Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga

Sutta 194

Āditta-Pariyāya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[168]

[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Āditta-pariyāyaṁ vo bhikkhave dhamma-pariyāyaṁ desissāmi.|| ||

Taṁ suṇātha.|| ||

Katamo ca bhikkhave ādittā-pariyāyo dhamma-pariyāyo?|| ||

Varaṁ bhikkhave tattāya ayo-salākāya||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
cakkhu'ndriyaṁ sampalimaṭṭhaṁ,||
na tv'eva cakkhu-viññeyyesu rūpesu||
anuvyañjanaso nimittaggāho.|| ||

Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya anuvyañjanassāda-gathitaṁ vā,||
tasmiṁ ce samaye kālaṁ kareyya,||
ṭhānam etaṁ vijjati||
yaṁ dvinnaṁ gatīnaṁ||
aññataraṁ gatiṁ gaccheyya||
Nirayaṁ vā||
tiracchāna-yoniṁ vā.|| ||

Imaṁ khv'āhaṁ bhikkhave ādīnavaṁ disvā||
evaṁ vadāmi.|| ||

Varaṁ bhikkhave tiṇhena ayosaṅkunā||
ādittena||
sampajjalitena||
sajotibhutena||
sot'indriyaṁ sampalimaṭṭhaṁ,||
na tv'eva sota-viññeyyesu saddesu||
anuvyañjanaso nimittaggāho.|| ||

Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya anuvyañjanassāda-gathitaṁ vā,||
tasmiṁ ce samaye kālaṁ kareyya,||
ṭhānam etaṁ vijjati||
yaṁ dvinnaṁ gatīnaṁ||
aññataraṁ gatiṁ gaccheyya||
Nirayaṁ vā||
tiracchāna-yoniṁ vā.|| ||

Imaṁ khv'āhaṁ bhikkhave ādīnavaṁ disvā||
evaṁ [169] vadāmi.|| ||

Varaṁ bhikkhave tiṇhena nikhādanena||
ādittena||
sampajjalitena||
sajotibhutena||
ghān'indriyaṁ sampalimaṭṭhaṁ, na tv'eva ghāna-viññeyyesu gandhesu anuvyañjanaso nimittaggāho.|| ||

Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya anuvyañjanassāda-gathitaṁ vā,||
tasmiṁ ce samaye kālaṁ kareyya,||
ṭhānam etaṁ vijjati||
yaṁ dvinnaṁ gatīnaṁ||
aññataraṁ gatiṁ gaccheyya||
Nirayaṁ vā||
tiracchāna-yoniṁ vā.|| ||

Imaṁ khv'āhaṁ bhikkhave ādīnavaṁ disvā||
evaṁ vadāmi.|| ||

Varaṁ bhikkhave tiṇhena khurena||
ādittena||
sampajjalitena||
sajotibhutena||
jivh'indriyaṁ sampalimaṭṭhaṁ, natv'eva jivhā-viññeyyesu rasesu anuvyañjanaso nimittaggāho.|| ||

Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya anuvyañjanassāda-gathitaṁ vā,||
tasmiṁ ce samaye kālaṁ kareyya,||
ṭhānam etaṁ vijjati||
yaṁ dvinnaṁ gatīnaṁ||
aññataraṁ gatiṁ gaccheyya||
Nirayaṁ vā||
tiracchāna-yoniṁ vā.|| ||

Imaṁ khv'āhaṁ bhikkhave ādīnavaṁ disvā||
evaṁ vadāmi.|| ||

Varaṁ bhikkhave tiṇhāya sattiyā||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
kāy'indriyaṁ sampalimaṭṭhaṁ, na tv'eva kāya-viññeyyesu phoṭṭhabbesu anuvyañjanaso nimittaggāho.|| ||

Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭha-mānaṁ tiṭṭheyya anuvyañjanassāda-gathitaṁ vā,||
tasmiṁ ce samaye kālaṁ kareyya,||
ṭhānam etaṁ vijjati||
yaṁ dvinnaṁ gatīnaṁ||
aññataraṁ gatiṁ gaccheyya||
Nirayaṁ vā||
tiracchāna-yoniṁ vā.|| ||

Imaṁ khv'āhaṁ bhikkhave ādīnavaṁ disvā||
evaṁ vadāmi.|| ||

Varaṁ bhikkhave suttaṁ||
suttaṁ kho panāhaṁ bhikkhave||
vañjhaṁ jīvitānaṁ vadāmi,||
aphalaṁ jīvitānaṁ vadāmi,||
momūhaṁ jīvitānaṁ vadāmi.|| ||

Na tv'eva tathā-rūpe vitakke vitakkeyya||
yathā-rūpānaṁ vitakkānaṁ vasaṅgato Saṅghaṁ bhindeyya.|| ||

Imaṁ khv'āhaṁ [170] bhikkhave vañjhaṁ jīvitānam ādīnavaṁ disvā evaṁ vadāmi.|| ||

 

§

 

Tattha bhikkhave sutavā ariya-sāvako iti paṭisañcikkhati:|| ||

Tiṭṭhatu tāva tattāya ayosalākāya||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
cakkhu'ndriyaṁ samphalimaṭṭhaṁ,||
handāhaṁ idam eva mana-sikaromi,|| ||

'Iti cakkhuṁ aniccā,||
rūpā aniccā,||
cakkhu-viññāṇaṁ aniccaṁ,||
cakkhu samphasso anicco,||
yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccaṁ.|| ||

Tiṭṭhatu tāva tiṇhena ayosaṅkunā||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
sot'indriyaṁ samphalimaṭṭhaṁ,||
handāhaṁ idam eva mana-sikaromi,|| ||

'Iti sotaṁ aniccaṁ,||
saddā aniccā,||
sota-viññāṇaṁ aniccaṁ,||
sota-samphasso anicco,||
yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccaṁ.|| ||

Tiṭṭhatu tāva tiṇhena nikhādanena||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
ghān'indriyaṁ samphalimaṭṭhaṁ,||
handāhaṁ idam eva mana-sikaromi:|| ||

'Iti ghānaṁ aniccaṁ,||
gandhā aniccā,||
ghāna-viññāṇaṁ aniccaṁ,||
ghāna-samphasso anicco,||
yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccaṁ.|| ||

Tiṭṭhatu tāva tiṇhena khurena||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
jivh'indriyaṁ samphalimaṭṭhaṁ,||
handāhaṁ idam eva mana-sikaromi:|| ||

'Iti jivhā aniccā,||
rasā aniccā,||
jivhā-viññāṇaṁ aniccaṁ,||
jivhā-samphasso anicco,||
yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccaṁ.|| ||

Tiṭṭhatu tāva tiṇhāya sattiyā||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
kāy'indriyaṁ samphalimaṭṭhaṁ,||
handāhaṁ idam eva mana-sikaromi,|| ||

'Iti kāyo anicco,||
phoṭṭhabbā [171] aniccā,||
kāya-viññāṇaṁ aniccṁ,||
kāya-samphasso anicco,||
yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccaṁ.|| ||

Tiṭṭhatu tāva suttaṁ||
handāhaṁ idam eva mana-sikaromi|| ||

'Iti mano anicco,||
dhammā aniccā,||
mano-viññāṇaṁ aniccaṁ,||
mano-samphasso anicco,||
yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
tam pi aniccaṁ.|| ||

 

§

 

Evam passaṁ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Evam passaṁ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā tasmim pi nibbindati.|| ||

Nibbindaṁ virajjati virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī.|| ||

Ayaṁ kho bhikkhave āditta-pariyāyo dhamma-pariyāyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement