Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga
Sutta 159
Paṭhama Jīvakam-Bavane aka Samādhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Jīvakam-bavane.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Samādhiṁ bhikkhave bhāvetha,||
samāhitassa bhikkhave [144] bhikkhuno yathā-bhūtaṁ okkhāyati.|| ||
Kiñ ca yathā-bhūtaṁ okkhāyati?|| ||
Cakkhuṁ aniccanti yathā-bhūtaṁ okkhāyati,||
rūpā aniccāti yathā-bhūtaṁ okkhāyati,||
cakkhu-viññāṇaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
cakkhu-samphasso aniccoti yathā-bhūtaṁ okkhāyati,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccanti yathā-bhūtaṁ okkhāyati.|| ||
■
Sotaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
saddā aniccāti yathā-bhūtaṁ okkhāyati,||
sota-viññāṇaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
sota-samphasso aniccoti yathā-bhūtaṁ okkhāyati,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccanti yathā-bhūtaṁ okkhāyati.|| ||
■
Ghānaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
gandhā aniccāti yathā-bhūtaṁ okkhāyati,||
ghāna-viññāṇaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
ghāna-samphasso aniccoti yathā-bhūtaṁ okkhāyati,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccanti yathā-bhūtaṁ okkhāyati.|| ||
■
Jivhā aniccanti yathā-bhūtaṁ okkhāyati,||
rasā aniccāti yathā-bhūtaṁ okkhāyati,||
jivhā-viññāṇaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
jivhā-samphasso aniccoti yathā-bhūtaṁ okkhāyati,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccanti yathā-bhūtaṁ okkhāyati.|| ||
■
Kāyo aniccoti yathā-bhūtaṁ okkhāyati,||
phoṭṭhabbā aniccāti yathā-bhūtaṁ okkhāyati,||
kāya-viññāṇaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
kāya-samphasso aniccoti yathā-bhūtaṁ okkhāyati,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccanti yathā-bhūtaṁ okkhāyati.|| ||
■
Mano aniccoti yathā-bhūtaṁ okkhāyati,||
dhammā aniccāti yathā-bhūtaṁ okkhāyati,||
mano-viññāṇaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
mano-samphasso aniccoti yathā-bhūtaṁ okkhāyati,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccanti yathā-bhūtaṁ okkhāyatī.|| ||
Samādhiṁ bhikkhave bhāvetha,||
samāhitassa bhikkhave bhikkhuno yathā-bhūtaṁ okkhāyati" ti.|| ||