Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga
Sutta 145
Kamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Nava-purāṇāni bhikkhave, kammāni desissāmi,||
kamma-nirodhañ ca,||
kamma-nirodha-gāminiñ ca paṭipadaṁ.|| ||
Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmīti.|| ||
Katamañ ca bhikkhave purāṇaṁ kammaṁ?|| ||
Cakkhuṁ bhikkhave purāṇaṁ kammaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.|| ||
Sotaṁ purāṇaṁ kammaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.|| ||
Ghānaṁ purāṇaṁ kammaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.|| ||
Jivhā purāṇaṁ kammaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.|| ||
Kāyo purāṇaṁ kammaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.|| ||
Mano purāṇaṁ kammaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.|| ||
Idaṁ vuccati bhikkhave, purāṇaṁ kammaṁ.|| ||
§
Katamañ ca bhikkhave navaṁ kammaṁ?|| ||
Yaṁ kho bhikkhave etarahi kammaṁ||
karoti kāyena, vācāya manasā.|| ||
Idaṁ vuccati bhikkhave navaṁ kammaṁ.|| ||
§
Katamo ca bhikkhave kamma-nirodho?|| ||
Yo kho bhikkhave kāya-kamma vacī-kamma mano-kammassa nirodhā [133] vimuttiṁ phusati.|| ||
Ayaṁ vuccati bhikkhave, kamma-nirodho.|| ||
§
Katamā ca bhikkhave kamma-nirodha-gāminī paṭipadā?
Syam'eva Ariyo Aṭṭhaṅgiko Maggo.|| ||
Seyyath'īdaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammānto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Ayaṁ vuccati bhikkhave kamma-nirodha-gāminī paṭipadā.|| ||
§
Iti kho bhikkhave desitaṁ vo mayā purāṇaṁ kammaṁ||
desitaṁ navaṁ kammaṁ,||
desito kamma-nirodho,||
desitā kamma-nirodha-gāminī paṭipadā.|| ||
Yaṁ vo bhikkhave, Satthārā karaṇīyaṁ sāvakānaṁ||
hitesinā||
anukampa-kena||
anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni.|| ||
Etāni suññ-ā-gārāni|| ||
Jhāyatha bhikkhave|| ||
Mā pamādattha|| ||
Mā pacchā vippaṭi-sārino ahuvattha|| ||
Ayaṁ vo amhākaṁ anusāsanī" ti.