Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga
Sutta 130
Hāliddaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Mahā Kaccāno Avantīsu viharati Kuraraghare pavatte pabbate.|| ||
Atha kho Hāliddakāni gahapati yen'āyasmā Mahā Kaccāno ten'upasaṅkami.|| ||
Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ nisinno kho Hāliddakāni gahapati āyasmantaṁ Mahā Kaccānaṁ etad avoca:|| ||
"Vuttam idaṁ bhante Bhagavatā|| ||
'Dhātu-nānattaṁ paṭicca||
uppajjati phassa-nānattaṁ,||
phassa-nānattaṁ paṭicca||
uppajjati vedanā-nānattan' ti.|| ||
Kathan nu kho bhante dhātu-nānattaṁ paṭicca||
uppajjati phassa-nānattaṁ,||
phassa-nānattaṁ paṭicca||
uppajjati vedanā-nānattan" ti?|| ||
■
Idha gahapati, bhikkhu cakkhunā rūpaṁ disvā manāpaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
cakkhu-viññāṇaṁ sukha-vedanīyaṁ||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā vedanā.|| ||
Cakkhunā ca kho pan'eva rūpaṁ disvā amanāpaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
cakkhu-viññāṇaṁ dukkha-vedanīyaṁ||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||
Cakkhunā kho pan'eva rūpaṁ disvā upekhā-ṭhānīyaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
Cakkhu-viññāṇaṁ adukkha-m-asukha-vedanīyaṁ||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||
■
Idha gahapati, bhikkhu sotena saddaṁ sutvā manāpaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
sota-viññāṇaṁ sukha-vedanīyaṁ||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā vedanā.|| ||
Sotena ca kho pan'eva saddaṁ sutvā amanāpaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
sota-viññāṇaṁ dukkha-vedanīyaṁ||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||
Sotena kho pan'eva saddaṁ sutvā upekhā-ṭhānīyaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
sota-viññāṇaṁ adukkha-m-asukha-vedanīyaṁ||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||
■
Idha gahapati, bhikkhu ghānena gandhaṁ ghāyitvā manāpaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
ghāna-viññāṇaṁ sukha-vedanīyaṁ||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā vedanā.|| ||
Ghānena ca kho pan'eva gandhaṁ ghāyitvā amanāpaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
ghāna-viññāṇaṁ dukkha-vedanīyaṁ||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||
Ghānena kho pan'eva gandhaṁ ghāyitvā upekhā-ṭhānīyaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
ghāna-viññāṇaṁ adukkha-m-asukha-vedanīyaṁ||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||
■
Idha gahapati, bhikkhu jivhāya rasaṁ sāyitvā manāpaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
jivhā-viññāṇaṁ sukha-vedanīyaṁ||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā vedanā.|| ||
Jivhāya ca kho pan'eva rasaṁ sāyitvā amanāpaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
jivhā-viññāṇaṁ dukkha-vedanīyaṁ||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||
Jivhāya kho pan'eva rasaṁ sāyitvā upekhā-ṭhānīyaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
jivhā-viññāṇaṁ adukkha-m-asukha-vedanīyaṁ||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||
■
Idha gahapati, bhikkhu kāyena phoṭṭhabbaṁ phusitvā manāpaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
kāya-viññāṇaṁ sukha-vedanīyaṁ||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā vedanā.|| ||
Kāyena ca kho pan'eva phoṭṭhabbaṁ phusitvā amanāpaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
kāya-viññāṇaṁ dukkha-vedanīyaṁ||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||
Kāyena kho pan'eva phoṭṭhabbaṁ phusitvā upekhā-ṭhānīyaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
kāya-viññāṇaṁ adukkha-m-asukha-vedanīyaṁ||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||
■
Idha gahapati, bhikkhu manasā dhammaṁ viññāya manāpaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
mano-viññāṇaṁ sukha-ve- [116]danīyaṁ||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā vedanā.|| ||
Manasā ca kho pan'eva dhammaṁ viññāya amanāpaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
mano-viññāṇaṁ dukkha-vedanīyaṁ||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||
Manasā kho pan'eva dhammaṁ viññāya upekhā-ṭhānīyaṁ,|| ||
'Itthetaṇ' ti pajānāti,|| ||
mano-viññāṇaṁ adukkha-m-asukha-vedanīyaṁ||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||
■
Evaṁ kho gahapati dhātu-nānattaṁ paṭicca||
uppajjati phassa-nānattaṁ,||
phassa-nānattaṁ paṭicca||
uppajjati vedanā-nānattan" ti.|| ||