Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 151

'Kim Atthiya?' Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[138]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sace vo bhikkhave, añña-titthiyā paribbājakā||
evaṃ puccheyyuṃ:|| ||

'Kim atthi yaṃ āvuso||
samaṇe Gotame Brahma-cariyaṃ vussatī' ti?|| ||

Evaṃ puṭṭhā tumhe bhikkhave,||
tesaṃ añña-titthiyānaṃ paribbājakānaṃ||
evaṃ vyākareyyātha:|| ||

'Dukkhassa kho āvuso pariññāya||
Bhagavati Brahma-cariyaṃ vussatī' ti.|| ||

Sace pana vo bhikkhave,||
añña-titthiyā paribbājakā||
evaṃ puccheyyuṃ:|| ||

'Katamaṃ pana taṃ āvuso dukkhaṃ yassa pariññāya||
samaṇe Gotame Brahma-cariyaṃ vussatī' ti?|| ||

Evaṃ puṭṭhā tumhe bhikkhave,||
tesaṃ añña-titthiyānaṃ paribbājakānaṃ||
evaṃ vyākareyyātha:|| ||

'Cakkhuṃ kho āvuso dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Rūpā dukkhā,||
tesaṃ pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Cakkhu-viññāṇaṃ dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Cakkhu-samphasso dukkho,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tam pi dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Sotaṃ dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Saddā dukkhā,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Sota-viññāṇaṃ dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Sota-samphasso dukkho,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tam pi dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Ghānaṃ dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Gandhā dukkhā,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Ghāna-viññāṇaṃ dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Ghāna-samphasso dukkho,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tam pi dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Jivhā dukkhā,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Rasā dukkhā,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Jivhā-viññāṇaṃ dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Jivhā-samphasso dukkho,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tam pi dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Kāyo dukkho,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Phoṭṭhabbā dukkhā,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Kāya-viññāṇaṃ dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Kāya-samphasso dukkho,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tam pi dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Mano dukkho,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Dhammā dukkhā,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Mano-viññāṇaṃ dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Mano-samphasso dukkho,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tam pi dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Idaṃ kho āvuso dukkhaṃ yassa pariññāya||
Bhagavati Brahma-cariyaṃ vussatī' ti.|| ||

Evaṃ puṭṭho tumhe bhikkhave,||
tesaṃ añña-titthiyānaṃ paribbājakānaṃ||
evaṃ vyākareyyathā" ti.|| ||

 


Contact:
E-mail
Copyright Statement