Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 148

Tatiya Sappāya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[134]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Nibbāna-sappāyaṁ vo bhikkhave paṭipadaṁ desissāmi.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī.|| ||

Katamā ca sā bhikkhave Nibbāna-sappāyā paṭipadā?|| ||

Idha bhikkhave bhikkhu 'cakkhuṁ anattā' ti passati,||
'rūpā anattā' ti passati,||
'cakkhu-viññāṇaṁ anattā' ti passati,||
'cakkhu-samphasso anattā' ti passati,||
yam pidaṁ 'cakkhu- [135] samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā' ti passati.|| ||

'Sotaṁ anattā' ti passati,||
'saddā anattā' ti passati,||
'sota-viññāṇaṁ anattā' ti passati,||
'sota-samphasso anattā' ti passati,||
yam pidaṁ 'sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā' ti passati.|| ||

'Ghānaṁ anattā' ti passati,||
'ghandha anattā' ti passati,||
'ghāna-viññāṇaṁ anattā' ti passati,||
'ghāna-samphasso anattā' ti passati,||
yam pidaṁ 'ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā' ti passati.|| ||

'Jivhā anattā' ti passati,||
'rasā anattā' ti passati,||
'jivhā-viññāṇaṁ anattā' ti passati,||
'jivhā-samphasso anattā' ti passati,||
yam pidaṁ 'jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā' ti passati.|| ||

'Kāyo anattā' ti passati,||
'phoṭṭhabbā anattā' ti passati,||
'kāya-viññāṇaṁ anattā' ti passati,||
'kāyo-samphasso anattā' ti passati,||
yam pidaṁ 'kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā' ti passati.|| ||

'Mano anattā' ti passati,||
'dhammā anattā' ti passati,||
'mano-viññāṇaṁ anattā' ti passati,||
'mano-samphasso anattā' ti passati,||
yam pidaṁ 'mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā' ti passati.|| ||

Ayaṁ kho sā bhikkhave Nibbāna-sappāyā paṭipadā" ti.|| ||

 


Contact:
E-mail
Copyright Statement