Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
4. Devadaha Vagga
Sutta 142
Paṭhama Bāhira-Anicca aka Hetunā Bāhira Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā sakkesu viharati devadahaṁ nāma Sakyānaṁ nigamo.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Rūpa bhikkhave aniccaṁ,||
yo pi hetu||
yo pi paccayo||
rupānam uppādāya||
so pi anicco.|| ||
Anicca-sambhūtaṁ bhikkhave||
rūpa kuto niccaṁ bhavissati?|| ||
■
Saddā aniccaṁ,||
yo pi hetu||
yo pi paccayo||
saddānaṁ uppādāya so pi anicco.|| ||
Anicca-sambhūtaṁ bhikkhave||
saddā kuto niccaṁ bhavissati?|| ||
■
Gandhā aniccaṁ,||
yo pi hetu||
yo pi paccayo||
gandhānaṁ uppādāya so pi anicco.|| ||
Anicca-sambhūtaṁ bhikkhave||
gandhā kuto niccaṁ bhavissati?|| ||
■
Rasā aniccā,||
yo pi hetu||
yo pi paccayo||
rasānaṁ uppādāya so pi anicco.|| ||
Anicca-sambhūtā bhikkhave||
rasā kuto niccā bhavissati?|| ||
■
Phoṭṭhabbā anicco,||
yo pi hetu||
yo pi paccayo||
phoṭṭhabbānaṁ uppādāya so pi anicco.|| ||
Anicca-sambhūto bhikkhave||
phoṭṭhabbā kuto nicco bhavissati?|| ||
■
Dhammā anicco,||
yo pi hetu||
yo pi paccayo||
dhammānaṁ uppādāya so pi anicco.
Anicca-sambhūto bhikkhave||
dhammā kuto nicco bhavissati?|| ||
§
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||