Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga

Sutta 132

Lohicca Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[116]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Mahā Kaccāno Avantīsu viharati||
Makkarakaṭe Arañña-kuṭikāyaṁ.|| ||

[117] Atha kho Lohiccassa brāhmaṇassa sambahulā||
antevāsikā||
kaṭṭhahārakā||
māṇavakā||
yen'āyasmato Mahā Kaccānassa arañña-kuṭikā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā parito parito kuṭikāya anucaṅkamanti anuvicaranti uccā-saddā mahā-saddā kānici kānici selissakāni karontā.|| ||

Ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhu-pād'āpaccā,||
imesaṁ bharatakānaṁ sakkatā garukatā mānitā pūjitā apacitāti.|| ||

Atha kho āyasmā Mahā Kaccāno vihārā ni-k-khamitvā te māṇavake etad avoca:|| ||

"Mā vo māṇavakā saddam akattha,||
dhammaṁ vo bhāsissāmīti.|| ||

Evaṁ vutte te māṇavakā tuṇhī ahesuṁ.|| ||

Atha kho āyasmā Mahā Kaccāno te māṇavake gāthāhi ajjhabhāsi.|| ||

'Siluttamā pubbatarā ahesuṁ||
Te brāhmaṇā ye purāṇaṁ sarantī||
Guttāni dvārāni surakkhitāni||
Ahesuṁ tesaṁ abhibhuyya kodhaṁ.|| ||

Dhamme ca jhāne ca ratā ahesuṁ||
Te brāhmaṇā ye purāṇaṁ saranti||
Ime ca vokkamma japāmaseti||
Gottena mattā visamaṁ caranti|| ||

Kodhābhibhūtā puthu attadaṇḍā||
Virajjhamānā tasathāvaresu||
Agutta-dvārassa bhavanti moghā||
Supin'eva laddhaṁ purisassa vittaṁ|| ||

[118] Anāsakā thaṇḍilasāyikā ca||
Pāto sitānañ ca tayo ca vedā.||
Kharājinaṁ jaṭā paṅko||
mantā sīla-b-bataṁ tapo|| ||

Kuhanā vaṅkaṁ daṇḍā ca||
udakā ca manāni ca||
Vaṇṇā ete brāhmaṇānaṁ||
kata kiñcikkhabhāvanā.|| ||

Cittaṁ ca susamāhitaṁ||
vi-p-pasannam anāvilaṁ||
Akhilaṁ sabbabhutesu||
so Maggo brahmapattiyā' ti.|| ||

Atha kho te māṇavakā kupitā anatta-manā yena Lohicco brāhmaṇo ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Lohiccaṁ brāhmaṇaṁ etad avocuṁ:|| ||

"Yagghe bhavaṁ jāneyya samaṇo Mahā Kaccāno brāhmaṇānaṁ mante ekaṁ-sena apavadati paṭikkosatī" ti.|| ||

Evaṁ vutte Lohicco brāhmaṇo kupito ahosi anatta-mano.|| ||

Atha kho Lohiccassa brāhmaṇassa etad ahosi:|| ||

"Na kho pana me taṁ patirūpaṁ yo haṁ aññadatthu māṇavakānaṁ yeva sutvā samaṇaṁ Mahā Kaccānaṁ akkoseyyaṁ paribhāseyyaṁ||
yaṁ nūn-ā-haṁ upasaṅkamitvā puccheyyan" ti.|| ||

Atha kho Lohicco brāhmaṇo tehi māṇavakehi saddhiṁ yen'āyasmā Mahā Kaccāno ten'upasaṅkami.|| ||

Upasaṅka- [119] mitvā āyasmatā Mahā Kaccānena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Lohicco brāhmaṇo āyasmantaṁ Mahā Kaccānaṁ etad avoca:|| ||

"Āgamaṁsu nu khvidha bho Kaccāna,||
amhākaṁ sambahūlā antevāsikā kaṭṭhahārakā māṇavakā" ti?|| ||

"Āgamaṁsu khvidha te brāhmaṇa sambahulā antevāsikā kaṭṭhahārakā māṇavakā" ti?|| ||

"Ahu pana bhoto Kaccānassa tehi māṇavakehi saddhiṁ koci-d-eva kathā-sallāpo" ti?|| ||

"Ahu kho me brāhmaṇa tehi māṇavakehi saddhiṁ koci-d-eva kathā-sallāpo" ti.|| ||

"Yathā katham pana bhoto Kaccānassa tehi māṇavakehi saddhiṁ ahosi kathā-sallāpo" ti?|| ||

Evaṁ kho me brāhmaṇa tehi māṇavakehi saddhiṁ ahosi kathā sallāpo.|| ||

Siluttamā pubbatarā ahesuṁ||
Te brāhmaṇā, ye purāṇaṁ sarantī||
Guttāni dvārāni surakkhitāni||
Ahesuṁ tesaṁ abhibhuyya kodhaṁ.|| ||

Dhamme ca jhāne ca ratā ahesuṁ||
Te brāhmaṇā ye purāṇaṁ saranti||
Ime ca vokkamma japāmaseti||
Gottena mattā visamaṁ caranti|| ||

Kodhābhibhūtā puthu attadaṇḍā||
Virajjhamānā tasathāvaresu||
Agutta-dvārassa bhavanti moghā||
Supin'eva laddhaṁ purisassa vittaṁ|| ||

Anāsakā thaṇḍilasāyikā ca||
Pāto sitānañ ca tayo ca vedā.||
Kharājinaṁ jaṭā paṅko||
mantā sīla-b-bataṁ tapo|| ||

Kuhanā vaṅkaṁ daṇḍā ca||
udakā ca manāni ca||
Vaṇṇā ete brāhmaṇānaṁ||
kata kiñcikkhabhāvanā.|| ||

Cittaṁ ca susamāhitaṁ||
vi-p-pasannam anāvilaṁ||
Akhilaṁ sabbabhutesu||
so Maggo brahmapattiyā' ti.|| ||

Evaṁ kho me brāhmaṇa tehi māṇavakehi saddhiṁ ahosi kathā sallāpoti:|| ||

"Agutta-dvāro" ti bhavaṁ Kaccāno āha|| ||

"Kittāvatā nu kho bho Kaccāna,||
agutta-dvāro hotī" ti?|| ||

"Idha brāhmaṇa ekacco cakkhunā rūpaṁ disvā piyarūpe rūpe adhimuccati,||
appiya-rūpe rūpe vyāpajjati,||
anupatthikaya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ||
[120] paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||

Sotena saddaṁ sutvā piyarūpe sadde adhimuccati,||
appiya-rūpe sadde vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||

Ghānena gandhaṁ gāyitvā piyarūpe gandhe adhimuccati,||
appiya-rūpe gandhe vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||

Jivhāya rasaṁ sāyitvā piyarūpe rase adhimuccati,||
appiya-rūpe rase vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||

Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe adhimuccati,||
appiya-rūpe phoṭṭhabbe vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||

Manasā dhammaṁ viññāya piyarūpe dhamme adhimuccati,||
appiya-rūpe dhamme vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||

Evaṁ kho brāhmaṇa, agutta-dvāro hotī" ti.|| ||

"Acchariyaṁ bho Kaccāna,||
abbhutaṁ bho Kaccāna,||
yāvañ cidaṁ bhotā Kaccānena agutta-dvāro va samāno gutta-dvāro ti akkhāto."|| ||

"'Guttadvāro gutta-dvāro' ti bhavaṁ Kaccāno āha||
kittāvatā nu kho bho Kaccāna gutta-dvāro hotī" ti?|| ||

Idha brāhmaṇa bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe nādhi-muccati,||
appiya-rūpe rūpe na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttaṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Sotena saddaṁ sutvā piyarūpe sadde nādhi-muccati,||
appiya-rūpe sadde na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ghānena gandhaṁ gāyitvā piyarūpe gandhe nādhi-muccati,||
appiya-rūpe gandhe na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttaṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Jivhāya rasaṁ sāyitvā piyarūpe rase nādhi-muccati,||
appiya-rūpe rase na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttaṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe nādhi-muccati,||
appiya-rūpe phoṭṭhabbe na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttaṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Manasā dhammaṁ viññāya piyarūpe dhamme nādhi-muccati,||
appiya-rūpe dhamme na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttaṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Acchariyaṁ bho Kaccāna,||
abbhutaṁ bho Kaccāna, [121] yāvañ cidaṁ bhotā Kaccānena gutta-dvāro ca samāno gutta-dvāro akkhāto.|| ||

Abhikkantaṁ bho Kaccāna,||
abhikkantaṁ bho Kaccāna.|| ||

Seyyathā pi bho Kaccāna,||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī ti|| ||

Evam eva bhotā Kaccānena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bho Kaccāna, taṁ Bhagavantaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Kaccāno dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gataṁ.|| ||

Yathā ca bhavaṁ Kaccāno Makkarakaṭe upāsakakulāni upasaṅkamati,||
evam evaṁ Lohiccakulaṁ upasaṅkamatu.|| ||

Tattha ye māṇavakā vā māṇavikā vā Bhagavantaṁ Kaccānaṁ abhivādessanti pacc'upaṭṭhissanti āsanaṁ vā udakaṁ vā dassanti tesaṁ taṁ bhavissati dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement