Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga
Sutta 162
Dutiya Koṭṭhita Suttaṁ (Dukkha)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Jīvakambavane.|| ||
Atha kho āyasmā Mahā Koṭṭhito yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.
Eka-m-antaṁ nisinno kho āyasmā Mahā Koṭṭhito Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu||
yam ahaṁ Bhagavato dhammaṁ sutvā||
eko||
vūpakaṭṭho||
appamatto||
ātāpi||
pahit'atto vihareyyan" ti.|| ||
§
"Yaṁ kho Koṭṭhika dukkhaṁ,||
tatra te chando pahātabbo|| ||
Kiñ ca Koṭṭhika dukkhaṁ?|| ||
Cakkhuṁ kho Koṭṭhika dukkhaṁ, tatra te chando pahātabbo.|| ||
Rūpā dukkhā, tatra te chando pahātabbo.|| ||
Cakkhu-viññāṇaṁ dukkhaṁ tatra te chando pahātabbo.|| ||
Cakkhu-samphasso dukkho, tatra te chando pahātabbo.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tatra te chando pahātabbo.|| ||
■
Sotaṁ kho Koṭṭhika dukkhaṁ, tatra te chando pahātabbo.|| ||
Saddā dukkhā, tatra te chando pahātabbo.|| ||
Sota-viññāṇaṁ dukkhaṁ tatra te chando pahātabbo.|| ||
Sota-samphasso dukkho, tatra te chando pahātabbo.|| ||
Yam p'idaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tatra te chando pahātabbo.|| ||
■
Ghānaṁ kho Koṭṭhika dukkhaṁ, tatra te chando pahātabbo.|| ||
Gandhā dukkhā, tatra te chando pahātabbo.|| ||
Ghāna-viññāṇaṁ dukkhaṁ tatra te chando pahātabbo.|| ||
Ghāna-samphasso dukkho, tatra te chando pahātabbo.|| ||
Yam p'idaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tatra te chando pahātabbo.|| ||
■
Jivhā kho Koṭṭhika dukkhā, tatra te chando pahātabbo.|| ||
Rasā dukkhā, tatra te chando pahātabbo.|| ||
Jivhā-viññāṇaṁ dukkhaṁ tatra te chando pahātabbo.|| ||
Jivhāsamphasso dukkho, tatra te chando pahātabbo.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tatra te chando pahātabbo.|| ||
■
Kāyo kho Koṭṭhika dukkho, tatra te chando pahātabbo.|| ||
Phoṭṭhabbā dukkhā, tatra te chando pahātabbo.|| ||
Kāya-viññāṇaṁ dukkhaṁ tatra te chando pahātabbo.|| ||
Kāya-samphasso dukkho, tatra te chando pahātabbo.|| ||
Yam pidaṁ kāyas-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tatra te chando pahātabbo.|| ||
■
Mano kho Koṭṭhika dukkho, tatra te chando pahātabbo.|| ||
Dhammā dukkhā, tatra te chando pahātabbo.|| ||
Mano-viññāṇaṁ dukkhaṁ tatra te chando pahātabbo.|| ||
Mano-samphasso dukkho, tatra te chando pahātabbo.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tatra te chando pahātabbo.|| ||
Yaṁ kho Koṭṭhika, dukkhaṁ, tatra te chando pahātabboti" ti.|| ||