Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga
Sutta 153
Indriya-Sampanna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Indriya-sampanno!|| ||
Indriya-sampanno' ti bhante, vuccati.|| ||
Kittāvatā nu kho bhante,||
indriya-sampanno hotī" ti?|| ||
§
"Cakkhundriye ce bhikkhu udayavyayānupassī viharanto cakkhu'ndriye nibbindati,||
nibbindaṁ virajjati,||
virāgā vimuccati,||
'Vimuttasmiṁ vimuttami' ti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ||
itthattāyā' ti pajānāti.|| ||
■
Sotindriye ce bhikkhu udayavyayānupassī viharanto sot'indriye nibbindati,||
nibbindaṁ virajjati,||
virāgā vimuccati,||
'Vimuttasmiṁ vimuttami' ti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ||
itthattāyā' ti pajānāti.|| ||
■
Ghānindriye ce bhikkhu udayavyayānupassī viharanto ghān'indriye nibbindati,||
nibbindaṁ virajjati,||
virāgā vimuccati,||
'Vimuttasmiṁ vimuttami' ti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ||
itthattāyā' ti pajānāti.|| ||
■
Jivhindriye ce bhikkhu udayavyayānupassī viharanto jivh'indriye nibbindati,||
nibbindaṁ virajjati,||
virāgā vimuccati,||
'Vimuttasmiṁ vimuttami' ti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ||
itthattāyā' ti pajānāti.|| ||
■
Kāyindriye ce bhikkhu udayavyayānupassī viharanto kāyandriye nibbindati,||
nibbindaṁ virajjati,||
virāgā vimuccati,||
'Vimuttasmiṁ vimuttami' ti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ||
itthattāyā' ti pajānāti.|| ||
■
Man'indriye ce bhikkhu udayavyayānupassī viharanto man'indriye nibbindati,||
nibbindaṁ virajjati,||
virāgā vimuccati,||
'Vimuttasmiṁ vimuttami' ti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ||
itthattāyā' ti pajānāti.|| ||
Ettāvatā kho bhikkhu indriyasampanno hotī" ti.|| ||