Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga
Sutta 164
Micchā-Diṭṭhi Pahāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Jīvakambavane.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhū Bhagavantaṁ etad avoca:|| ||
"Kathannu kho bhante jānato kathaṁ passato micchā-diṭṭhi pahīyatī" ti?|| ||
§
"Cakkhuṁ kho bhikkhū anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Rūpe anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Cakkhu-viññāṇaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Cakkhu-samphassaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
■
Sotaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Sadde anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Sota-viññāṇaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Sota-samphassaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
■
Ghānaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Gandhe anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Ghāna-viññāṇaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Ghāna-samphassaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
■
Jivhaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Rase anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Jivhā-viññāṇaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Jivhā-samphassaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
■
Kāyaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Phoṭṭhabbe anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Kāya-viññāṇaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Kāya-samphassaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Yam kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
■
Manaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Dhamme anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Mano-viññāṇaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Mano-samphassaṁ anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi anattā jānato passato micchā-diṭṭhi pahīyati.|| ||
■
Evaṁ kho bhikkhu jānato evaṁ passato micchā-diṭṭhi pahīyatī" ti.|| ||