Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga

Sutta 162

Dutiya Koṭṭhita Suttaṁ (Dukkha)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[146]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Jīvakambavane.|| ||

Atha kho āyasmā Mahā Koṭṭhito yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.

Eka-m-antaṁ nisinno kho āyasmā Mahā Koṭṭhito Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu||
yam ahaṁ Bhagavato dhammaṁ sutvā||
eko||
vūpakaṭṭho||
appamatto||
ātāpi||
pahit'atto vihareyyan" ti.|| ||

 

§

 

"Yaṁ kho Koṭṭhika dukkhaṁ,||
tatra te chando pahātabbo|| ||

Kiñ ca Koṭṭhika dukkhaṁ?|| ||

Cakkhuṁ kho Koṭṭhika dukkhaṁ, tatra te chando pahātabbo.|| ||

Rūpā dukkhā, tatra te chando pahātabbo.|| ||

Cakkhu-viññāṇaṁ dukkhaṁ tatra te chando pahātabbo.|| ||

Cakkhu-samphasso dukkho, tatra te chando pahātabbo.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tatra te chando pahātabbo.|| ||

Sotaṁ kho Koṭṭhika dukkhaṁ, tatra te chando pahātabbo.|| ||

Saddā dukkhā, tatra te chando pahātabbo.|| ||

Sota-viññāṇaṁ dukkhaṁ tatra te chando pahātabbo.|| ||

Sota-samphasso dukkho, tatra te chando pahātabbo.|| ||

Yam p'idaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tatra te chando pahātabbo.|| ||

Ghānaṁ kho Koṭṭhika dukkhaṁ, tatra te chando pahātabbo.|| ||

Gandhā dukkhā, tatra te chando pahātabbo.|| ||

Ghāna-viññāṇaṁ dukkhaṁ tatra te chando pahātabbo.|| ||

Ghāna-samphasso dukkho, tatra te chando pahātabbo.|| ||

Yam p'idaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tatra te chando pahātabbo.|| ||

Jivhā kho Koṭṭhika dukkhā, tatra te chando pahātabbo.|| ||

Rasā dukkhā, tatra te chando pahātabbo.|| ||

Jivhā-viññāṇaṁ dukkhaṁ tatra te chando pahātabbo.|| ||

Jivhāsamphasso dukkho, tatra te chando pahātabbo.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tatra te chando pahātabbo.|| ||

Kāyo kho Koṭṭhika dukkho, tatra te chando pahātabbo.|| ||

Phoṭṭhabbā dukkhā, tatra te chando pahātabbo.|| ||

Kāya-viññāṇaṁ dukkhaṁ tatra te chando pahātabbo.|| ||

Kāya-samphasso dukkho, tatra te chando pahātabbo.|| ||

Yam pidaṁ kāyas-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tatra te chando pahātabbo.|| ||

Mano kho Koṭṭhika dukkho, tatra te chando pahātabbo.|| ||

Dhammā dukkhā, tatra te chando pahātabbo.|| ||

Mano-viññāṇaṁ dukkhaṁ tatra te chando pahātabbo.|| ||

Mano-samphasso dukkho, tatra te chando pahātabbo.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi dukkhaṁ,||
tatra te chando pahātabbo.|| ||

Yaṁ kho Koṭṭhika, dukkhaṁ, tatra te chando pahātabboti" ti.|| ||

 


Contact:
E-mail
Copyright Statement