Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
4. Devadaha Vagga

Sutta 134

Devadaha-Khaṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[124]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā sakkesu viharati Devadahaṁ nāma Sakyānaṁ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Nāhaṁ bhikkhave 'sabbesaṁ yeva bhikkhūnaṁ chasu phassāyata- [125] nesu appamādena karaṇīyan ti vadāmi.|| ||

Na ca panāhaṁ bhikkhave 'sabbesaṁ yeva bhikkhūnaṁ chasu phass'āyatanesu n-ā-ppamādena karaṇīyan ti vadāmi.|| ||

Ye te bhikkhave bhikkhū Arahanto khīṇ'āsavā vusita-vanno kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhiṇa-bhava-saṁyojanā samma-d-aññā vimuttā,||
tes'āhaṁ bhikkhave bhikkhūnaṁ chasu phass'āyatanesu n-ā-ppamādena karaṇīyan ti vadāmi.|| ||

Taṁ kissa hetu?|| ||

Kataṁ tesaṁ appamādena,||
abhabbā te pamajjituṁ.|| ||

Ye ca kho te bhikkhave bhikkhū sekhā appattamānasā anuttaraṁ yoga-k-khemaṁ patthayamānā viharanti,||
tes'āhaṁ bhikkhave bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyanti vadāmi.|| ||

Taṁ kissa hetuṁ?|| ||

Santi bhikkhave cakkhu-viññeyyā rūpā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||

Imaṁ khv'āhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||

Santi bhikkhave sota-viññeyyā saddā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||

Imaṁ khv'āhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||

Santi bhikkhave ghāna-viññeyyā gandhā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||

Imaṁ khv'āhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||

Santi bhikkhave jivhā-viññeyyā rasā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||

Imaṁ khv'āhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||

Santi bhikkhave kāya-viññeyyā phoṭṭhabbā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||

Imaṁ khv'āhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||

Santi bhikkhave mano-viññeyyā dhammā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||

Imaṁ khv'āhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyanti vadāmi" ti.|| ||

 


Contact:
E-mail
Copyright Statement