-gandhā ca amanāpā,||
ghāna-viññāṇañ ca,||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||

Saṇvijjati kho gahapati ghāna-dhātu-gandhā ca upekhāṭhāniyā,||
ghāna-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Saṇvijjati kho gahapati jivhā-dhātu-rasā ca manāpā,||
jivhā-viññāṇañ ca,||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā-vedanā.|| ||

Saṇvijjati kho gahapati jivhā-dhātu-rasā ca amanāpā,||
jivhā-viññāṇañ ca,||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||

Saṇvijjati kho gahapati jivhā-dhātu-rasā ca upekhāṭhāniyā,||
jivhā-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Saṇvijjati kho gahapati kāya-dhātu-phoṭṭhabbā ca manāpā,||
kāya-viññāṇañ ca,||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā-vedanā.|| ||

Saṇvijjati kho gahapati kāya-dhātu-phoṭṭhabbā ca amanāpā,||
kāya-viññāṇañ ca,||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||

Saṇvijjati kho gahapati kāya-dhātu-phoṭṭhabbā ca upekhāṭhāniyā,||
kāya-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Saṇvijjati kho gahapati mano-dhātu-dhammā ca manāpā,||
mano-viññāṇañ ca,||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā-vedanā.|| ||

Saṇvijjati kho gahapati mano-dhātu-dhammā ca amanāpā,||
mano-viññāṇañ ca,||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||

Saṇvijjati kho gahapati mano-dhātu-dhammā ca upekhāṭhāniyā,||
mano-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Ettāvatā kho gahapati dhātu-nānattaṁ vuttaṁ Bhagavatā" ti.|| ||

 


Contact:
E-mail
Copyright Statement