Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
2. Saṭṭhi-Peyyālam
Suttas 167-186
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Part I
Sutta 167
Anicca-Chanda Suttaṁ (1-3)
[167.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Chando
"Yaṁ bhikkhave aniccaṁ,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave aniccaṁ?|| ||
[149] Cakkhuṁ kho bhikkhave aniccaṁ, tatra te chando pahātabbo.|| ||
Sotaṁ kho bhikkhave aniccaṁ, tatra te chando pahātabbo.|| ||
Ghānaṁ kho bhikkhave aniccaṁ, tatra te chando pahātabbo.|| ||
Jivhā kho bhikkhave aniccā, tatra te chando pahātabbo.|| ||
Kāyo kho bhikkhave anicco, tatra te chando pahātabbo.|| ||
Mano kho bhikkhave anicco, tatra te chando pahātabbo.|| ||
Yaṁ kho bhikkhave, aniccaṁ, tatra te chando pahātabbo.|| ||
§ II
Rāgo
Yaṁ bhikkhave aniccaṁ,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave aniccaṁ?|| ||
Cakkhuṁ kho bhikkhave aniccaṁ, tatra te rāgo pahātabbo.|| ||
Sotaṁ kho bhikkhave aniccaṁ, tatra te rāgo pahātabbo.|| ||
Ghānaṁ kho bhikkhave aniccaṁ, tatra te rāgo pahātabbo.|| ||
Jivhā kho bhikkhave aniccā, tatra te rāgo pahātabbo.|| ||
Kāyo kho bhikkhave anicco, tatra te rāgo pahātabbo.|| ||
Mano kho bhikkhave anicco, tatra te rāgo pahātabbo.|| ||
Yaṁ kho bhikkhave, aniccaṁ, tatra te rāgo pahātabbo.|| ||
§ III
Chanda-Rāgo
Yaṁ bhikkhave aniccaṁ,||
tatra vo chanda-rāgo pahātabbo.|| ||
Kiñ ca bhikkhave aniccaṁ?|| ||
Cakkhuṁ kho bhikkhave aniccaṁ, tatra te chanda-rāgo pahātabbo.|| ||
Sotaṁ kho bhikkhave aniccaṁ, tatra te chanda-rāgo pahātabbo.|| ||
Ghānaṁ kho bhikkhave aniccaṁ, tatra te chanda-rāgo pahātabbo.|| ||
Jivhā kho bhikkhave aniccā, tatra te chanda-rāgo pahātabbo.|| ||
Kāyo kho bhikkhave anicco, tatra te chanda-rāgo pahātabbo.|| ||
Mano kho bhikkhave anicco, tatra te chanda-rāgo pahātabbo.|| ||
Yaṁ kho bhikkhave, aniccaṁ, tatra te chanda-rāgo pahātabbo" ti.|| ||
Sutta 168
Dukkha-Chanda Suttaṁ (4-6)
[168.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Chando
"Yaṁ bhikkhave dukkhaṁ,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave dukkhaṁ?|| ||
Cakkhuṁ kho bhikkhave dukkhaṁ, tatra te chando pahātabbo.|| ||
Sotaṁ kho bhikkhave dukkhaṁ, tatra te chando pahātabbo.|| ||
Ghānaṁ kho bhikkhave dukkhaṁ, tatra te chando pahātabbo.|| ||
Jivhā kho bhikkhave dukkhā, tatra te chando pahātabbo.|| ||
Kāyo kho bhikkhave dukkho, tatra te chando pahātabbo.|| ||
Mano kho bhikkhave dukkho, tatra te chando pahātabbo.|| ||
Yaṁ kho bhikkhave, dukkhaṁ, tatra te chando pahātabbo.|| ||
§ II
Rāgo
Yaṁ bhikkhave dukkhaṁ,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave dukkhaṁ?|| ||
Cakkhuṁ kho bhikkhave dukkhaṁ, tatra te rāgo pahātabbo.|| ||
Sotaṁ kho bhikkhave dukkhaṁ, tatra te rāgo pahātabbo.|| ||
Ghānaṁ kho bhikkhave dukkhaṁ, tatra te rāgo pahātabbo.|| ||
Jivhā kho bhikkhave dukkhā, tatra te rāgo pahātabbo.|| ||
Kāyo kho bhikkhave dukkho, tatra te rāgo pahātabbo.|| ||
Mano kho bhikkhave dukkho, tatra te rāgo pahātabbo.|| ||
Yaṁ kho bhikkhave, dukkhaṁ, tatra te rāgo pahātabbo.|| ||
§ III
Chanda-Rāgo
Yaṁ bhikkhave dukkhaṁ,||
tatra vo chanda-rāgo pahātabbo.|| ||
Kiñ ca bhikkhave dukkhaṁ?|| ||
Cakkhuṁ kho bhikkhave dukkhaṁ, tatra te chanda-rāgo pahātabbo.|| ||
Sotaṁ kho bhikkhave dukkhaṁ, tatra te chanda-rāgo pahātabbo.|| ||
Ghānaṁ kho bhikkhave dukkhaṁ, tatra te chanda-rāgo pahātabbo.|| ||
Jivhā kho bhikkhave dukkhā, tatra te chanda-rāgo pahātabbo.|| ||
Kāyo kho bhikkhave dukkho, tatra te chanda-rāgo pahātabbo.|| ||
Mano kho bhikkhave dukkho, tatra te chanda-rāgo pahātabbo.|| ||
[150]Yaṁ kho bhikkhave, dukkhaṁ, tatra te chanda-rāgo pahātabbo" ti.|| ||
Sutta 169
Dukkha-Chanda Suttaṁ (7-9)
[169.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Chando
"Yaṁ bhikkhave anattā,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave anattā?|| ||
Cakkhuṁ kho bhikkhave anattā, tatra te chando pahātabbo.|| ||
Sotaṁ kho bhikkhave anattā, tatra te chando pahātabbo.|| ||
Ghānaṁ kho bhikkhave anattā, tatra te chando pahātabbo.|| ||
Jivhā kho bhikkhave anattā, tatra te chando pahātabbo.|| ||
Kāyo kho bhikkhave anattā, tatra te chando pahātabbo.|| ||
Mano kho bhikkhave anattā, tatra te chando pahātabbo.|| ||
Yaṁ kho bhikkhave, anattā, tatra te chando pahātabbo.|| ||
§ II
Rāgo
Yaṁ bhikkhave anattā,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave anattā?|| ||
Cakkhuṁ kho bhikkhave anattā, tatra te rāgo pahātabbo.|| ||
Sotaṁ kho bhikkhave anattā, tatra te rāgo pahātabbo.|| ||
Ghānaṁ kho bhikkhave anattā, tatra te rāgo pahātabbo.|| ||
Jivhā kho bhikkhave anattā, tatra te rāgo pahātabbo.|| ||
Kāyo kho bhikkhave anattā, tatra te rāgo pahātabbo.|| ||
Mano kho bhikkhave anattā, tatra te rāgo pahātabbo.|| ||
Yaṁ kho bhikkhave, anattā, tatra te rāgo pahātabbo.|| ||
§ III
Chanda-Rāgo
Yaṁ bhikkhave anattā,||
tatra vo chanda-rāgo pahātabbo.|| ||
Kiñ ca bhikkhave anattā?|| ||
Cakkhuṁ kho bhikkhave anattā, tatra te chanda-rāgo pahātabbo.|| ||
Sotaṁ kho bhikkhave anattā, tatra te chanda-rāgo pahātabbo.|| ||
Ghānaṁ kho bhikkhave anattā, tatra te chanda-rāgo pahātabbo.|| ||
Jivhā kho bhikkhave anattā, tatra te chanda-rāgo pahātabbo.|| ||
Kāyo kho bhikkhave anattā, tatra te chanda-rāgo pahātabbo.|| ||
Mano kho bhikkhave anattā, tatra te chanda-rāgo pahātabbo.|| ||
Yaṁ kho bhikkhave, anattā, tatra te chanda-rāgo pahātabbo" ti.|| ||
Sutta 170
Anicca-Chanda Suttaṁ (10-12)
[170.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Chando
"Yaṁ bhikkhave aniccaṁ,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave aniccaṁ?|| ||
Rūpā kho bhikkhave aniccaṁ, tatra te chando pahātabbo.|| ||
Saddā kho bhikkhave aniccaṁ, tatra te chando pahātabbo.|| ||
Gandhā kho bhikkhave aniccaṁ, tatra te chando pahātabbo.|| ||
Rasā kho bhikkhave aniccā, tatra te chando pahātabbo.|| ||
Phoṭṭhabbo kho bhikkhave anicco, tatra te chando pahātabbo.|| ||
Dhammā kho bhikkhave aniccā, tatra te chando pahātabbo.|| ||
Yaṁ kho bhikkhave, aniccaṁ, tatra te chando pahātabbo.|| ||
§ II
Rāgo
Yaṁ bhikkhave aniccaṁ,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave aniccaṁ?|| ||
Rūpā kho bhikkhave aniccaṁ, tatra te rāgo pahātabbo.|| ||
Saddā kho bhikkhave aniccaṁ, tatra te rāgo pahātabbo.|| ||
Gandhā kho bhikkhave aniccaṁ, tatra te rāgo pahātabbo.|| ||
Rasā kho bhikkhave aniccā, tatra te rāgo pahātabbo.|| ||
Phoṭṭhabbo kho bhikkhave anicco, tatra te rāgo pahātabbo.|| ||
Dhammā kho bhikkhave aniccā, tatra te rāgo pahātabbo.|| ||
Yaṁ kho bhikkhave, aniccaṁ, tatra te rāgo pahātabbo.|| ||
§ III
Chanda-Rāgo
Yaṁ bhikkhave aniccaṁ,||
tatra vo chanda-rāgo pahātabbo.|| ||
Kiñ ca bhikkhave aniccaṁ?|| ||
Rūpā kho bhikkhave aniccaṁ, tatra te chanda-rāgo pahātabbo.|| ||
Saddā kho bhikkhave aniccaṁ, tatra te chanda-rāgo pahātabbo.|| ||
Gandhā kho bhikkhave aniccaṁ, tatra te chanda-rāgo pahātabbo.|| ||
Rasā kho bhikkhave aniccā, tatra te chanda-rāgo pahātabbo.|| ||
Phoṭṭhabbo kho bhikkhave anicco, tatra te chanda-rāgo pahātabbo.|| ||
Dhammā kho bhikkhave aniccā, tatra te chanda-rāgo pahātabbo.|| ||
Yaṁ kho bhikkhave, aniccaṁ, tatra te chanda-rāgo pahātabbo" ti.|| ||
Sutta 171
Dukkha-Chanda Suttaṁ (13-15)
[171.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Chando
"Yaṁ bhikkhave dukkhaṁ,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave dukkhaṁ?|| ||
Rūpā kho bhikkhave dukkhaṁ, tatra te chando pahātabbo.|| ||
Saddā kho bhikkhave dukkhaṁ, tatra te chando pahātabbo.|| ||
Gandhā kho bhikkhave dukkhaṁ, tatra te chando pahātabbo.|| ||
Rasā kho bhikkhave dukkhā, tatra te chando pahātabbo.|| ||
Phoṭṭhabbo kho bhikkhave dukkho, tatra te chando pahātabbo.|| ||
Dhammā kho bhikkhave dukkhā, tatra te chando pahātabbo.|| ||
Yaṁ kho bhikkhave, dukkhaṁ, tatra te chando pahātabbo.|| ||
§ II
Rāgo
Yaṁ bhikkhave dukkhaṁ,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave dukkhaṁ?|| ||
Rūpā kho bhikkhave dukkhaṁ, tatra te rāgo pahātabbo.|| ||
Saddā kho bhikkhave dukkhaṁ, tatra te rāgo pahātabbo.|| ||
Gandhā kho bhikkhave dukkhaṁ, tatra te rāgo pahātabbo.|| ||
Rasā kho bhikkhave dukkhā, tatra te rāgo pahātabbo.|| ||
Phoṭṭhabbo kho bhikkhave dukkho, tatra te rāgo pahātabbo.|| ||
Dhammā kho bhikkhave dukkhā, tatra te rāgo pahātabbo.|| ||
Yaṁ kho bhikkhave, dukkhaṁ, tatra te rāgo pahātabbo.|| ||
§ III
Chanda-Rāgo
Yaṁ bhikkhave dukkhaṁ,||
tatra vo chanda-rāgo pahātabbo.|| ||
Kiñ ca bhikkhave dukkhaṁ?|| ||
Rūpā kho bhikkhave dukkhaṁ, tatra te chanda-rāgo pahātabbo.|| ||
Saddā kho bhikkhave dukkhaṁ, tatra te chanda-rāgo pahātabbo.|| ||
Gandhā kho bhikkhave dukkhaṁ, tatra te chanda-rāgo pahātabbo.|| ||
Rasā kho bhikkhave dukkhā, tatra te chanda-rāgo pahātabbo.|| ||
Phoṭṭhabbo kho bhikkhave dukkho, tatra te chanda-rāgo pahātabbo.|| ||
Dhammā kho bhikkhave dukkhā, tatra te chanda-rāgo pahātabbo.|| ||
Yaṁ kho bhikkhave, dukkhaṁ, tatra te chanda-rāgo pahātabbo" ti.|| ||
Sutta 172
Dukkha-Chanda Suttaṁ (16-18)
[172.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Chando
"Yaṁ bhikkhave anattā,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave anattā?|| ||
Rūpā kho bhikkhave anattā, tatra te chando pahātabbo.|| ||
Saddā kho bhikkhave anattā, tatra te chando pahātabbo.|| ||
Gandhā kho bhikkhave anattā, tatra te chando pahātabbo.|| ||
Rasā kho bhikkhave anattā, tatra te chando pahātabbo.|| ||
Phoṭṭhabbo kho bhikkhave anattā, tatra te chando pahātabbo.|| ||
Dhammā kho bhikkhave anattā, tatra te chando pahātabbo.|| ||
Yaṁ kho bhikkhave, anattā, tatra te chando pahātabbo.|| ||
§ II
Rāgo
Yaṁ bhikkhave anattā,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave anattā?|| ||
Rūpā kho bhikkhave anattā, tatra te rāgo pahātabbo.|| ||
Saddā kho bhikkhave anattā, tatra te rāgo pahātabbo.|| ||
Gandhā kho bhikkhave anattā, tatra te rāgo pahātabbo.|| ||
Rasā kho bhikkhave anattā, tatra te rāgo pahātabbo.|| ||
Phoṭṭhabbo kho bhikkhave anattā, tatra te rāgo pahātabbo.|| ||
Dhammā kho bhikkhave anattā, tatra te rāgo pahātabbo.|| ||
Yaṁ kho bhikkhave, anattā, tatra te rāgo pahātabbo.|| ||
§ III
Chanda-Rāgo
Yaṁ bhikkhave anattā,||
tatra vo chanda-rāgo pahātabbo.|| ||
Kiñ ca bhikkhave anattā?|| ||
Rūpā kho bhikkhave anattā, tatra te chanda-rāgo pahātabbo.|| ||
Saddā kho bhikkhave anattā, tatra te chanda-rāgo pahātabbo.|| ||
Gandhā kho bhikkhave anattā, tatra te chanda-rāgo pahātabbo.|| ||
Rasā kho bhikkhave anattā, tatra te chanda-rāgo pahātabbo.|| ||
Phoṭṭhabbo kho bhikkhave anattā, tatra te chanda-rāgo pahātabbo.|| ||
Dhammā kho bhikkhave anattā, tatra te chanda-rāgo pahātabbo.|| ||
Yaṁ kho bhikkhave, anattā, tatra te chanda-rāgo pahātabbo" ti.|| ||
Part II
Sutta 173
Atītena Suttaṁ (1-3)
[173.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Atītena
Cakkhuṁ kho bhikkhave aniccaṁ,||
atītaṁ.|| ||
Sotaṁ kho bhikkhave aniccaṁ,||
atītaṁ.|| ||
Ghānaṁ kho bhikkhave aniccaṁ,||
atītaṁ.|| ||
Jivhā kho bhikkhave aniccā,||
atītaṁ.|| ||
Kāyo kho bhikkhave anicco,||
atītaṁ.|| ||
Mano kho bhikkhave anicco,||
atītaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anāgatena
Cakkhuṁ kho bhikkhave aniccaṁ,||
anāgataṁ.|| ||
Sotaṁ kho bhikkhave aniccaṁ,||
anāgataṁ.|| ||
Ghānaṁ kho bhikkhave aniccaṁ,||
anāgataṁ.|| ||
Jivhā kho bhikkhave aniccā,||
anāgataṁ.|| ||
Kāyo kho bhikkhave anicco,||
anāgataṁ.|| ||
Mano kho bhikkhave anicco,||
anāgataṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ III
Paccuppannena
Cakkhuṁ kho bhikkhave aniccaṁ,||
pacc'uppannaṁ.|| ||
Sotaṁ kho bhikkhave aniccaṁ,||
pacc'uppannaṁ.|| ||
Ghānaṁ kho bhikkhave aniccaṁ,||
pacc'uppannaṁ.|| ||
Jivhā kho bhikkhave aniccā,||
pacc'uppannaṁ.|| ||
Kāyo kho bhikkhave anicco,||
pacc'uppannaṁ.|| ||
Mano kho bhikkhave anicco,||
pacc'uppannaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Sutta 174
Atītena Suttaṁ (4-6)
[174.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Atītena
Cakkhuṁ kho bhikkhave dukkhaṁ,||
atītaṁ.|| ||
Sotaṁ kho bhikkhave dukkhaṁ,||
atītaṁ.|| ||
Ghānaṁ kho bhikkhave dukkhaṁ,||
atītaṁ.|| ||
Jivhā kho bhikkhave dukkhā,||
atītaṁ.|| ||
Kāyo kho bhikkhave dukkho,||
atītaṁ.|| ||
Mano kho bhikkhave dukkho,||
atītaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anāgatena
Cakkhuṁ kho bhikkhave dukkhaṁ,||
anāgataṁ.|| ||
Sotaṁ kho bhikkhave dukkhaṁ,||
anāgataṁ.|| ||
Ghānaṁ kho bhikkhave dukkhaṁ,||
anāgataṁ.|| ||
Jivhā kho bhikkhave dukkhā,||
anāgataṁ.|| ||
Kāyo kho bhikkhave dukkho,||
anāgataṁ.|| ||
Mano kho bhikkhave dukkho,||
anāgataṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ III
Paccuppannena
Cakkhuṁ kho bhikkhave dukkhaṁ,||
pacc'uppannaṁ.|| ||
Sotaṁ kho bhikkhave dukkhaṁ,||
pacc'uppannaṁ.|| ||
Ghānaṁ kho bhikkhave dukkhaṁ,||
pacc'uppannaṁ.|| ||
Jivhā kho bhikkhave dukkhā,||
pacc'uppannaṁ.|| ||
Kāyo kho bhikkhave dukkho,||
pacc'uppannaṁ.|| ||
Mano kho bhikkhave dukkho,||
pacc'uppannaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Sutta 175
Atītena Suttaṁ (7-9)
[175.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Atītena
Cakkhuṁ kho bhikkhave anattā,||
atītaṁ.|| ||
Sotaṁ kho bhikkhave anattā,||
atītaṁ.|| ||
Ghānaṁ kho bhikkhave anattā,||
atītaṁ.|| ||
Jivhā kho bhikkhave anattā,||
atītaṁ.|| ||
Kāyo kho bhikkhave anattā,||
atītaṁ.|| ||
Mano kho bhikkhave anattā,||
atītaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anāgatena
Cakkhuṁ kho bhikkhave anattā,||
anāgataṁ.|| ||
Sotaṁ kho bhikkhave anattā,||
anāgataṁ.|| ||
Ghānaṁ kho bhikkhave anattā,||
anāgataṁ.|| ||
Jivhā kho bhikkhave anattā,||
anāgataṁ.|| ||
Kāyo kho bhikkhave anattā,||
anāgataṁ.|| ||
Mano kho bhikkhave anattā,||
anāgataṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ III
Paccuppannena
Cakkhuṁ kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Sotaṁ kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Ghānaṁ kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Jivhā kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Kāyo kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Mano kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Sutta 176
Atītena Suttaṁ (10-12)
[176.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Atītena
Rūpā kho bhikkhave aniccaṁ,||
atītaṁ.|| ||
Saddā kho bhikkhave aniccaṁ,||
atītaṁ.|| ||
Gandhā kho bhikkhave aniccaṁ,||
atītaṁ.|| ||
Rasā kho bhikkhave aniccā,||
atītaṁ.|| ||
Phoṭṭhabbo kho bhikkhave anicco,||
atītaṁ.|| ||
Dhammā kho bhikkhave aniccā,||
atītaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anāgatena
Rūpā kho bhikkhave aniccaṁ,||
anāgataṁ.|| ||
Saddā kho bhikkhave aniccaṁ,||
anāgataṁ.|| ||
Gandhā kho bhikkhave aniccaṁ,||
anāgataṁ.|| ||
Rasā kho bhikkhave aniccā,||
anāgataṁ.|| ||
Phoṭṭhabbo kho bhikkhave anicco,||
anāgataṁ.|| ||
Dhammā kho bhikkhave aniccā,||
anāgataṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ III
Paccuppannena
Rūpā kho bhikkhave aniccaṁ,||
pacc'uppannaṁ.|| ||
Saddā kho bhikkhave aniccaṁ,||
pacc'uppannaṁ.|| ||
Gandhā kho bhikkhave aniccaṁ,||
pacc'uppannaṁ.|| ||
Rasā kho bhikkhave aniccā,||
pacc'uppannaṁ.|| ||
Phoṭṭhabbo kho bhikkhave anicco,||
pacc'uppannaṁ.|| ||
Dhammā kho bhikkhave anicco,||
pacc'uppannaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Sutta 177
Atītena Suttaṁ (13-15)
[177.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Atītena
Rūpā kho bhikkhave dukkhaṁ,||
atītaṁ.|| ||
Saddā kho bhikkhave dukkhaṁ,||
atītaṁ.|| ||
Gandhā kho bhikkhave dukkhaṁ,||
atītaṁ.|| ||
Rasā kho bhikkhave dukkhā,||
atītaṁ.|| ||
Phoṭṭhabbo kho bhikkhave dukkho,||
atītaṁ.|| ||
Dhammā kho bhikkhave dukkhā,||
atītaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anāgatena
Rūpā kho bhikkhave dukkhaṁ,||
anāgataṁ.|| ||
Saddā kho bhikkhave dukkhaṁ,||
anāgataṁ.|| ||
Gandhā kho bhikkhave dukkhaṁ,||
anāgataṁ.|| ||
Rasā kho bhikkhave dukkhā,||
anāgataṁ.|| ||
Phoṭṭhabbo kho bhikkhave dukkho,||
anāgataṁ.|| ||
Dhammā kho bhikkhave dukkhā,||
anāgataṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ III
Paccuppannena
Rūpā kho bhikkhave dukkhaṁ,||
pacc'uppannaṁ.|| ||
Saddā kho bhikkhave dukkhaṁ,||
pacc'uppannaṁ.|| ||
Gandhā kho bhikkhave dukkhaṁ,||
pacc'uppannaṁ.|| ||
Rasā kho bhikkhave dukkhā,||
pacc'uppannaṁ.|| ||
Phoṭṭhabbo kho bhikkhave dukkho,||
pacc'uppannaṁ.|| ||
Dhammā kho bhikkhave dukkho,||
pacc'uppannaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Sutta 178
Atītena Suttaṁ (16-18)
[178.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Atītena
Rūpā kho bhikkhave anattā,||
atītaṁ.|| ||
Saddā kho bhikkhave anattā,||
atītaṁ.|| ||
Gandhā kho bhikkhave anattā,||
atītaṁ.|| ||
Rasā kho bhikkhave anattā,||
atītaṁ.|| ||
Phoṭṭhabbo kho bhikkhave anattā,||
atītaṁ.|| ||
Dhammā kho bhikkhave anattā,||
atītaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anāgatena
Rūpā kho bhikkhave anattā,||
anāgataṁ.|| ||
Saddā kho bhikkhave anattā,||
anāgataṁ.|| ||
Gandhā kho bhikkhave anattā,||
anāgataṁ.|| ||
Rasā kho bhikkhave anattā,||
anāgataṁ.|| ||
Phoṭṭhabbo kho bhikkhave anattā,||
anāgataṁ.|| ||
Dhammā kho bhikkhave anattā,||
anāgataṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ III
Paccuppannena
Rūpā kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Saddā kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Gandhā kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Rasā kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Phoṭṭhabbo kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Dhammā kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Part III
Sutta 179
Yadanicca Suttaṁ (1-3)
Anicca — Ajjhatta
[179.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Atītena
Cakkhuṁ kho bhikkhave aniccaṁ,||
atītaṁ.|| ||
Yad aniccaṁ, [153] tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Sotaṁ kho bhikkhave aniccaṁ,||
atītaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Ghānaṁ kho bhikkhave aniccaṁ,||
atītaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Jivhā kho bhikkhave aniccā,||
atītaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Kāyo kho bhikkhave anicco,||
atītaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Mano kho bhikkhave anicco,||
atītaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anāgataṁ
Cakkhuṁ kho bhikkhave aniccaṁ,||
anāgataṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Sotaṁ kho bhikkhave aniccaṁ,||
anāgataṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Ghānaṁ kho bhikkhave aniccaṁ,||
anāgataṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Jivhā kho bhikkhave aniccā,||
anāgataṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Kāyo kho bhikkhave anicco,||
anāgataṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Mano kho bhikkhave anicco,||
anāgataṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ III
Paccuppannena
Cakkhuṁ kho bhikkhave aniccaṁ,||
pacc'uppannaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Sotaṁ kho bhikkhave aniccaṁ,||
pacc'uppannaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Ghānaṁ kho bhikkhave aniccaṁ,||
pacc'uppannaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Jivhā kho bhikkhave aniccā,||
pacc'uppannaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Kāyo kho bhikkhave anicco,||
pacc'uppannaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Mano kho bhikkhave anicco,||
pacc'uppannaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Sutta 180
Yadanicca Suttaṁ (4-6)
Dukkha — Ajjhatta
[180.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Atītena
Cakkhuṁ kho bhikkhave dukkhaṁ,||
atītaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Sotaṁ kho bhikkhave dukkhaṁ,||
atītaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Ghānaṁ kho bhikkhave dukkhaṁ,||
atītaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Jivhā kho bhikkhave dukkhā,||
atītaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Kāyo kho bhikkhave dukkho,||
atītaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Mano kho bhikkhave dukkho,||
atītaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anāgatena
Cakkhuṁ kho bhikkhave dukkhaṁ,||
anāgataṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Sotaṁ kho bhikkhave dukkhaṁ,||
anāgataṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Ghānaṁ kho bhikkhave dukkhaṁ,||
anāgataṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Jivhā kho bhikkhave dukkhā,||
anāgataṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Kāyo kho bhikkhave dukkho,||
anāgataṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Mano kho bhikkhave dukkho,||
anāgataṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ III
Paccuppannena
Cakkhuṁ kho bhikkhave dukkhaṁ,||
pacc'uppannaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Sotaṁ kho bhikkhave dukkhaṁ,||
pacc'uppannaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Ghānaṁ kho bhikkhave dukkhaṁ,||
pacc'uppannaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Jivhā kho bhikkhave dukkhā,||
pacc'uppannaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Kāyo kho bhikkhave dukkho,||
pacc'uppannaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Mano kho bhikkhave dukkho,||
pacc'uppannaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Sutta 181
Yadanicca Suttaṁ (7-9)
Anattā — Ajjhatta
[181.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Atītena
Cakkhuṁ kho bhikkhave anattā,||
atītaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Sotaṁ kho bhikkhave anattā,||
atītaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Ghānaṁ kho bhikkhave anattā,||
atītaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Jivhā kho bhikkhave anattā,||
atītaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Kāyo kho bhikkhave anattā,||
atītaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Mano kho bhikkhave anattā,||
atītaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anāgatena
Cakkhuṁ kho bhikkhave anattā,||
anāgataṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Sotaṁ kho bhikkhave anattā,||
anāgataṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Ghānaṁ kho bhikkhave anattā,||
anāgataṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Jivhā kho bhikkhave anattā,||
anāgataṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Kāyo kho bhikkhave anattā,||
anāgataṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Mano kho bhikkhave anattā,||
anāgataṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ III
Paccuppannena
Cakkhuṁ kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Sotaṁ kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Ghānaṁ kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Jivhā kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Kāyo kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Mano kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Sutta 182
Yadanicca Suttaṁ (10-12)
Aniccā — Bāhira
[182.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Atītena
Rūpā kho bhikkhave aniccaṁ,||
atītaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Saddā kho bhikkhave aniccaṁ,||
atītaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Gandhā kho bhikkhave aniccaṁ,||
atītaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Rasā kho bhikkhave aniccā,||
atītaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Phoṭṭhabbo kho bhikkhave anicco,||
atītaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Dhammā kho bhikkhave aniccā,||
atītaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anāgatena
Rūpā kho bhikkhave aniccaṁ,||
anāgataṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Saddā kho bhikkhave aniccaṁ,||
anāgataṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Gandhā kho bhikkhave aniccaṁ,||
anāgataṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Rasā kho bhikkhave aniccā,||
anāgataṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Phoṭṭhabbo kho bhikkhave anicco,||
anāgataṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Dhammā kho bhikkhave aniccā,||
anāgataṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ III
Paccuppannena
Rūpā kho bhikkhave aniccaṁ,||
pacc'uppannaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Saddā kho bhikkhave aniccaṁ,||
pacc'uppannaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Gandhā kho bhikkhave aniccaṁ,||
pacc'uppannaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Rasā kho bhikkhave aniccā,||
pacc'uppannaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Phoṭṭhabbo kho bhikkhave anicco,||
pacc'uppannaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Dhammā kho bhikkhave anicco,||
pacc'uppannaṁ.|| ||
Yad aniccaṁ, tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Sutta 183
Yadanicca Suttaṁ (13-15)
Dukkha — Bāhira
[183.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Atītena
Rūpā kho bhikkhave dukkhaṁ,||
atītaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Saddā kho bhikkhave dukkhaṁ,||
atītaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Gandhā kho bhikkhave dukkhaṁ,||
atītaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Rasā kho bhikkhave dukkhā,||
atītaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Phoṭṭhabbo kho bhikkhave dukkho,||
atītaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Dhammā kho bhikkhave dukkhā,||
atītaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anāgatena
Rūpā kho bhikkhave dukkhaṁ,||
anāgataṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Saddā kho bhikkhave dukkhaṁ,||
anāgataṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Gandhā kho bhikkhave dukkhaṁ,||
anāgataṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Rasā kho bhikkhave dukkhā,||
anāgataṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Phoṭṭhabbo kho bhikkhave dukkho,||
anāgataṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Dhammā kho bhikkhave dukkhā,||
anāgataṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ III
Paccuppannena
Rūpā kho bhikkhave dukkhaṁ,||
pacc'uppannaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Saddā kho bhikkhave dukkhaṁ,||
pacc'uppannaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Gandhā kho bhikkhave dukkhaṁ,||
pacc'uppannaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Rasā kho bhikkhave dukkhā,||
pacc'uppannaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Phoṭṭhabbo kho bhikkhave dukkho,||
pacc'uppannaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Dhammā kho bhikkhave dukkho,||
pacc'uppannaṁ.|| ||
Yaṁ dukkhaṁ tad anattā||
yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Sutta 184
Yadanicca Suttaṁ (16-18)
Anattā — Bāhira
[184.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Atītena
Rūpā kho bhikkhave anattā,||
atītaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Saddā kho bhikkhave anattā,||
atītaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Gandhā kho bhikkhave anattā,||
atītaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Rasā kho bhikkhave anattā,||
atītaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Phoṭṭhabbo kho bhikkhave anattā,||
atītaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Dhammā kho bhikkhave anattā,||
atītaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anāgatena
Rūpā kho bhikkhave anattā,||
anāgataṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Saddā kho bhikkhave anattā,||
anāgataṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Gandhā kho bhikkhave anattā,||
anāgataṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Rasā kho bhikkhave anattā,||
anāgataṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Phoṭṭhabbo kho bhikkhave anattā,||
anāgataṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Dhammā kho bhikkhave anattā,||
anāgataṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ III
Paccuppannena
Rūpā kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Saddā kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Gandhā kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Rasā kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Phoṭṭhabbo kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Dhammā kho bhikkhave anattā,||
pacc'uppannaṁ.|| ||
Yad anattā, tam:|| ||
'Netam mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathābbūtam samma-p-paññāya diṭṭhabbaṁ.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Part IV
Sutta 185
Ajjhatta Suttaṁ (1-3)
[185.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Aniccā
"Cakkhuṁ kho bhikkhave aniccaṁ.|| ||
Sotaṁ kho bhikkhave aniccaṁ.|| ||
Ghānaṁ kho bhikkhave aniccaṁ.|| ||
Jivhā kho bhikkhave aniccā.|| ||
Kāyo kho bhikkhave anicco.|| ||
Mano kho bhikkhave anicco.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Dukkha
"Cakkhuṁ kho bhikkhave dukkhaṁ.|| ||
Sotaṁ kho bhikkhave dukkhaṁ.|| ||
Ghānaṁ kho bhikkhave dukkhaṁ.|| ||
Jivhā kho bhikkhave dukkhā.|| ||
Kāyo kho bhikkhave dukkho.|| ||
Mano kho bhikkhave dukkho.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anattā
"Cakkhuṁ kho bhikkhave anattā.|| ||
Sotaṁ kho bhikkhave anattā.|| ||
Ghānaṁ kho bhikkhave anattā.|| ||
Jivhā kho bhikkhave anattā.|| ||
Kāyo kho bhikkhave anattā.|| ||
Mano kho bhikkhave anattā.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
Part V
Sutta 186
Bāhira Suttaṁ (1-3)
[186.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
§ I
Aniccā
"Rūpā kho bhikkhave aniccaṁ.|| ||
Saddā kho bhikkhave aniccaṁ.|| ||
Gandhā kho bhikkhave aniccaṁ.|| ||
Rasā kho bhikkhave aniccā.|| ||
Phoṭṭhabbo kho bhikkhave anicco.|| ||
Dhammā kho bhikkhave aniccā.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Dukkha
"Rūpā kho bhikkhave dukkhaṁ.|| ||
Saddā kho bhikkhave dukkhaṁ.|| ||
Gandhā kho bhikkhave dukkhaṁ.|| ||
Rasā kho bhikkhave dukkhā.|| ||
Phoṭṭhabbo kho bhikkhave dukkho.|| ||
Dhammā kho bhikkhave dukkhā.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||
§ II
Anattā
"Rūpā kho bhikkhave anattā.|| ||
Saddā kho bhikkhave anattā.|| ||
Gandhā kho bhikkhave anattā.|| ||
Rasā kho bhikkhave anattā.|| ||
Phoṭṭhabbo kho bhikkhave anattā.|| ||
Dhammā kho bhikkhave anattā.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī ti.|| ||