Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga
Sutta 147
Dutiya Sappāya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Nibbāna-sappāyaṁ vo bhikkhave paṭipadaṁ desissāmi.|| ||
Taṁ suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī.|| ||
Katamā ca sā bhikkhave Nibbāna-sappāyā paṭipadā?|| ||
Idha bhikkhave bhikkhu cakkhuṁ dukkhānti passati,||
rūpā dukkhāti passati,||
cakkhu-viññāṇaṁ dukkhānti passati,||
cakkhu-samphasso dukkhoti passati,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhānti passati.|| ||
Sotaṁ dukkhānti passati,||
saddā dukkhāti passati,||
sota-viññāṇaṁ dukkhānti passati,||
sota-samphasso dukkhoti passati,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhānti passati.|| ||
Ghānaṁ dukkhānti passati,||
ghandha dukkhāti passati,||
ghāna-viññāṇaṁ dukkhānti passati,||
ghāna-samphasso dukkhoti passati,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhāti passati.|| ||
Jivhā dukkhānti passati,||
rasā dukkhāti passati,||
jivhā-viññāṇaṁ dukkhānti passati,||
jivhā-samphasso dukkhoti passati,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhānti passati.|| ||
Kāyo dukkhoti passati,||
phoṭṭhabbā dukkhāti passati,||
kāya-viññāṇaṁ dukkhānti passati,||
kāyo-samphasso dukkhoti passati,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhānti passati.|| ||
Mano dukkhoti passati,||
dhammā dukkhāti passati,||
mano-viññāṇaṁ dukkhāti passati,||
mano-samphasso dukkhoti passati,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhānti passati.|| ||
Ayaṁ kho sā bhikkhave Nibbāna-sappāyā paṭipadā" ti.|| ||