Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 146

Paṭhama Sappāya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[133]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Nibbāna-sappāyaṁ vo bhikkhave paṭipadaṁ desissāmi.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī.|| ||

Katamā ca sā bhikkhave Nibbāna-sappāyā paṭipadā?|| ||

Idha bhikkhave bhikkhu cakkhuṁ aniccānti passati,||
rūpā aniccāti passati,||
cakkhu-viññāṇaṁ aniccānti passati,||
cakkhu-samphasso aniccoti passati,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccānti passati.|| ||

Sotaṁ aniccānti passati,||
saddā aniccāti passati,||
sota-viññāṇaṁ aniccānti passati,||
sota-samphasso aniccoti passati,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccānti passati.|| ||

Ghānaṁ aniccānti passati,||
ghandha aniccāti passati,||
ghāna-viññāṇaṁ aniccānti passati,||
ghāna-samphasso aniccoti passati,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccāti passati.|| ||

Jivhā aniccānti passati,||
rasā aniccāti passati,||
jivhā-viññāṇaṁ aniccānti passati,||
jivhā-samphasso aniccoti [134] passati,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccānti passati.|| ||

Kāyo aniccoti passati,||
phoṭṭhabbā aniccāti passati,||
kāya-viññāṇaṁ aniccānti passati,||
kāyo-samphasso aniccoti passati,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccānti passati.|| ||

Mano aniccoti passati,||
dhammā aniccāti passati,||
mano-viññāṇaṁ aniccāti passati,||
mano-samphasso aniccoti passati,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccānti passati.|| ||

Ayaṁ kho sā bhikkhave Nibbāna-sappāyā paṭipadā" ti.|| ||

 


Contact:
E-mail
Copyright Statement