Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
4. Devadaha Vagga
Sutta 137
Paṭhama Palāsinā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Yaṁ bhikkhave na tumhākaṁ||
taṁ pajahatha,||
taṁ vo pahīnaṁ hitāya sukhāya bhavissati|| ||
Kiñ ca bhikkhave na tumhākaṁ?|| ||
Cakkhuṁ bhikkhave na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
■
Sotaṁ na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Sā vo pahīnā hitāya sukhāya bhavissati.|| ||
Saddā na tumhākaṁ.|| ||
Te pajahatha.|| ||
Te vo pahīnā hitāya sukhāya bhavissanti.|| ||
■
Ghānaṁ na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Sā vo pahīnā hitāya sukhāya bhavissati.|| ||
■
Jivhā na [129] tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Sā vo pahīnā hitāya sukhāya bhavissati.|| ||
■
Kāyo na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Sā vo pahīnā hitāya sukhāya bhavissati.|| ||
■
Mano na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
§
Seyyathā pi, bhikkhave, yaṁ imasmiṁ Jetavane tiṇa-kaṭṭha-sākhāpalāsaṁ,||
taṁ jano hareyya vā||
ḍaheyya vā||
yathāppaccayaṁ vā kareyya,||
api nu tumhākaṁ evam assa:|| ||
'Amhe jano harati||
vā ḍahati||
vā yathāppaccayaṁ vā||
karotī'" ti?|| ||
"No h'etaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Na hi no h'etaṁ bhante attā vā attaniyaṁ vā" ti.|| ||
Evam eva kho bhikkhave cakkhuṁ na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||
■
Sotaṁ na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Sā vo pahīnā hitāya sukhāya bhavissati.|| ||
Saddā na tumhākaṁ.|| ||
Te pajahatha.|| ||
Te vo pahīnā hitāya sukhāya bhavissanti.|| ||
■
Ghānaṁ na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Sā vo pahīnā hitāya sukhāya bhavissati.|| ||
Gandhā na tumhākaṁ.|| ||
Te pajahatha.|| ||
Te vo pahīnā hitāya sukhāya bhavissanti.|| ||
■
Jivhā na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Sā vo pahīnā hitāya sukhāya bhavissati.|| ||
■
Kāyo na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Sā vo pahīnā hitāya sukhāya bhavissati.|| ||
Phoṭṭhabbā na tumhākaṁ.|| ||
Te pajahatha.|| ||
Te vo pahīnā hitāya sukhāya bhavissati.|| ||
■
Mano na tumhākaṁ.|| ||
Taṁ pajahatha.|| ||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissati" ti.|| ||