Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
4. Devadaha Vagga

Sutta 141

Tatiya Ajjhatta-Anatta aka Hetunā Ajjhatta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[130]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā sakkesu viharati devadahaṁ nāma Sakyānaṁ nigamo.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Cakkhuṁ bhikkhave anattā,||
yo pi hetu||
yo pi paccayo||
cakkhussa uppādāya||
so pi anattā.|| ||

Anatta-sambhūtaṁ bhikkhave||
cakkhuṁ kuto attā bhavissati?|| ||

Sotaṁ anattā,||
yo pi hetu||
yo pi paccayo||
sotassa uppādāya so pi anattā.|| ||

Anatta-sambhūtaṁ bhikkhave||
sotaṁ kuto attā bhavissati?|| ||

Ghānaṁ anattā,||
yo pi hetu||
yo pi paccayo||
ghānassa uppādāya so pi anattā.|| ||

Anatta-sambhūtaṁ bhikkhave||
ghānaṁ kuto attā bhavissati?|| ||

Jivhā anattā,||
yo pi hetu||
yo pi paccayo||
jivhāya uppādāya so pi anattā.|| ||

Anatta-sambhūtā bhikkhave||
jivhā kuto attā bhavissati?|| ||

Kāyo anatto,||
yo pi hetu||
yo pi paccayo||
kāyassa uppādāya so pi anattā.|| ||

Anatta-sambhūto bhikkhave||
kāyo kuto attā bhavissati?|| ||

Mano anatto,||
yo pi hetu||
yo pi paccayo||
manassa uppādāya so pi anattā.

Anatta-sambhūto bhikkhave||
mano kuto attā bhavissati?|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement