Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga

Sutta 130

Hāliddaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[115]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Kaccāno Avantīsu viharati Kuraraghare pavatte pabbate.|| ||

Atha kho Hāliddakāni gahapati yen'āyasmā Mahā Kaccāno ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ nisinno kho Hāliddakāni gahapati āyasmantaṃ Mahā Kaccānaṃ etad avoca:|| ||

"Vuttam idaṃ bhante Bhagavatā|| ||

'Dhātu-nānattaṃ paṭicca||
uppajjati phassa-nānattaṃ,||
phassa-nānattaṃ paṭicca||
uppajjati vedanā-nānattan' ti.|| ||

Kathan nu kho bhante dhātu-nānattaṃ paṭicca||
uppajjati phassa-nānattaṃ,||
phassa-nānattaṃ paṭicca||
uppajjati vedanā-nānattan" ti?|| ||

Idha gahapati, bhikkhu cakkhunā rūpaṃ disvā manāpaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

cakkhu-viññāṇaṃ sukha-vedanīyaṃ||
sukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati sukhā vedanā.|| ||

Cakkhunā ca kho pan'eva rūpaṃ disvā amanāpaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

cakkhu-viññāṇaṃ dukkha-vedanīyaṃ||
dukkha-vedanīyaṃ phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Cakkhunā kho pan'eva rūpaṃ disvā upekhā-ṭhānīyaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

Cakkhu-viññāṇaṃ adukkha-m-asukha-vedanīyaṃ||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Idha gahapati, bhikkhu sotena saddaṃ sutvā manāpaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

sota-viññāṇaṃ sukha-vedanīyaṃ||
sukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati sukhā vedanā.|| ||

Sotena ca kho pan'eva saddaṃ sutvā amanāpaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

sota-viññāṇaṃ dukkha-vedanīyaṃ||
dukkha-vedanīyaṃ phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Sotena kho pan'eva saddaṃ sutvā upekhā-ṭhānīyaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

sota-viññāṇaṃ adukkha-m-asukha-vedanīyaṃ||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Idha gahapati, bhikkhu ghānena gandhaṃ ghāyitvā manāpaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

ghāna-viññāṇaṃ sukha-vedanīyaṃ||
sukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati sukhā vedanā.|| ||

Ghānena ca kho pan'eva gandhaṃ ghāyitvā amanāpaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

ghāna-viññāṇaṃ dukkha-vedanīyaṃ||
dukkha-vedanīyaṃ phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Ghānena kho pan'eva gandhaṃ ghāyitvā upekhā-ṭhānīyaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

ghāna-viññāṇaṃ adukkha-m-asukha-vedanīyaṃ||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Idha gahapati, bhikkhu jivhāya rasaṃ sāyitvā manāpaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

jivhā-viññāṇaṃ sukha-vedanīyaṃ||
sukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati sukhā vedanā.|| ||

Jivhāya ca kho pan'eva rasaṃ sāyitvā amanāpaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

jivhā-viññāṇaṃ dukkha-vedanīyaṃ||
dukkha-vedanīyaṃ phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Jivhāya kho pan'eva rasaṃ sāyitvā upekhā-ṭhānīyaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

jivhā-viññāṇaṃ adukkha-m-asukha-vedanīyaṃ||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Idha gahapati, bhikkhu kāyena phoṭṭhabbaṃ phusitvā manāpaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

kāya-viññāṇaṃ sukha-vedanīyaṃ||
sukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati sukhā vedanā.|| ||

Kāyena ca kho pan'eva phoṭṭhabbaṃ phusitvā amanāpaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

kāya-viññāṇaṃ dukkha-vedanīyaṃ||
dukkha-vedanīyaṃ phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Kāyena kho pan'eva phoṭṭhabbaṃ phusitvā upekhā-ṭhānīyaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

kāya-viññāṇaṃ adukkha-m-asukha-vedanīyaṃ||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Idha gahapati, bhikkhu manasā dhammaṃ viññāya manāpaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

mano-viññāṇaṃ sukha-ve- [116]danīyaṃ||
sukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati sukhā vedanā.|| ||

Manasā ca kho pan'eva dhammaṃ viññāya amanāpaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

mano-viññāṇaṃ dukkha-vedanīyaṃ||
dukkha-vedanīyaṃ phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Manasā kho pan'eva dhammaṃ viññāya upekhā-ṭhānīyaṃ,|| ||

'Itthetaṅ' ti pajānāti,|| ||

mano-viññāṇaṃ adukkha-m-asukha-vedanīyaṃ||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Evaṃ kho gahapati dhātu-nānattaṃ paṭicca||
uppajjati phassa-nānattaṃ,||
phassa-nānattaṃ paṭicca||
uppajjati vedanā-nānattan" ti.|| ||

"

 


Contact:
E-mail
Copyright Statement