Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga
Sutta 154
Dhamma-Kathika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Dhamma-kathiko!
Dhamma-kathiko' ti bhante vuccati.
Kittāvatā nu kho bhante, Dhamma-kathiko hotī" ti?|| ||
§
"Cakkhussa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Cakkhussa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma-paṭipanno bhikkhū' ti alaṁ vacanāya.|| ||
Cakkhussa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-Nibbānappatto bhikkhū' ti alaṁ vacanāya.|| ||
■
"Sotassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Sotassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma-paṭipanno bhikkhū' ti alaṁ vacanāya.|| ||
Sotassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-Nibbānappatto bhikkhū' ti alaṁ vacanāya.|| ||
■
"Ghānassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Ghānassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma-paṭipanno bhikkhū' ti alaṁ vacanāya.|| ||
Ghānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-Nibbānappatto bhikkhū' ti alaṁ vacanāya.|| ||
■
"Jivhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Jivhāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma-paṭipanno bhikkhū' ti alaṁ vacanāya.|| ||
Jivhāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-Nibbānappatto bhikkhū' ti alaṁ vacanāya.|| ||
■
"Kāyassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Kāyassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma-paṭipanno bhikkhū' ti alaṁ vacanāya.|| ||
Kāyassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-Nibbānappatto bhikkhū' ti alaṁ vacanāya.|| ||
■
"Manassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'dhamma-kathiko bhikkhū' ti alaṁ vacanāya.|| ||
Manassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma-paṭipanno bhikkhū' ti alaṁ vacanāya.|| ||
Manassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'diṭṭha-dhamma-Nibbānappatto bhikkhū' ti alaṁ vacanāya" ti.|| ||