Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga
Sutta 158
Catuttha Nandi-k-khaya Suttaṁ (Bahira/Yoniso)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Rūpe bhikkhave yoniso manasi karotha,||
rūpā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||
Rūpe bhikkhave bhikkhu yoniso manasi karonto||
rūpā-niccatañ ca yathā-bhūtaṁ samanupassanto||
rūpesu pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||
Nnandi-rāga-k-khayā cittaṁ 'su-vimuttan' ti vuccati.|| ||
■
Sadde bhikkhave yoniso manasi karotha,||
saddā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||
Sadde bhikkhave bhikkhu yoniso manasi karonto||
saddā-niccatañ ca yathā-bhūtaṁ samanupassanto||
saddesu pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||
Nnandi-rāga-k-khayā cittaṁ 'su-vimuttan' ti vuccati.|| ||
■
Gandhe bhikkhave yoniso manasi karotha,||
gandhā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||
Gandhe bhikkhave bhikkhu yoniso manasi karonto||
gandhā-niccatañ ca yathā-bhūtaṁ samanupassanto||
gandhesu pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||
Nnandi-rāga-k-khayā cittaṁ 'su-vimuttan' ti vuccati.|| ||
■
Rase bhikkhave yoniso manasi karotha,||
rasā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||
Rase bhikkhave bhikkhu yoniso manasi karonto||
rasā-niccatañ ca yathā-bhūtaṁ samanupassanto||
rasesu pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||
Nnandi-rāga-k-khayā cittaṁ 'su-vimuttan' ti vuccati.|| ||
■
Phoṭṭhabbe bhikkhave yoniso manasi karotha,||
phoṭṭhabbā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||
Phoṭṭhabbe bhikkhave bhikkhu yoniso manasi karonto||
phoṭṭhabbā-niccatañ ca yathā-bhūtaṁ samanupassanto||
phoṭṭhabbesu pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||
Nnandi-rāga-k-khayā cittaṁ 'su-vimuttan' ti vuccati.|| ||
■
Dhamme bhikkhave yoniso manasi karotha,||
dhammā-niccatañ ca yathā-bhūtaṁ samanupassatha.|| ||
Dhamme bhikkhave bhikkhu yoniso manasi karonto||
dhammā-niccatañ ca yathā-bhūtaṁ samanupassanto||
dhammesu pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||
Nnandi-rāga-k-khayā cittaṁ 'su-vimuttan' ti vuccati" ti.|| ||