Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga

Sutta 164

Micchā-Diṭṭhi Pahāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[147]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Jīvakambavane.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhū Bhagavantaṁ etad avoca:|| ||

"Kathannu kho bhante jānato kathaṁ passato micchā-diṭṭhi pahīyatī" ti?|| ||

 

§

 

"Cakkhuṁ kho bhikkhū anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Rūpe anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Cakkhu-viññāṇaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Cakkhu-samphassaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Sotaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Sadde anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Sota-viññāṇaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Sota-samphassaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Ghānaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Gandhe anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Ghāna-viññāṇaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Ghāna-samphassaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Jivhaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Rase anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Jivhā-viññāṇaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Jivhā-samphassaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Kāyaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Phoṭṭhabbe anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Kāya-viññāṇaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Kāya-samphassaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Yam kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Manaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Dhamme anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Mano-viññāṇaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Mano-samphassaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā jānato passato micchā-diṭṭhi pahīyati.|| ||

Evaṁ kho bhikkhu jānato evaṁ passato micchā-diṭṭhi pahīyatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement