Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 147

Dutiya Sappāya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[134]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Nibbāna-sappāyaṁ vo bhikkhave paṭipadaṁ desissāmi.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī.|| ||

Katamā ca sā bhikkhave Nibbāna-sappāyā paṭipadā?|| ||

Idha bhikkhave bhikkhu cakkhuṁ dukkhānti passati,||
rūpā dukkhāti passati,||
cakkhu-viññāṇaṁ dukkhānti passati,||
cakkhu-samphasso dukkhoti passati,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhānti passati.|| ||

Sotaṁ dukkhānti passati,||
saddā dukkhāti passati,||
sota-viññāṇaṁ dukkhānti passati,||
sota-samphasso dukkhoti passati,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhānti passati.|| ||

Ghānaṁ dukkhānti passati,||
ghandha dukkhāti passati,||
ghāna-viññāṇaṁ dukkhānti passati,||
ghāna-samphasso dukkhoti passati,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhāti passati.|| ||

Jivhā dukkhānti passati,||
rasā dukkhāti passati,||
jivhā-viññāṇaṁ dukkhānti passati,||
jivhā-samphasso dukkhoti passati,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhānti passati.|| ||

Kāyo dukkhoti passati,||
phoṭṭhabbā dukkhāti passati,||
kāya-viññāṇaṁ dukkhānti passati,||
kāyo-samphasso dukkhoti passati,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhānti passati.|| ||

Mano dukkhoti passati,||
dhammā dukkhāti passati,||
mano-viññāṇaṁ dukkhāti passati,||
mano-samphasso dukkhoti passati,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhānti passati.|| ||

Ayaṁ kho sā bhikkhave Nibbāna-sappāyā paṭipadā" ti.|| ||

 


Contact:
E-mail
Copyright Statement