Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 145

Kamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

[1][pts][than][bodh][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Nava-purāṇāni bhikkhave, kammāni desissāmi,||
kamma-nirodhañ ca,||
kamma-nirodha-gāminiñ ca paṭipadaṁ.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmīti.|| ||

Katamañ ca bhikkhave purāṇaṁ kammaṁ?|| ||

Cakkhuṁ bhikkhave purāṇaṁ kammaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.|| ||

Sotaṁ purāṇaṁ kammaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.|| ||

Ghānaṁ purāṇaṁ kammaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.|| ||

Jivhā purāṇaṁ kammaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.|| ||

Kāyo purāṇaṁ kammaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.|| ||

Mano purāṇaṁ kammaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.|| ||

Idaṁ vuccati bhikkhave, purāṇaṁ kammaṁ.|| ||

 

§

 

Katamañ ca bhikkhave navaṁ kammaṁ?|| ||

Yaṁ kho bhikkhave etarahi kammaṁ||
karoti kāyena, vācāya manasā.|| ||

Idaṁ vuccati bhikkhave navaṁ kammaṁ.|| ||

 

§

 

Katamo ca bhikkhave kamma-nirodho?|| ||

Yo kho bhikkhave kāya-kamma vacī-kamma mano-kammassa nirodhā [133] vimuttiṁ phusati.|| ||

Ayaṁ vuccati bhikkhave, kamma-nirodho.|| ||

 

§

 

Katamā ca bhikkhave kamma-nirodha-gāminī paṭipadā?

Syam'eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammānto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṁ vuccati bhikkhave kamma-nirodha-gāminī paṭipadā.|| ||

 

§

 

Iti kho bhikkhave desitaṁ vo mayā purāṇaṁ kammaṁ||
desitaṁ navaṁ kammaṁ,||
desito kamma-nirodho,||
desitā kamma-nirodha-gāminī paṭipadā.|| ||

Yaṁ vo bhikkhave, Satthārā karaṇīyaṁ sāvakānaṁ||
hitesinā||
anukampa-kena||
anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni.|| ||

Etāni suññ-ā-gārāni|| ||

Jhāyatha bhikkhave|| ||

Mā pamādattha|| ||

Mā pacchā vippaṭi-sārino ahuvattha|| ||

Ayaṁ vo amhākaṁ anusāsanī" ti.

 


Contact:
E-mail
Copyright Statement