Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
4. Devadaha Vagga
Sutta 134
Devadaha-Khaṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā sakkesu viharati Devadahaṁ nāma Sakyānaṁ nigamo.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Nāhaṁ bhikkhave 'sabbesaṁ yeva bhikkhūnaṁ chasu phassāyata- [125] nesu appamādena karaṇīyan ti vadāmi.|| ||
Na ca panāhaṁ bhikkhave 'sabbesaṁ yeva bhikkhūnaṁ chasu phass'āyatanesu n-ā-ppamādena karaṇīyan ti vadāmi.|| ||
Ye te bhikkhave bhikkhū Arahanto khīṇ'āsavā vusita-vanno kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhiṇa-bhava-saṁyojanā samma-d-aññā vimuttā,||
tes'āhaṁ bhikkhave bhikkhūnaṁ chasu phass'āyatanesu n-ā-ppamādena karaṇīyan ti vadāmi.|| ||
Taṁ kissa hetu?|| ||
Kataṁ tesaṁ appamādena,||
abhabbā te pamajjituṁ.|| ||
Ye ca kho te bhikkhave bhikkhū sekhā appattamānasā anuttaraṁ yoga-k-khemaṁ patthayamānā viharanti,||
tes'āhaṁ bhikkhave bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyanti vadāmi.|| ||
Taṁ kissa hetuṁ?|| ||
Santi bhikkhave cakkhu-viññeyyā rūpā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti.|| ||
Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||
Imaṁ khv'āhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||
■
Santi bhikkhave sota-viññeyyā saddā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti.|| ||
Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||
Imaṁ khv'āhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||
■
Santi bhikkhave ghāna-viññeyyā gandhā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti.|| ||
Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||
Imaṁ khv'āhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||
■
Santi bhikkhave jivhā-viññeyyā rasā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti.|| ||
Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||
Imaṁ khv'āhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||
■
Santi bhikkhave kāya-viññeyyā phoṭṭhabbā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti.|| ||
Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||
Imaṁ khv'āhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyan ti vadāmi.|| ||
■
Santi bhikkhave mano-viññeyyā dhammā manoramā pi amanoramā pi,||
tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti.|| ||
Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||
Imaṁ khv'āhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phass'āyatanesu appamādena karaṇīyanti vadāmi" ti.|| ||