Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 152

'Atthi Nu Kho Pariyāyo?' Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[138]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Atthi nū kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma bhikkhu||
aññatr'eva saddhāya||
aññatra ruciyā||
aññatra-anussavā||
aññatra-ākāra-parivitakkā||
aññatra diṭṭhi- [139] nijjhānakkhantiyā||
aññaṃ vyākareyya:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmī" ti?|| ||

"Bhagava-mamūlakā no bhante,||
dhammā Bhagavannettikā Bhagavamapaṭisaraṇā.|| ||

Sādhu vata bhante, Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhū dhārassantī" ti.|| ||

"Tena hi bhikkhave suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"'Evaṃ bhante'... + Bhagavā etad avoca'. When given in full is broken into two sentences: "Even so ... + B. said to them:"; but might it not be better translated as "Even so, bhante,' and the bhikkhus having so responded, the Bhagava said to them:'

p.p. explains it all — p.p.

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Atthi bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma bhikkhu||
aññatr'eva saddhāya||
aññatra ruciyā||
aññatra anussavā||
aññatra ākāra-parivitakkā||
aññatra diṭṭhi-nijjhānakkhantiyā||
aññaṃ vyākareyya:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmī" ti.|| ||

Katamo ca bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma bhikkhū||
aññatr'eva saddhāya||
aññatra ruciyā||
aññatra anussavā||
aññatra ākāra-parivitakkā||
aññatra diṭṭhi-nijjhānakkhantiyā||
aññaṃ vyākareyya:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmī?|| ||

Idha bhikkhave, bhikkhu cakkhunā rūpaṃ disvā||
santaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'Atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti|| ||

Asantaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'N'atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti.|| ||

Yantaṃ bhikkhave, bhikkhu cakkhunā rūpaṃ disvā||
santaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'Atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti|| ||

Asantaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'N'atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti;||
api nu me bhikkhave, dhammā saddhāya vā veditabbā||
ruciyā vā veditabbā,||
anussavena vā veditabbā,||
ākāra-parivitakke vā veditabbā,||
diṭṭhi-nijjhānakkhantiyā vā veditabbā" ti?|| ||

"No h'etaṃ bhante".|| ||

"Nanu me bhikkhave, dhammā paññāya disvā veditabbā" ti?|| ||

"Evam bhante".|| ||

"Ayaṃ kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma bhikkhū||
aññatr'eva saddhāya||
aññatra ruciyā||
aññatra anussavā||
aññatra ākāra-parivitakkā||
aññatra diṭṭhi-nijjhānakkhantiyā||
aññaṃ vyākareyya:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmī.|| ||

Puna ca param bhikkhave, bhikkhu sotena saddaṃ sutvā||
santaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'Atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti|| ||

Asantaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'N'atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti.|| ||

Yantaṃ bhikkhave, bhikkhu cakkhunā rūpaṃ disvā||
santaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'Atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti|| ||

Asantaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'N'atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti;||
api nu me bhikkhave, dhammā saddhāya vā veditabbā||
ruciyā vā veditabbā,||
anussavena vā veditabbā,||
ākāra-parivitakke vā veditabbā,||
diṭṭhi-nijjhānakkhantiyā vā veditabbā" ti?|| ||

"No h'etaṃ bhante".|| ||

"Nanu me bhikkhave, dhammā paññāya disvā veditabbā" ti?|| ||

"Evam bhante".|| ||

"Ayaṃ kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma bhikkhū||
aññatr'eva saddhāya||
aññatra ruciyā||
aññatra anussavā||
aññatra ākāra-parivitakkā||
aññatra diṭṭhi-nijjhānakkhantiyā||
aññaṃ vyākareyya:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmī.|| ||

Puna ca param bhikkhave, bhikkhu ghānena gandhaṃ ghāyitvā||
santaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'Atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti|| ||

Asantaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'N'atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti.|| ||

Yantaṃ bhikkhave, bhikkhu cakkhunā rūpaṃ disvā||
santaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'Atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti|| ||

Asantaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'N'atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti;||
api nu me bhikkhave, dhammā saddhāya vā veditabbā||
ruciyā vā veditabbā,||
anussavena vā veditabbā,||
ākāra-parivitakke vā veditabbā,||
diṭṭhi-nijjhānakkhantiyā vā veditabbā" ti?|| ||

"No h'etaṃ bhante".|| ||

"Nanu me bhikkhave, dhammā paññāya disvā veditabbā" ti?|| ||

"Evam bhante".|| ||

"Ayaṃ kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma bhikkhū||
aññatr'eva saddhāya||
aññatra ruciyā||
aññatra anussavā||
aññatra ākāra-parivitakkā||
aññatra diṭṭhi-nijjhānakkhantiyā||
aññaṃ vyākareyya:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmī.|| ||

Puna ca param bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā||
santaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'Atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti|| ||

Asantaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'N'atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti.|| ||

Yantaṃ bhikkhave, bhikkhu cakkhunā rūpaṃ disvā||
santaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'Atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti|| ||

Asantaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'N'atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti;||
api nu me bhikkhave, dhammā saddhāya vā veditabbā||
ruciyā vā veditabbā,||
anussavena vā veditabbā,||
ākāra-parivitakke vā veditabbā,||
diṭṭhi-nijjhānakkhantiyā vā veditabbā" ti?|| ||

"No h'etaṃ bhante".|| ||

"Nanu me bhikkhave, dhammā paññāya disvā veditabbā" ti?|| ||

"Evam bhante".|| ||

"Ayaṃ kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma bhikkhū||
aññatr'eva saddhāya||
aññatra ruciyā||
aññatra anussavā||
aññatra ākāra-parivitakkā||
aññatra diṭṭhi-nijjhānakkhantiyā||
aññaṃ vyākareyya:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmī.|| ||

Puna ca param bhikkhave, bhikkhu kāyena phoṭṭhabbaṃ phusitvā||
santaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'Atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti|| ||

Asantaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'N'atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti.|| ||

Yantaṃ bhikkhave, bhikkhu cakkhunā rūpaṃ disvā||
santaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'Atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti|| ||

Asantaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'N'atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti;||
api nu me bhikkhave, dhammā saddhāya vā veditabbā||
ruciyā vā veditabbā,||
anussavena vā veditabbā,||
ākāra-parivitakke vā veditabbā,||
diṭṭhi-nijjhānakkhantiyā vā veditabbā" ti?|| ||

"No h'etaṃ bhante".|| ||

"Nanu me bhikkhave, dhammā paññāya disvā veditabbā" ti?|| ||

"Evam bhante".|| ||

"Ayaṃ kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma bhikkhū||
aññatr'eva saddhāya||
aññatra ruciyā||
aññatra anussavā||
aññatra ākāra-parivitakkā||
aññatra diṭṭhi-nijjhānakkhantiyā||
aññaṃ vyākareyya:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmī.|| ||

[140] Puna ca param bhikkhave, bhikkhu manasā dhammaṃ viññāya||
santaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'Atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti|| ||

Asantaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'N'atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti.|| ||

Yantaṃ bhikkhave, bhikkhu cakkhunā rūpaṃ disvā||
santaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'Atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti|| ||

Asantaṃ vā ajjhattaṃ rāga-dosa-mohaṃ:|| ||

'N'atthi me ajjhattaṃ rāga-dosa-moho' ti pajānāti;||
api nu me bhikkhave, dhammā saddhāya vā veditabbā||
ruciyā vā veditabbā,||
anussavena vā veditabbā,||
ākāra-parivitakke vā veditabbā,||
diṭṭhi-nijjhānakkhantiyā vā veditabbā" ti?|| ||

"No h'etaṃ bhante".|| ||

"Nanu me bhikkhave, dhammā paññāya disvā veditabbā" ti?|| ||

"Evam bhante".|| ||

"Ayaṃ kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma bhikkhū||
aññatr'eva saddhāya||
aññatra ruciyā||
aññatra anussavā||
aññatra ākāra-parivitakkā||
aññatra diṭṭhi-nijjhānakkhantiyā||
aññaṃ vyākareyya:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement