Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga
Sutta 150
Antevāsika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Anantevāsikam idaṁ bhikkhave Brahma-cariyaṁ vussati anācariyakaṁ.|| ||
Sāntevāsiko bhikkhave bhikkhu||
sācariyako dukkhaṁ na phāsu viharati.|| ||
Anantevāsiko bhikkhave bhikkhu||
anācariyako sukhaṁ phāsuṁ viharati.|| ||
Kathañ ca bhikkhave bhikkhu sāntevāsiko||
sācariyako||
dukkhaṁ na phāsu viharati?|| ||
Idha bhikkhave bhikkhuno cakkhunā rūpaṁ disvā||
uppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṁyojaniyā,||
tyāssa anto vasanti,||
antassa vasanti||
pāpakā akusalā dhammāti,||
tasmā 'sāntevāsiko' ti vuccati.|| ||
Te naṁ samud'ācaranti,||
samud'ācaranti naṁ pāpakā akusalā dhammāti,||
tasmā 'sācariyako' ti vuccati.|| ||
■
Puna ca paraṁ bhikkhave bhikkhuno sotena saddaṁ sutvā||
uppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṁyojaniyā,||
tyāssa anto vasanti,||
antassa vasanti||
pāpakā akusalā dhammāti,||
tasmā 'sāntevāsiko' ti vuccati.|| ||
Te naṁ samud'ācaranti,||
samud'ācaranti naṁ pāpakā akusalā dhammāti,||
tasmā 'sācariyako' ti vuccati.|| ||
■
Puna ca paraṁ bhikkhave bhikkhuno ghānena gandhaṁ ghāyitvā||
uppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṁyojaniyā,||
tyāssa anto vasanti,||
antassa vasanti||
pāpakā akusalā dhammāti,||
tasmā 'sāntevāsiko' ti vuccati.|| ||
Te naṁ samud'ācaranti,||
samud'ācaranti naṁ pāpakā akusalā dhammāti,||
tasmā 'sācariyako' ti vuccati.|| ||
■
Puna ca paraṁ bhikkhave bhikkhuno jivhāya rasaṁ sāyitvā||
uppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṁyojaniyā,||
tyāssa anto vasanti,||
antassa vasanti||
pāpakā akusalā dhammāti,||
tasmā 'sāntevāsiko' ti vuccati.|| ||
Te naṁ samud'ācaranti,||
samud'ācaranti naṁ pāpakā akusalā dhammāti,||
tasmā 'sācariyako' ti vuccati.|| ||
■
Puna ca paraṁ bhikkhave bhikkhuno kāyena phoṭṭhabbaṁ phusitvā||
uppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṁyojaniyā,||
tyāssa anto vasanti,||
antassa vasanti||
pāpakā akusalā dhammāti,||
tasmā 'sāntevāsiko' ti vuccati.|| ||
Te naṁ samud'ācaranti,||
samud'ācaranti naṁ pāpakā akusalā dhammāti,||
tasmā 'sācariyako' ti vuccati.|| ||
■
Puna ca paraṁ bhikkhave bhikkhuno manasā dhammaṁ viññāya||
uppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṁyojaniyā,||
tyāssa anto vasanti,||
antassa vasanti||
pāpakā akusalā dhammāti,||
tasmā 'sāntevāsiko' ti vuccati.|| ||
Te naṁ samud'ācaranti,||
samud'ācaranti naṁ pāpakā akusalā dhammāti,||
tasmā 'sācariyako' ti vuccati.|| ||
Evaṁ kho bhikkhave, bhikkhu sāntevāsiko||
sācariko||
dukkhaṁ na phāsu viharati.|| ||
Kathaṁ ca bhikkhave, bhikkhu anantevāsiko||
anācariyako||
sukhaṁ phāsu viharati?|| ||
Idha bhikkhave, bhikkhuno cakkhunā rūpaṁ disvā||
na ūppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṁyojaniyā,||
tyāssa na anto vasanti,||
nāssa anto vasanti||
pāpakā akusalā dhammāti||
tasmā 'anantevāsiko' ti vuccati.|| ||
Te na naṁ samud'ācaranti||
na samud'ācaranti||
naṁ pāpakā akusalā dhammāti,||
tasmā 'anācariyako' ti vuccati.|| ||
■
Puna ca paraṁ bhikkhave, bhikkhuno sotena saddaṁ sutvā||
na ūppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṁyojaniyā,||
tyāssa na anto vasanti,||
nāssa anto vasanti||
pāpakā akusalā dhammāti||
tasmā 'anantevāsiko' ti vuccati.|| ||
Te na naṁ samud'ācaranti||
na samud'ācaranti||
naṁ pāpakā akusalā dhammāti,||
tasmā 'anācariyako' ti vuccati.|| ||
■
Puna ca paraṁ bhikkhave, bhikkhuno ghānena gandhaṁ ghāyitvā||
na ūppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṁyojaniyā,||
tyāssa na anto vasanti,||
nāssa anto vasanti||
pāpakā akusalā dhammāti||
tasmā 'anantevāsiko' ti vuccati.|| ||
Te na naṁ samud'ācaranti||
na samud'ācaranti||
naṁ pāpakā akusalā dhammāti,||
tasmā 'anācariyako' ti vuccati.|| ||
■
Puna ca paraṁ bhikkhave, bhikkhuno jivhāya rasaṁ sāyitvā||
na ūppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṁyojaniyā,||
tyāssa na anto vasanti,||
nāssa anto vasanti||
pāpakā akusalā dhammāti||
tasmā 'anantevāsiko' ti vuccati.|| ||
Te na naṁ samud'ācaranti||
na samud'ācaranti||
naṁ pāpakā akusalā dhammāti,||
tasmā 'anācariyako' ti vuccati.|| ||
■
Puna ca paraṁ bhikkhave, bhikkhuno kāyena phoṭṭhabbaṁ phusitvā||
na ūppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṁyojaniyā,||
tyāssa na anto vasanti,||
nāssa anto vasanti||
pāpakā akusalā dhammāti||
tasmā 'anantevāsiko' ti vuccati.|| ||
Te na naṁ samud'ācaranti||
na samud'ācaranti||
naṁ pāpakā akusalā dhammāti,||
tasmā 'anācariyako' ti vuccati.|| ||
■
Puna ca paraṁ bhikkhave, bhikkhuno manasā dhammaṁ viññāya||
na ūppajjanti pāpakā akusalā dhammā||
sarasaṅkappā||
saṁyojaniyā,||
tyāssa na anto vasanti,||
nāssa anto vasanti||
pāpakā akusalā dhammāti||
tasmā 'anantevāsiko' ti vuccati.|| ||
Te na naṁ samud'ācaranti||
na samud'ācaranti||
naṁ pāpakā akusalā dhammāti,||
tasmā 'anācariyako' ti vuccati.|| ||
■
Evaṁ kho bhikkhave, bhikkhu anantevāsiko||
anācariyako||
sukhaṁ phāsu viharati.|| ||
Anantevāsikam idaṁ bhikkhave, Brahma-cariyaṁ vussati anācariyakaṁ.|| ||
[138] Sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaṁ na phāsu viharati.|| ||
Anantevāsiko bhikkhave, bhikkhu anācariyako sukhaṁ phāsu viharatī" ti.|| ||