Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga
Sutta 148
Tatiya Sappāya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Nibbāna-sappāyaṁ vo bhikkhave paṭipadaṁ desissāmi.|| ||
Taṁ suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī.|| ||
Katamā ca sā bhikkhave Nibbāna-sappāyā paṭipadā?|| ||
Idha bhikkhave bhikkhu 'cakkhuṁ anattā' ti passati,||
'rūpā anattā' ti passati,||
'cakkhu-viññāṇaṁ anattā' ti passati,||
'cakkhu-samphasso anattā' ti passati,||
yam pidaṁ 'cakkhu- [135] samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā' ti passati.|| ||
'Sotaṁ anattā' ti passati,||
'saddā anattā' ti passati,||
'sota-viññāṇaṁ anattā' ti passati,||
'sota-samphasso anattā' ti passati,||
yam pidaṁ 'sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā' ti passati.|| ||
'Ghānaṁ anattā' ti passati,||
'ghandha anattā' ti passati,||
'ghāna-viññāṇaṁ anattā' ti passati,||
'ghāna-samphasso anattā' ti passati,||
yam pidaṁ 'ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā' ti passati.|| ||
'Jivhā anattā' ti passati,||
'rasā anattā' ti passati,||
'jivhā-viññāṇaṁ anattā' ti passati,||
'jivhā-samphasso anattā' ti passati,||
yam pidaṁ 'jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā' ti passati.|| ||
'Kāyo anattā' ti passati,||
'phoṭṭhabbā anattā' ti passati,||
'kāya-viññāṇaṁ anattā' ti passati,||
'kāyo-samphasso anattā' ti passati,||
yam pidaṁ 'kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā' ti passati.|| ||
'Mano anattā' ti passati,||
'dhammā anattā' ti passati,||
'mano-viññāṇaṁ anattā' ti passati,||
'mano-samphasso anattā' ti passati,||
yam pidaṁ 'mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā' ti passati.|| ||
Ayaṁ kho sā bhikkhave Nibbāna-sappāyā paṭipadā" ti.|| ||