Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga
Sutta 132
Lohicca Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Mahā Kaccāno Avantīsu viharati||
Makkarakaṭe Arañña-kuṭikāyaṁ.|| ||
[117] Atha kho Lohiccassa brāhmaṇassa sambahulā||
antevāsikā||
kaṭṭhahārakā||
māṇavakā||
yen'āyasmato Mahā Kaccānassa arañña-kuṭikā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā parito parito kuṭikāya anucaṅkamanti anuvicaranti uccā-saddā mahā-saddā kānici kānici selissakāni karontā.|| ||
Ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhu-pād'āpaccā,||
imesaṁ bharatakānaṁ sakkatā garukatā mānitā pūjitā apacitāti.|| ||
Atha kho āyasmā Mahā Kaccāno vihārā ni-k-khamitvā te māṇavake etad avoca:|| ||
"Mā vo māṇavakā saddam akattha,||
dhammaṁ vo bhāsissāmīti.|| ||
Evaṁ vutte te māṇavakā tuṇhī ahesuṁ.|| ||
Atha kho āyasmā Mahā Kaccāno te māṇavake gāthāhi ajjhabhāsi.|| ||
'Siluttamā pubbatarā ahesuṁ||
Te brāhmaṇā ye purāṇaṁ sarantī||
Guttāni dvārāni surakkhitāni||
Ahesuṁ tesaṁ abhibhuyya kodhaṁ.|| ||
Dhamme ca jhāne ca ratā ahesuṁ||
Te brāhmaṇā ye purāṇaṁ saranti||
Ime ca vokkamma japāmaseti||
Gottena mattā visamaṁ caranti|| ||
Kodhābhibhūtā puthu attadaṇḍā||
Virajjhamānā tasathāvaresu||
Agutta-dvārassa bhavanti moghā||
Supin'eva laddhaṁ purisassa vittaṁ|| ||
[118] Anāsakā thaṇḍilasāyikā ca||
Pāto sitānañ ca tayo ca vedā.||
Kharājinaṁ jaṭā paṅko||
mantā sīla-b-bataṁ tapo|| ||
Kuhanā vaṅkaṁ daṇḍā ca||
udakā ca manāni ca||
Vaṇṇā ete brāhmaṇānaṁ||
kata kiñcikkhabhāvanā.|| ||
Cittaṁ ca susamāhitaṁ||
vi-p-pasannam anāvilaṁ||
Akhilaṁ sabbabhutesu||
so Maggo brahmapattiyā' ti.|| ||
Atha kho te māṇavakā kupitā anatta-manā yena Lohicco brāhmaṇo ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Lohiccaṁ brāhmaṇaṁ etad avocuṁ:|| ||
"Yagghe bhavaṁ jāneyya samaṇo Mahā Kaccāno brāhmaṇānaṁ mante ekaṁ-sena apavadati paṭikkosatī" ti.|| ||
Evaṁ vutte Lohicco brāhmaṇo kupito ahosi anatta-mano.|| ||
Atha kho Lohiccassa brāhmaṇassa etad ahosi:|| ||
"Na kho pana me taṁ patirūpaṁ yo haṁ aññadatthu māṇavakānaṁ yeva sutvā samaṇaṁ Mahā Kaccānaṁ akkoseyyaṁ paribhāseyyaṁ||
yaṁ nūn-ā-haṁ upasaṅkamitvā puccheyyan" ti.|| ||
Atha kho Lohicco brāhmaṇo tehi māṇavakehi saddhiṁ yen'āyasmā Mahā Kaccāno ten'upasaṅkami.|| ||
Upasaṅka- [119] mitvā āyasmatā Mahā Kaccānena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Lohicco brāhmaṇo āyasmantaṁ Mahā Kaccānaṁ etad avoca:|| ||
"Āgamaṁsu nu khvidha bho Kaccāna,||
amhākaṁ sambahūlā antevāsikā kaṭṭhahārakā māṇavakā" ti?|| ||
"Āgamaṁsu khvidha te brāhmaṇa sambahulā antevāsikā kaṭṭhahārakā māṇavakā" ti?|| ||
"Ahu pana bhoto Kaccānassa tehi māṇavakehi saddhiṁ koci-d-eva kathā-sallāpo" ti?|| ||
"Ahu kho me brāhmaṇa tehi māṇavakehi saddhiṁ koci-d-eva kathā-sallāpo" ti.|| ||
"Yathā katham pana bhoto Kaccānassa tehi māṇavakehi saddhiṁ ahosi kathā-sallāpo" ti?|| ||
Evaṁ kho me brāhmaṇa tehi māṇavakehi saddhiṁ ahosi kathā sallāpo.|| ||
Siluttamā pubbatarā ahesuṁ||
Te brāhmaṇā, ye purāṇaṁ sarantī||
Guttāni dvārāni surakkhitāni||
Ahesuṁ tesaṁ abhibhuyya kodhaṁ.|| ||
Dhamme ca jhāne ca ratā ahesuṁ||
Te brāhmaṇā ye purāṇaṁ saranti||
Ime ca vokkamma japāmaseti||
Gottena mattā visamaṁ caranti|| ||
Kodhābhibhūtā puthu attadaṇḍā||
Virajjhamānā tasathāvaresu||
Agutta-dvārassa bhavanti moghā||
Supin'eva laddhaṁ purisassa vittaṁ|| ||
Anāsakā thaṇḍilasāyikā ca||
Pāto sitānañ ca tayo ca vedā.||
Kharājinaṁ jaṭā paṅko||
mantā sīla-b-bataṁ tapo|| ||
Kuhanā vaṅkaṁ daṇḍā ca||
udakā ca manāni ca||
Vaṇṇā ete brāhmaṇānaṁ||
kata kiñcikkhabhāvanā.|| ||
Cittaṁ ca susamāhitaṁ||
vi-p-pasannam anāvilaṁ||
Akhilaṁ sabbabhutesu||
so Maggo brahmapattiyā' ti.|| ||
Evaṁ kho me brāhmaṇa tehi māṇavakehi saddhiṁ ahosi kathā sallāpoti:|| ||
"Agutta-dvāro" ti bhavaṁ Kaccāno āha|| ||
"Kittāvatā nu kho bho Kaccāna,||
agutta-dvāro hotī" ti?|| ||
"Idha brāhmaṇa ekacco cakkhunā rūpaṁ disvā piyarūpe rūpe adhimuccati,||
appiya-rūpe rūpe vyāpajjati,||
anupatthikaya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ||
[120] paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||
■
Sotena saddaṁ sutvā piyarūpe sadde adhimuccati,||
appiya-rūpe sadde vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||
Ghānena gandhaṁ gāyitvā piyarūpe gandhe adhimuccati,||
appiya-rūpe gandhe vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||
Jivhāya rasaṁ sāyitvā piyarūpe rase adhimuccati,||
appiya-rūpe rase vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||
Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe adhimuccati,||
appiya-rūpe phoṭṭhabbe vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||
Manasā dhammaṁ viññāya piyarūpe dhamme adhimuccati,||
appiya-rūpe dhamme vyāpajjati||
anupatthikakāya sati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.|| ||
Evaṁ kho brāhmaṇa, agutta-dvāro hotī" ti.|| ||
"Acchariyaṁ bho Kaccāna,||
abbhutaṁ bho Kaccāna,||
yāvañ cidaṁ bhotā Kaccānena agutta-dvāro va samāno gutta-dvāro ti akkhāto."|| ||
"'Guttadvāro gutta-dvāro' ti bhavaṁ Kaccāno āha||
kittāvatā nu kho bho Kaccāna gutta-dvāro hotī" ti?|| ||
Idha brāhmaṇa bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe nādhi-muccati,||
appiya-rūpe rūpe na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttaṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||
Sotena saddaṁ sutvā piyarūpe sadde nādhi-muccati,||
appiya-rūpe sadde na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||
Ghānena gandhaṁ gāyitvā piyarūpe gandhe nādhi-muccati,||
appiya-rūpe gandhe na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttaṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||
Jivhāya rasaṁ sāyitvā piyarūpe rase nādhi-muccati,||
appiya-rūpe rase na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttaṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||
Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe nādhi-muccati,||
appiya-rūpe phoṭṭhabbe na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttaṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||
Manasā dhammaṁ viññāya piyarūpe dhamme nādhi-muccati,||
appiya-rūpe dhamme na vyāpajjati,||
uppatthika sati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttaṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||
Acchariyaṁ bho Kaccāna,||
abbhutaṁ bho Kaccāna, [121] yāvañ cidaṁ bhotā Kaccānena gutta-dvāro ca samāno gutta-dvāro akkhāto.|| ||
Abhikkantaṁ bho Kaccāna,||
abhikkantaṁ bho Kaccāna.|| ||
Seyyathā pi bho Kaccāna,||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī ti|| ||
Evam eva bhotā Kaccānena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bho Kaccāna, taṁ Bhagavantaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Kaccāno dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gataṁ.|| ||
Yathā ca bhavaṁ Kaccāno Makkarakaṭe upāsakakulāni upasaṅkamati,||
evam evaṁ Lohiccakulaṁ upasaṅkamatu.|| ||
Tattha ye māṇavakā vā māṇavikā vā Bhagavantaṁ Kaccānaṁ abhivādessanti pacc'upaṭṭhissanti āsanaṁ vā udakaṁ vā dassanti tesaṁ taṁ bhavissati dīgha-rattaṁ hitāya sukhāyā" ti.|| ||