Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
4. Devadaha Vagga

Sutta 137

Paṭhama Palāsinā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Yaṁ bhikkhave na tumhākaṁ||
taṁ pajahatha,||
taṁ vo pahīnaṁ hitāya sukhāya bhavissati|| ||

Kiñ ca bhikkhave na tumhākaṁ?|| ||

Cakkhuṁ bhikkhave na tumhākaṁ.|| ||

Taṁ pajahatha.|| ||

Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||

Sotaṁ na tumhākaṁ.|| ||

Taṁ pajahatha.|| ||

Sā vo pahīnā hitāya sukhāya bhavissati.|| ||

Saddā na tumhākaṁ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Ghānaṁ na tumhākaṁ.|| ||

Taṁ pajahatha.|| ||

Sā vo pahīnā hitāya sukhāya bhavissati.|| ||

Jivhā na [129] tumhākaṁ.|| ||

Taṁ pajahatha.|| ||

Sā vo pahīnā hitāya sukhāya bhavissati.|| ||

Kāyo na tumhākaṁ.|| ||

Taṁ pajahatha.|| ||

Sā vo pahīnā hitāya sukhāya bhavissati.|| ||

Mano na tumhākaṁ.|| ||

Taṁ pajahatha.|| ||

Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||

 

§

 

Seyyathā pi, bhikkhave, yaṁ imasmiṁ Jetavane tiṇa-kaṭṭha-sākhāpalāsaṁ,||
taṁ jano hareyya vā||
ḍaheyya vā||
yathāppaccayaṁ vā kareyya,||
api nu tumhākaṁ evam assa:|| ||

'Amhe jano harati||
vā ḍahati||
vā yathāppaccayaṁ vā||
karotī'" ti?|| ||

"No h'etaṁ bhante.|| ||

Taṁ kissa hetu?|| ||

Na hi no h'etaṁ bhante attā vā attaniyaṁ vā" ti.|| ||

Evam eva kho bhikkhave cakkhuṁ na tumhākaṁ.|| ||

Taṁ pajahatha.|| ||

Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.|| ||

Sotaṁ na tumhākaṁ.|| ||

Taṁ pajahatha.|| ||

Sā vo pahīnā hitāya sukhāya bhavissati.|| ||

Saddā na tumhākaṁ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Ghānaṁ na tumhākaṁ.|| ||

Taṁ pajahatha.|| ||

Sā vo pahīnā hitāya sukhāya bhavissati.|| ||

Gandhā na tumhākaṁ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Jivhā na tumhākaṁ.|| ||

Taṁ pajahatha.|| ||

Sā vo pahīnā hitāya sukhāya bhavissati.|| ||

Kāyo na tumhākaṁ.|| ||

Taṁ pajahatha.|| ||

Sā vo pahīnā hitāya sukhāya bhavissati.|| ||

Phoṭṭhabbā na tumhākaṁ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissati.|| ||

Mano na tumhākaṁ.|| ||

Taṁ pajahatha.|| ||

Taṁ vo pahīnaṁ hitāya sukhāya bhavissati" ti.|| ||

 


Contact:
E-mail
Copyright Statement