Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga

Sutta 192

Kāmabhū Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[165]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā ca Ānando āyasmā ca Kāmabhū Bārāṇasiyaṁ viharanti||
Isipatane Migadāye.|| ||

[2] Atha kho āyasmā Kāmabhū sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānando saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

[3] Eka-m-antaṁ nisinno kho āyasmā Kāmabhū āyasmantaṁ Ānando etad avoca:|| ||

"Kin nu kho āvuso Ānanda||
cakkhu rūpānaṁ saṁyojanaṁ rūpā cakkhussa saṁyojanaṁ?

Sotaṁ saddānaṁ saṁyojanaṁ||
saddā sotassa saṁyojanaṁ?

Ghānaṁ gandhānaṁ saṁyojanaṁ||
gandhā ghānassa saṁyojanaṁ?

Jivhā rasānaṁ saṁyojanaṁ||
rasā jivhāya saṁyojanaṁ?

Kāyo phoṭṭhabbānaṁ saṁyojanaṁ||
phoṭṭhabbā kāyassa saṁyojanaṁ?

Mano dhammānaṁ saṁyojanaṁ||
dhammā manassa saṁyojanan" ti?|| ||

[4] "Na kho āvuso Kāmabhū,||
cakkhu rūpānaṁ saṁyojanaṁ,||
na rūpā cakkhussa saṁyojanaṁ.|| ||

Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Sota saddānaṁ saṁyojanaṁ,||
na saddā sotassa saṁyojanaṁ.|| ||

Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Ghāna ghandhānaṁ saṁyojanaṁ,||
na gandhā ghānassa saṁyojanaṁ.|| ||

Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Jivhā rasānaṁ saṁyojanaṁ,||
na rasā jivhāya saṁyojanaṁ.|| ||

Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Kāyo phoṭṭhabbānaṁ saṁyojanaṁ,||
na phoṭṭhabbā kāyassa saṁyojanaṁ.|| ||

Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Mano dhammānaṁ saṁyojanaṁ,||
na dhammā manassa saṁyojanaṁ.|| ||

Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

 

§

 

[166] [5] Seyyathā pi āvuso kāḷo ca balivaddo||
odāto ca balivaddo||
ekena dāmena vā||
yottena vā saṁyuttāassu.|| ||

Yo nu kho evaṁ vadeyya:||
kāḷo balivaddo odātassa balivaddassa saṁyojanaṁ,||
odāto balivaddo kāḷassa balivaddassa saṁyojanan ti||
sammā nu kho so vadamāno vadeyyā" ti?|| ||

"No h'etaṁ āvuso."|| ||

"Na kho āvuso kāḷo balivaddo||
odātassa balivaddassa saṁyojanaṁ,||
na pi odāto balivaddo kāḷassa||
balivaddassa saṁyojanaṁ,||
yena ca kho te ekena dāmena vā||
yottena vā saṁyuttā,||
taṁ tattha saṁyojanaṁ.|| ||

Evam eva kho āvuso na cakkhu rūpānaṁ saṁyojanaṁ,||
na rūpā cakkhussa saṁyojanaṁ.|| ||

Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na sotaṁ saddānaṁ saṁyojanaṁ,||
na saddā sotassa saṁyojanaṁ.|| ||

Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na ghānaṁ gandhānaṁ saṁyojanaṁ,||
na gandhā ghānassa saṁyojanaṁ.|| ||

Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na jivhā rasānaṁ saṁyojanaṁ,||
na rasā jivhāya saṁyojanaṁ.|| ||

Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na kayo phoṭṭhabbānaṁ saṁyojanaṁ,||
na phoṭṭhabbā kāyassa saṁyojanaṁ.|| ||

Yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na mano dhammānaṁ saṁyojanaṁ,||
na dhammā manassa saṁyojanaṁ.|| ||

Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

 

§

 

[6] Cakkhuṁ vā āvuso rūpānaṁ saṁyojanaṁ abhavissa,||
rūpā vā cakkhussa saṁyojanaṁ,||
na idaṁ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||

Yasmā ca kho āvuso||
na cakkhu rūpānaṁ saṁyojanaṁ||
na rūpā cakkhussa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||

Sotaṁ vā āvuso saddānaṁ saṁyojanaṁ abhavissa,||
saddā vā sotassa saṁyojanaṁ,||
na idaṁ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||

Yasmā ca kho āvuso||
na sota saddānaṁ saṁyojanaṁ||
na saddā sotassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||

Ghānaṁ vā āvuso gandhānaṁ saṁyojanaṁ abhavissa,||
gandhā vā ghānassa saṁyojanaṁ,||
na idaṁ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||

Yasmā ca kho āvuso||
na ghānaṁ gandhānaṁ saṁyojanaṁ||
na gandhā ghānassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||

Jivhā vā āvuso rasānaṁ saṁyojanaṁ abhavissa,||
rasā vā jivhāya saṁyojanaṁ,||
na idaṁ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||

Yasmā ca kho āvuso||
na jivhā rasānaṁ saṁyojanaṁ||
na rasā jivhāya saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||

Kāyo vā āvuso phoṭṭhabbānaṁ saṁyojanaṁ abhavissa,||
phoṭṭhabbā vā kāyassa saṁyojanaṁ,||
na idaṁ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||

Yasmā ca kho āvuso||
na kāyo phoṭṭhabbānaṁ saṁyojanaṁ||
na phoṭṭhabbā kāyassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||

Mano vā āvuso dhammānaṁ saṁyojanaṁ abhavissa,||
dhammā vā manassa saṁyojanaṁ,||
na idaṁ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||

Yasmā ca kho āvuso||
na mano dhammānaṁ saṁyojanaṁ||
na dhammā manassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||

 

§

 

[7] Iminā petaṁ āvuso pariyāyena veditabbaṁ:||
yathā na cakkhu rūpānaṁ saṁyojanaṁ,||
na rūpā cakkhussa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na sota saddānaṁ saṁyojanaṁ,||
na saddā sotassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na ghāna gandhānaṁ saṁyojanaṁ,||
na gandhā ghānassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na jivhā rasānaṁ saṁyojanaṁ,||
na rasā jivhāya saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na kāyo phoṭṭhabbānaṁ saṁyojanaṁ,||
na phoṭṭhabbā kāyassa,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na mano dhammānaṁ saṁyojanaṁ,||
na dhammā manassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

 

§

 

[8] Saṇvijjati kho āvuso Bhagavato cakkhu,||
passati Bhagavā cakkhunā rūpaṁ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||

Saṇvijjati kho āvuso Bhagavato sota,||
passati Bhagavā sotena saddaṁ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||

Saṇvijjati kho āvuso Bhagavato ghāna,||
passati Bhagavā ghānena gandhaṁ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||

Saṇvijjati kho āvuso Bhagavato jivhā,||
sāyati Bhagavā jivhāya rasaṁ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||

Saṇvijjati kho āvuso Bhagavato kāyo,||
sāyati Bhagavā kāyo phoṭṭhabbānaṁ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||

Saṇvijjati kho āvuso Bhagavato mano,||
jānāti Bhagavā manasā dhammaṁ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||

 

§

 

[9] Iminā kho etaṁ āvuso pariyāyena veditabbaṁ:||
yathā na cakkhu rūpānaṁ saṁyojanaṁ,||
na rūpā cakkhussa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na sota saddānaṁ saṁyojanaṁ,||
na saddā sotassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na ghāna gandhānaṁ saṁyojanaṁ,||
na gandhā ghānassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na jivhā rasānaṁ saṁyojanaṁ,||
na rasā jivhāya saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na kāyo phoṭṭhabbānaṁ saṁyojanaṁ,||
na phoṭṭhabbā kāyassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na mano dhammānaṁ saṁyojanaṁ,||
na dhammā manassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanan" ti.

 


Contact:
E-mail
Copyright Statement