Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga
Sutta 194
Āditta-Pariyāya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Āditta-pariyāyaṁ vo bhikkhave dhamma-pariyāyaṁ desissāmi.|| ||
Taṁ suṇātha.|| ||
Katamo ca bhikkhave ādittā-pariyāyo dhamma-pariyāyo?|| ||
Varaṁ bhikkhave tattāya ayo-salākāya||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
cakkhu'ndriyaṁ sampalimaṭṭhaṁ,||
na tv'eva cakkhu-viññeyyesu rūpesu||
anuvyañjanaso nimittaggāho.|| ||
Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya anuvyañjanassāda-gathitaṁ vā,||
tasmiṁ ce samaye kālaṁ kareyya,||
ṭhānam etaṁ vijjati||
yaṁ dvinnaṁ gatīnaṁ||
aññataraṁ gatiṁ gaccheyya||
Nirayaṁ vā||
tiracchāna-yoniṁ vā.|| ||
Imaṁ khv'āhaṁ bhikkhave ādīnavaṁ disvā||
evaṁ vadāmi.|| ||
■
Varaṁ bhikkhave tiṇhena ayosaṅkunā||
ādittena||
sampajjalitena||
sajotibhutena||
sot'indriyaṁ sampalimaṭṭhaṁ,||
na tv'eva sota-viññeyyesu saddesu||
anuvyañjanaso nimittaggāho.|| ||
Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya anuvyañjanassāda-gathitaṁ vā,||
tasmiṁ ce samaye kālaṁ kareyya,||
ṭhānam etaṁ vijjati||
yaṁ dvinnaṁ gatīnaṁ||
aññataraṁ gatiṁ gaccheyya||
Nirayaṁ vā||
tiracchāna-yoniṁ vā.|| ||
Imaṁ khv'āhaṁ bhikkhave ādīnavaṁ disvā||
evaṁ [169] vadāmi.|| ||
■
Varaṁ bhikkhave tiṇhena nikhādanena||
ādittena||
sampajjalitena||
sajotibhutena||
ghān'indriyaṁ sampalimaṭṭhaṁ, na tv'eva ghāna-viññeyyesu gandhesu anuvyañjanaso nimittaggāho.|| ||
Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya anuvyañjanassāda-gathitaṁ vā,||
tasmiṁ ce samaye kālaṁ kareyya,||
ṭhānam etaṁ vijjati||
yaṁ dvinnaṁ gatīnaṁ||
aññataraṁ gatiṁ gaccheyya||
Nirayaṁ vā||
tiracchāna-yoniṁ vā.|| ||
Imaṁ khv'āhaṁ bhikkhave ādīnavaṁ disvā||
evaṁ vadāmi.|| ||
■
Varaṁ bhikkhave tiṇhena khurena||
ādittena||
sampajjalitena||
sajotibhutena||
jivh'indriyaṁ sampalimaṭṭhaṁ, natv'eva jivhā-viññeyyesu rasesu anuvyañjanaso nimittaggāho.|| ||
Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya anuvyañjanassāda-gathitaṁ vā,||
tasmiṁ ce samaye kālaṁ kareyya,||
ṭhānam etaṁ vijjati||
yaṁ dvinnaṁ gatīnaṁ||
aññataraṁ gatiṁ gaccheyya||
Nirayaṁ vā||
tiracchāna-yoniṁ vā.|| ||
Imaṁ khv'āhaṁ bhikkhave ādīnavaṁ disvā||
evaṁ vadāmi.|| ||
■
Varaṁ bhikkhave tiṇhāya sattiyā||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
kāy'indriyaṁ sampalimaṭṭhaṁ, na tv'eva kāya-viññeyyesu phoṭṭhabbesu anuvyañjanaso nimittaggāho.|| ||
Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya anuvyañjanassāda-gathitaṁ vā,||
tasmiṁ ce samaye kālaṁ kareyya,||
ṭhānam etaṁ vijjati||
yaṁ dvinnaṁ gatīnaṁ||
aññataraṁ gatiṁ gaccheyya||
Nirayaṁ vā||
tiracchāna-yoniṁ vā.|| ||
Imaṁ khv'āhaṁ bhikkhave ādīnavaṁ disvā||
evaṁ vadāmi.|| ||
■
Varaṁ bhikkhave suttaṁ||
suttaṁ kho panāhaṁ bhikkhave||
vañjhaṁ jīvitānaṁ vadāmi,||
aphalaṁ jīvitānaṁ vadāmi,||
momūhaṁ jīvitānaṁ vadāmi.|| ||
Na tv'eva tathā-rūpe vitakke vitakkeyya||
yathā-rūpānaṁ vitakkānaṁ vasaṅgato Saṅghaṁ bhindeyya.|| ||
Imaṁ khv'āhaṁ [170] bhikkhave vañjhaṁ jīvitānam ādīnavaṁ disvā evaṁ vadāmi.|| ||
§
Tattha bhikkhave sutavā ariya-sāvako iti paṭisañcikkhati:|| ||
Tiṭṭhatu tāva tattāya ayosalākāya||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
cakkhu'ndriyaṁ samphalimaṭṭhaṁ,||
handāhaṁ idam eva mana-sikaromi,|| ||
'Iti cakkhuṁ aniccā,||
rūpā aniccā,||
cakkhu-viññāṇaṁ aniccaṁ,||
cakkhu samphasso anicco,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccaṁ.|| ||
■
Tiṭṭhatu tāva tiṇhena ayosaṅkunā||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
sot'indriyaṁ samphalimaṭṭhaṁ,||
handāhaṁ idam eva mana-sikaromi,|| ||
'Iti sotaṁ aniccaṁ,||
saddā aniccā,||
sota-viññāṇaṁ aniccaṁ,||
sota-samphasso anicco,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccaṁ.|| ||
■
Tiṭṭhatu tāva tiṇhena nikhādanena||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
ghān'indriyaṁ samphalimaṭṭhaṁ,||
handāhaṁ idam eva mana-sikaromi:|| ||
'Iti ghānaṁ aniccaṁ,||
gandhā aniccā,||
ghāna-viññāṇaṁ aniccaṁ,||
ghāna-samphasso anicco,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccaṁ.|| ||
■
Tiṭṭhatu tāva tiṇhena khurena||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
jivh'indriyaṁ samphalimaṭṭhaṁ,||
handāhaṁ idam eva mana-sikaromi:|| ||
'Iti jivhā aniccā,||
rasā aniccā,||
jivhā-viññāṇaṁ aniccaṁ,||
jivhā-samphasso anicco,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccaṁ.|| ||
■
Tiṭṭhatu tāva tiṇhāya sattiyā||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
kāy'indriyaṁ samphalimaṭṭhaṁ,||
handāhaṁ idam eva mana-sikaromi,|| ||
'Iti kāyo anicco,||
phoṭṭhabbā [171] aniccā,||
kāya-viññāṇaṁ aniccṁ,||
kāya-samphasso anicco,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccaṁ.|| ||
■
Tiṭṭhatu tāva suttaṁ||
handāhaṁ idam eva mana-sikaromi|| ||
'Iti mano anicco,||
dhammā aniccā,||
mano-viññāṇaṁ aniccaṁ,||
mano-samphasso anicco,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccaṁ.|| ||
§
Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||
■
Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī.|| ||
Ayaṁ kho bhikkhave āditta-pariyāyo dhamma-pariyāyo" ti.|| ||