Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga
Sutta 163
Tatiya Koṭṭhita Suttaṁ (Anatta)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Jīvakambavane.|| ||
Atha kho āyasmā Mahā Koṭṭhito yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.
Eka-m-antaṁ nisinno kho āyasmā Mahā Koṭṭhito Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu||
yam ahaṁ Bhagavato dhammaṁ sutvā||
eko||
vūpakaṭṭho||
appamatto||
ātāpi||
pahit'atto vihareyyan" ti.|| ||
§
"Yaṁ kho Koṭṭhika anattā,||
tatra te chando pahātabbo|| ||
Kiñ ca Koṭṭhika anattā?|| ||
Cakkhuṁ kho Koṭṭhika anattā, tatra te chando pahātabbo.|| ||
Rūpā anattā, tatra te chando pahātabbo.|| ||
Cakkhu-viññāṇaṁ anattā tatra te chando pahātabbo.|| ||
Cakkhu-samphasso anattā, tatra te chando pahātabbo.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā anattā vā adukkha-m-asukhaṁ vā||
tam pi anattā,||
tatra te chando pahātabbo.|| ||
■
Sotaṁ kho Koṭṭhika anattā, tatra te chando pahātabbo.|| ||
Saddā anattā, tatra te chando pahātabbo.|| ||
Sota-viññāṇaṁ anattā tatra te chando pahātabbo.|| ||
Sotas-amphasso anattā, tatra te chando pahātabbo.|| ||
Yam p'idaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā anattā vā adukkha-m-asukhaṁ vā||
tam pi anattā,||
tatra te chando pahātabbo.|| ||
■
Ghānaṁ kho Koṭṭhika anattā, tatra te chando pahātabbo.|| ||
Gandhā anattā, tatra te chando pahātabbo.|| ||
Ghāna-viññāṇaṁ anattā tatra te chando pahātabbo.|| ||
Ghāna-samphasso anattā, tatra te chando pahātabbo.|| ||
Yam p'idaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā anattā vā adukkha-m-asukhaṁ vā||
tam pi anattā,||
tatra te chando pahātabbo.|| ||
■
Jivhā kho Koṭṭhika anattā, tatra te chando pahātabbo.|| ||
Rasā anattā, tatra te chando pahātabbo.|| ||
Jivhā-viññāṇaṁ anattā tatra te chando pahātabbo.|| ||
Jivhā-samphasso anattā, tatra te chando pahātabbo.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā anattā vā adukkha-m-asukhaṁ vā||
tam pi anattā,||
tatra te chando pahātabbo.|| ||
■
Kāyo kho Koṭṭhika anattā, tatra te chando pahātabbo.|| ||
Phoṭṭhabbā anattā, tatra te chando pahātabbo.|| ||
Kāya-viññāṇaṁ anattā tatra te chando pahātabbo.|| ||
Kāya-samphasso anattā, tatra te chando pahātabbo.|| ||
Yam pidaṁ kāyas-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā anattā vā adukkha-m-asukhaṁ vā||
tam pi anattā,||
tatra te chando pahātabbo.|| ||
■
Mano kho Koṭṭhika anattā, tatra te chando pahātabbo.|| ||
Dhammā anattā, tatra te chando pahātabbo.|| ||
Mano-viññāṇaṁ anattā tatra te chando pahātabbo.|| ||
Mano-samphasso anattā, tatra te chando pahātabbo.|| ||
Yam pidaṁ [1147] mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā anattā vā adukkha-m-asukhaṁ vā||
tam pi anattā,||
tatra te chando pahātabbo.|| ||
Yaṁ kho Koṭṭhika, anattā, tatra te chando pahātabboti" ti.|| ||