Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga
Sutta 192
Kāmabhū Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā ca Ānando āyasmā ca Kāmabhū Bārāṇasiyaṁ viharanti||
Isipatane Migadāye.|| ||
[2] Atha kho āyasmā Kāmabhū sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen āyasmā Ānando ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Ānando saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
[3] Eka-m-antaṁ nisinno kho āyasmā Kāmabhū āyasmantaṁ Ānando etad avoca:|| ||
"Kin nu kho āvuso Ānanda||
cakkhu rūpānaṁ saṁyojanaṁ rūpā cakkhussa saṁyojanaṁ?
Sotaṁ saddānaṁ saṁyojanaṁ||
saddā sotassa saṁyojanaṁ?
Ghānaṁ gandhānaṁ saṁyojanaṁ||
gandhā ghānassa saṁyojanaṁ?
Jivhā rasānaṁ saṁyojanaṁ||
rasā jivhāya saṁyojanaṁ?
Kāyo phoṭṭhabbānaṁ saṁyojanaṁ||
phoṭṭhabbā kāyassa saṁyojanaṁ?
Mano dhammānaṁ saṁyojanaṁ||
dhammā manassa saṁyojanan" ti?|| ||
■
[4] "Na kho āvuso Kāmabhū,||
cakkhu rūpānaṁ saṁyojanaṁ,||
na rūpā cakkhussa saṁyojanaṁ.|| ||
Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Sota saddānaṁ saṁyojanaṁ,||
na saddā sotassa saṁyojanaṁ.|| ||
Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Ghāna ghandhānaṁ saṁyojanaṁ,||
na gandhā ghānassa saṁyojanaṁ.|| ||
Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Jivhā rasānaṁ saṁyojanaṁ,||
na rasā jivhāya saṁyojanaṁ.|| ||
Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Kāyo phoṭṭhabbānaṁ saṁyojanaṁ,||
na phoṭṭhabbā kāyassa saṁyojanaṁ.|| ||
Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Mano dhammānaṁ saṁyojanaṁ,||
na dhammā manassa saṁyojanaṁ.|| ||
Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
§
[166] [5] Seyyathā pi āvuso kāḷo ca balivaddo||
odāto ca balivaddo||
ekena dāmena vā||
yottena vā saṁyuttāassu.|| ||
Yo nu kho evaṁ vadeyya:||
kāḷo balivaddo odātassa balivaddassa saṁyojanaṁ,||
odāto balivaddo kāḷassa balivaddassa saṁyojanan ti||
sammā nu kho so vadamāno vadeyyā" ti?|| ||
"No h'etaṁ āvuso."|| ||
"Na kho āvuso kāḷo balivaddo||
odātassa balivaddassa saṁyojanaṁ,||
na pi odāto balivaddo kāḷassa||
balivaddassa saṁyojanaṁ,||
yena ca kho te ekena dāmena vā||
yottena vā saṁyuttā,||
taṁ tattha saṁyojanaṁ.|| ||
Evam eva kho āvuso na cakkhu rūpānaṁ saṁyojanaṁ,||
na rūpā cakkhussa saṁyojanaṁ.|| ||
Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na sotaṁ saddānaṁ saṁyojanaṁ,||
na saddā sotassa saṁyojanaṁ.|| ||
Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na ghānaṁ gandhānaṁ saṁyojanaṁ,||
na gandhā ghānassa saṁyojanaṁ.|| ||
Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na jivhā rasānaṁ saṁyojanaṁ,||
na rasā jivhāya saṁyojanaṁ.|| ||
Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na kayo phoṭṭhabbānaṁ saṁyojanaṁ,||
na phoṭṭhabbā kāyassa saṁyojanaṁ.|| ||
Yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na mano dhammānaṁ saṁyojanaṁ,||
na dhammā manassa saṁyojanaṁ.|| ||
Yaṇ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
§
[6] Cakkhuṁ vā āvuso rūpānaṁ saṁyojanaṁ abhavissa,||
rūpā vā cakkhussa saṁyojanaṁ,||
na idaṁ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||
Yasmā ca kho āvuso||
na cakkhu rūpānaṁ saṁyojanaṁ||
na rūpā cakkhussa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||
■
Sotaṁ vā āvuso saddānaṁ saṁyojanaṁ abhavissa,||
saddā vā sotassa saṁyojanaṁ,||
na idaṁ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||
Yasmā ca kho āvuso||
na sota saddānaṁ saṁyojanaṁ||
na saddā sotassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||
■
Ghānaṁ vā āvuso gandhānaṁ saṁyojanaṁ abhavissa,||
gandhā vā ghānassa saṁyojanaṁ,||
na idaṁ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||
Yasmā ca kho āvuso||
na ghānaṁ gandhānaṁ saṁyojanaṁ||
na gandhā ghānassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||
■
Jivhā vā āvuso rasānaṁ saṁyojanaṁ abhavissa,||
rasā vā jivhāya saṁyojanaṁ,||
na idaṁ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||
Yasmā ca kho āvuso||
na jivhā rasānaṁ saṁyojanaṁ||
na rasā jivhāya saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||
■
Kāyo vā āvuso phoṭṭhabbānaṁ saṁyojanaṁ abhavissa,||
phoṭṭhabbā vā kāyassa saṁyojanaṁ,||
na idaṁ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||
Yasmā ca kho āvuso||
na kāyo phoṭṭhabbānaṁ saṁyojanaṁ||
na phoṭṭhabbā kāyassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||
■
Mano vā āvuso dhammānaṁ saṁyojanaṁ abhavissa,||
dhammā vā manassa saṁyojanaṁ,||
na idaṁ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||
Yasmā ca kho āvuso||
na mano dhammānaṁ saṁyojanaṁ||
na dhammā manassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||
§
[7] Iminā petaṁ āvuso pariyāyena veditabbaṁ:||
yathā na cakkhu rūpānaṁ saṁyojanaṁ,||
na rūpā cakkhussa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na sota saddānaṁ saṁyojanaṁ,||
na saddā sotassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na ghāna gandhānaṁ saṁyojanaṁ,||
na gandhā ghānassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na jivhā rasānaṁ saṁyojanaṁ,||
na rasā jivhāya saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na kāyo phoṭṭhabbānaṁ saṁyojanaṁ,||
na phoṭṭhabbā kāyassa,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na mano dhammānaṁ saṁyojanaṁ,||
na dhammā manassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
§
[8] Saṇvijjati kho āvuso Bhagavato cakkhu,||
passati Bhagavā cakkhunā rūpaṁ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||
Saṇvijjati kho āvuso Bhagavato sota,||
passati Bhagavā sotena saddaṁ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||
Saṇvijjati kho āvuso Bhagavato ghāna,||
passati Bhagavā ghānena gandhaṁ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||
Saṇvijjati kho āvuso Bhagavato jivhā,||
sāyati Bhagavā jivhāya rasaṁ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||
Saṇvijjati kho āvuso Bhagavato kāyo,||
sāyati Bhagavā kāyo phoṭṭhabbānaṁ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||
Saṇvijjati kho āvuso Bhagavato mano,||
jānāti Bhagavā manasā dhammaṁ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||
§
[9] Iminā kho etaṁ āvuso pariyāyena veditabbaṁ:||
yathā na cakkhu rūpānaṁ saṁyojanaṁ,||
na rūpā cakkhussa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na sota saddānaṁ saṁyojanaṁ,||
na saddā sotassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na ghāna gandhānaṁ saṁyojanaṁ,||
na gandhā ghānassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na jivhā rasānaṁ saṁyojanaṁ,||
na rasā jivhāya saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na kāyo phoṭṭhabbānaṁ saṁyojanaṁ,||
na phoṭṭhabbā kāyassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||
Na mano dhammānaṁ saṁyojanaṁ,||
na dhammā manassa saṁyojanaṁ,||
yañ ca tattha tad ubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanan" ti.