Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga
Sutta 146
Paṭhama Sappāya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Nibbāna-sappāyaṁ vo bhikkhave paṭipadaṁ desissāmi.|| ||
Taṁ suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī.|| ||
Katamā ca sā bhikkhave Nibbāna-sappāyā paṭipadā?|| ||
Idha bhikkhave bhikkhu cakkhuṁ aniccānti passati,||
rūpā aniccāti passati,||
cakkhu-viññāṇaṁ aniccānti passati,||
cakkhu-samphasso aniccoti passati,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccānti passati.|| ||
Sotaṁ aniccānti passati,||
saddā aniccāti passati,||
sota-viññāṇaṁ aniccānti passati,||
sota-samphasso aniccoti passati,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccānti passati.|| ||
Ghānaṁ aniccānti passati,||
ghandha aniccāti passati,||
ghāna-viññāṇaṁ aniccānti passati,||
ghāna-samphasso aniccoti passati,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccāti passati.|| ||
Jivhā aniccānti passati,||
rasā aniccāti passati,||
jivhā-viññāṇaṁ aniccānti passati,||
jivhā-samphasso aniccoti [134] passati,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccānti passati.|| ||
Kāyo aniccoti passati,||
phoṭṭhabbā aniccāti passati,||
kāya-viññāṇaṁ aniccānti passati,||
kāyo-samphasso aniccoti passati,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccānti passati.|| ||
Mano aniccoti passati,||
dhammā aniccāti passati,||
mano-viññāṇaṁ aniccāti passati,||
mano-samphasso aniccoti passati,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccānti passati.|| ||
Ayaṁ kho sā bhikkhave Nibbāna-sappāyā paṭipadā" ti.|| ||