Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 149

Catuttha Sappāya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Nibbāna-sappāyaṁ vo bhikkhave paṭipadaṁ desissāmi.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī.|| ||

Katamā ca sā bhikkhave Nibbāna-sappāyā paṭipadā?|| ||

Taṁ kim maññatha bhikkhave?|| ||

Cakkhuṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Rūpā niccā vā aniccā vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Cakkhu-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Cakkhu-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

 

§

 

"Sotaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Saddā niccā vā aniccā vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Sota-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Sota-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

 

§

 

"Ghānaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Gandhā niccā vā aniccā vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Ghāna-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Ghāna-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

 

§

 

"Jivhā niccā vā aniccā vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Rasā niccā vā aniccā vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Jivhā-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Jivhā-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

 

§

 

"Kāyo nicco vā anicco vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Phoṭṭhabbā niccā vā aniccā vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Kāya-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Kāya-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

 

§

 

"Mano nicco vā anicco vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Dhammā niccā vā aniccā vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Mano-viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Mano-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṁ bhante."|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi [136] nibbindati.|| ||

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī.|| ||

Ayaṁ kho sā bhikkhave Nibbāna-sappāyā paṭipadā" ti.|| ||

 


Contact:
E-mail
Copyright Statement