Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga

Sutta 130

Hāliddaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[115]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Mahā Kaccāno Avantīsu viharati Kuraraghare pavatte pabbate.|| ||

Atha kho Hāliddakāni gahapati yen'āyasmā Mahā Kaccāno ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ nisinno kho Hāliddakāni gahapati āyasmantaṁ Mahā Kaccānaṁ etad avoca:|| ||

"Vuttam idaṁ bhante Bhagavatā|| ||

'Dhātu-nānattaṁ paṭicca||
uppajjati phassa-nānattaṁ,||
phassa-nānattaṁ paṭicca||
uppajjati vedanā-nānattan' ti.|| ||

Kathan nu kho bhante dhātu-nānattaṁ paṭicca||
uppajjati phassa-nānattaṁ,||
phassa-nānattaṁ paṭicca||
uppajjati vedanā-nānattan" ti?|| ||

Idha gahapati, bhikkhu cakkhunā rūpaṁ disvā manāpaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

cakkhu-viññāṇaṁ sukha-vedanīyaṁ||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā vedanā.|| ||

Cakkhunā ca kho pan'eva rūpaṁ disvā amanāpaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

cakkhu-viññāṇaṁ dukkha-vedanīyaṁ||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||

Cakkhunā kho pan'eva rūpaṁ disvā upekhā-ṭhānīyaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

Cakkhu-viññāṇaṁ adukkha-m-asukha-vedanīyaṁ||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Idha gahapati, bhikkhu sotena saddaṁ sutvā manāpaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

sota-viññāṇaṁ sukha-vedanīyaṁ||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā vedanā.|| ||

Sotena ca kho pan'eva saddaṁ sutvā amanāpaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

sota-viññāṇaṁ dukkha-vedanīyaṁ||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||

Sotena kho pan'eva saddaṁ sutvā upekhā-ṭhānīyaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

sota-viññāṇaṁ adukkha-m-asukha-vedanīyaṁ||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Idha gahapati, bhikkhu ghānena gandhaṁ ghāyitvā manāpaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

ghāna-viññāṇaṁ sukha-vedanīyaṁ||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā vedanā.|| ||

Ghānena ca kho pan'eva gandhaṁ ghāyitvā amanāpaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

ghāna-viññāṇaṁ dukkha-vedanīyaṁ||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||

Ghānena kho pan'eva gandhaṁ ghāyitvā upekhā-ṭhānīyaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

ghāna-viññāṇaṁ adukkha-m-asukha-vedanīyaṁ||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Idha gahapati, bhikkhu jivhāya rasaṁ sāyitvā manāpaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

jivhā-viññāṇaṁ sukha-vedanīyaṁ||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā vedanā.|| ||

Jivhāya ca kho pan'eva rasaṁ sāyitvā amanāpaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

jivhā-viññāṇaṁ dukkha-vedanīyaṁ||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||

Jivhāya kho pan'eva rasaṁ sāyitvā upekhā-ṭhānīyaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

jivhā-viññāṇaṁ adukkha-m-asukha-vedanīyaṁ||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Idha gahapati, bhikkhu kāyena phoṭṭhabbaṁ phusitvā manāpaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

kāya-viññāṇaṁ sukha-vedanīyaṁ||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā vedanā.|| ||

Kāyena ca kho pan'eva phoṭṭhabbaṁ phusitvā amanāpaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

kāya-viññāṇaṁ dukkha-vedanīyaṁ||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||

Kāyena kho pan'eva phoṭṭhabbaṁ phusitvā upekhā-ṭhānīyaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

kāya-viññāṇaṁ adukkha-m-asukha-vedanīyaṁ||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Idha gahapati, bhikkhu manasā dhammaṁ viññāya manāpaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

mano-viññāṇaṁ sukha-ve- [116]danīyaṁ||
sukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati sukhā vedanā.|| ||

Manasā ca kho pan'eva dhammaṁ viññāya amanāpaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

mano-viññāṇaṁ dukkha-vedanīyaṁ||
dukkha-vedanīyaṁ phassaṁ paṭicca||
uppajjati dukkhā vedanā.|| ||

Manasā kho pan'eva dhammaṁ viññāya upekhā-ṭhānīyaṁ,|| ||

'Itthetaṇ' ti pajānāti,|| ||

mano-viññāṇaṁ adukkha-m-asukha-vedanīyaṁ||
adukkha-m-asukha-vedanīyaṁ phassaṁ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Evaṁ kho gahapati dhātu-nānattaṁ paṭicca||
uppajjati phassa-nānattaṁ,||
phassa-nānattaṁ paṭicca||
uppajjati vedanā-nānattan" ti.|| ||

"

 


Contact:
E-mail
Copyright Statement