Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga

Sutta 159

Paṭhama Jīvakam-Bavane aka Samādhi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Jīvakam-bavane.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Samādhiṁ bhikkhave bhāvetha,||
samāhitassa bhikkhave [144] bhikkhuno yathā-bhūtaṁ okkhāyati.|| ||

Kiñ ca yathā-bhūtaṁ okkhāyati?|| ||

Cakkhuṁ aniccanti yathā-bhūtaṁ okkhāyati,||
rūpā aniccāti yathā-bhūtaṁ okkhāyati,||
cakkhu-viññāṇaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
cakkhu-samphasso aniccoti yathā-bhūtaṁ okkhāyati,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccanti yathā-bhūtaṁ okkhāyati.|| ||

Sotaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
saddā aniccāti yathā-bhūtaṁ okkhāyati,||
sota-viññāṇaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
sota-samphasso aniccoti yathā-bhūtaṁ okkhāyati,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccanti yathā-bhūtaṁ okkhāyati.|| ||

Ghānaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
gandhā aniccāti yathā-bhūtaṁ okkhāyati,||
ghāna-viññāṇaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
ghāna-samphasso aniccoti yathā-bhūtaṁ okkhāyati,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccanti yathā-bhūtaṁ okkhāyati.|| ||

Jivhā aniccanti yathā-bhūtaṁ okkhāyati,||
rasā aniccāti yathā-bhūtaṁ okkhāyati,||
jivhā-viññāṇaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
jivhā-samphasso aniccoti yathā-bhūtaṁ okkhāyati,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccanti yathā-bhūtaṁ okkhāyati.|| ||

Kāyo aniccoti yathā-bhūtaṁ okkhāyati,||
phoṭṭhabbā aniccāti yathā-bhūtaṁ okkhāyati,||
kāya-viññāṇaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
kāya-samphasso aniccoti yathā-bhūtaṁ okkhāyati,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccanti yathā-bhūtaṁ okkhāyati.|| ||

Mano aniccoti yathā-bhūtaṁ okkhāyati,||
dhammā aniccāti yathā-bhūtaṁ okkhāyati,||
mano-viññāṇaṁ aniccanti yathā-bhūtaṁ okkhāyati,||
mano-samphasso aniccoti yathā-bhūtaṁ okkhāyati,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccanti yathā-bhūtaṁ okkhāyatī.|| ||

Samādhiṁ bhikkhave bhāvetha,||
samāhitassa bhikkhave bhikkhuno yathā-bhūtaṁ okkhāyati" ti.|| ||

 


Contact:
E-mail
Copyright Statement