Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 197

Āsīvis'Opama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[172]

[1][pts][than][bodh][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave, cattāro āsivisā||
uggatejā||
ghora-visā.|| ||

Atha puriso āgaccheyya||
jīvit-u-kāmo||
amarit-u-kāmo||
sukha-kāmo||
dukkha-paṭikkulo.|| ||

Tam enaṁ evaṁ vadeyyuṁ:|| ||

'Ime te ambho purisa,||
cattāro āsivisā||
uggatejā||
ghora-visā.|| ||

[173] Kālena kālaṁ vuṭṭhāpetabbā,||
kālena kālaṁ nahāpetabbā,||
kālena kālaṁ bhojetabbā,||
kālena kālaṁ pavesetabbā.

Yadā ca kho te ambho purisa||
imesaṁ catunnaṁ āsivisānaṁ||
uggatejānaṁ||
ghora-visānaṁ||
aññataro vā||
aññataro va||
kuppissati||
tato tvam ambho purisa||
maraṇam vā||
nigacchissasi maraṇa-mattaṁ va dukkhaṁ.|| ||

Yan te ambho purisa||
karaṇīyam taṁ karohī' ti.|| ||

Atha kho so, bhikkhave,||
puriso bhīto||
catunnaṁ āsivisānaṁ||
uggatejānaṁ||
ghora-visānaṁ||
yena vā tena vā palāyetha.|| ||

Tam enaṁ evaṁ vadeyyuṁ:|| ||

'Ime te ambho purisa,||
pañca vadhakā paccatthikā piṭṭhito piṭṭhito anubaddhā.|| ||

"Yatth'eva naṁ passissāma||
tatth'eva jīvitā voropessāmā" ti.|| ||

Yan te ambho purisa karaṇīyaṁ taṁ karohī' ti.|| ||

Atha kho so bhikkhave puriso bhīto catunnaṁ āsivisānaṁ||
uggatejānaṁ||
ghora-visānaṁ||
bhīto pañcannaṁ vadhakānaṁ paccatthikānaṁ||
yena vā tena vā palāyetha.|| ||

Tam enaṁ evaṁ vadeyyuṁ:|| ||

'Ayaṁ te ambho purisa chaṭṭho antaracaro vadhako ukkhittā-siko piṭṭhito piṭṭhito anubaddho.|| ||

"Yatth'eva naṁ passissāmi||
tatth'eva siro pātessāmī" ti.|| ||

Yan te ambho purisa karaṇīyaṁ taṁ karohī' ti.|| ||

Atha kho so bhikkhave puriso bhīto catunnaṁ āsivisānaṁ||
uggatejānaṁ||
ghora-visānaṁ||
bhīto pañcannaṁ vadhakānaṁ paccatthikānaṁ||
bhīto chaṭṭhassa antaracarassa||
vadhakassa||
ukkhittā-sikassa||
yena vā tena vā palāyetha.|| ||

So passeyya suññaṁ gāmaṁ:|| ||

Yañña yad evaṁ gharaṁ paviseyya||
rittakaṁ yeva paviseyya,||
tucchakaṁ yeva paviseyya,||
suññakaṁ yeva paviseyya,||
yaṁ yad eva bhājanaṁ parimaseyya,||
rittakaṁ yeva parimaseyya,||
tucchakaṁ yeva parimaseyya,||
suññakaṁ yeva parimaseyya.|| ||

Tam enaṁ evaṁ vadeyyuṁ:|| ||

'Idāni ambho purisa,||
imaṁ suññaṁ gāmaṁ corā gāmaghātakā vadhissan.|| ||

Yan te ambho purisa,||
karaṇīyaṁ taṁ karohī' ti.|| ||

[174] Atha kho so bhikkhave puriso bhīto catunnaṁ āsivisānaṁ||
uggatejānaṁ||
ghora-visānaṁ||
bhīto pañcannaṁ vadhakānaṁ paccatthikānaṁ||
bhīto chaṭṭhassa antaracarassa||
vadhakassa||
ukkhittā-sikassa||
bhīto corānaṁ gāmaghātakānaṁ||
yena vā tena vā palāyetha.|| ||

So passeyya mahantaṁ udakaṇṇavaṁ,||
orimaṁ-tīraṁ sāsaṅkaṁ sappaṭi-bhayaṁ||
pārimaṁ-tīraṁ khemaṁ appaṭibhayaṁ,||
na cassa nāvā santāraṇī uttarasetuvā aparāparaṁ gamanāya.|| ||

Atha kho bhikkhave tassa purisassa evam assa:|| ||

'Ayaṁ kho mahā udakaṇṇavo,||
orimaṁ-tīraṁ sāsaṅkaṁ sappaṭi-bhayaṁ||
pārimaṁ-tīraṁ khemaṁ appaṭibhayaṁ,||
n'atthi ca nāvā santāraṇī uttarasetu vā aparāparaṁ gamanāya.|| ||

Yaṁ nūn-ā-haṁ tiṇakaṭṭha-sākhā-palāsaṁ saṅkaḍḍhitvā kullaṁ bandhitvā taṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ gaccheyyan' ti.|| ||

Atha kho so bhikkhave puriso tiṇakaṭṭha-sākhā-palāsaṁ saṅkaḍḍhitvā kullaṁ bandhitvā taṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ gaccheyya.|| ||

Tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||

 

§

 

Upamā kho myāyaṁ bhikkhave,||
katā atthassa viññāpanatthāya,||
ayañ cettha attho:|| ||

'Cattāro āsivisā||
ugganatejā||
ghora-visā' ti||
kho bhikkhave, catunn'etaṁ mahā-bhūtānaṁ adhivacanaṁ:||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||

'Pañca vadhakā paccatthikā' ti kho bhikkhave,||
pañcann'etaṁ upādāna-k-khandhānaṁ adhivacanaṁ,||
seyyath'īdaṁ:||
rūp'upādāna-k-khandhassa,||
vedan'ūpādāna-k-khandhassa,||
saññ'ūpādāna-k-khandhassa,||
saṅkhār'ūpādāna-k-khandhassa||
viññāṇ'ūpādāna-k-khandhassa.|| ||

Chaṭṭho antaracaro vadhako ukkhittā-siko ti kho bhikkhave,||
nandi-rāgassetaṁ adhivacanaṁ.|| ||

'Suñño gāmo' ti kho bhikkhave,||
channaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.|| ||

Cakkhuto ce pi naṁ bhikkhave paṇḍito vyatto medhāvi upapari-k-khati,||
rittakaṁ yeva khāyati,||
tuc- [175] chakaṁ yeva khāyati,||
suññakaṁ yeva khāyati.|| ||

Sotato ce pi naṁ bhikkhave paṇḍito vyatto medhāvi upapari-k-khati,||
rittakaṁ yeva khāyati,||
tucchakaṁ yeva khāyati,||
suññakaṁ yeva khāyati.|| ||

Ghānato ce pi naṁ bhikkhave paṇḍito vyatto medhāvi upapari-k-khati,||
rittakaṁ yeva khāyati,||
tucchakaṁ yeva khāyati,||
suññakaṁ yeva khāyati.|| ||

Jivhāto ce pi naṁ bhikkhave paṇḍito vyatto medhāvi upapari-k-khati,||
rittakaṁ yeva khāyati,||
tucchakaṁ yeva khāyati,||
suññakaṁ yeva khāyati.|| ||

Kāyako ce pi naṁ bhikkhave paṇḍito vyatto medhāvi upapari-k-khati,||
rittakaṁ yeva khāyati,||
tucchakaṁ yeva khāyati,||
suññakaṁ yeva khāyati.|| ||

Manato ce pi naṁ bhikkhave paṇḍito vyatto medhāvi upapari-k-khati,||
rittakaṁ yeva khāyati,||
tucchakaṁ yeva khāyati,||
suññakaṁ yeva khāyati.|| ||

'Corā gāmaghātakā' ti kho bhikkhave,||
channaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ.|| ||

Cakkhu bhikkhave haññati manāpāmanāpesu rūpesu,||
sotaṁ haññati manāpāmanāpesu saddesu,||
ghānaṁ haññati manāpāmanāpesu gandhesu,||
jivhā haññati manāpāmanāpesu rasesu,||
kāyo haññatī manāpāmanāpesu phoṭṭhabbesu,||
mano haññati manāpāmanāpesu dhammesu.|| ||

'Mahā udakaṇṇavo' ti kho bhikkhave,||
catunnaṁ oghānaṁ adhivacanaṁ:||
kām'oghassa,||
bhav'oghassa,||
diṭṭh'oghassa,||
avijj'oghassa.|| ||

'Orimaṁ tīraṁ sāsaṅkaṁ sappaṭi-bhayan' ti kho bhikkhave||
sakkāyass etaṁ adhivacanaṁ.|| ||

'Pārimaṁ tīraṁ khemaṁ appaṭibhayan' ti kho bhikkhave,||
Nibbānass etaṁ adhivacanaṁ.|| ||

'Kullan' ti kho bhikkhave,||
ariyass etaṁ aṭṭhaṅgikassa Maggassa adhivacanaṁ,||
seyyath'īdaṁ:||
sammā-diṭṭhiyā||
sammā-saṅkappassa||
sammā-vācāya||
sammā-kammantassa,||
sammā-ājīvassa,||
sammā-vāyāmassa,||
sammā-satiyā,||
sammā-samādhissa.|| ||

'Hatthehi ca pādehi ca vāyamamāno' ti kho bhikkhave||
viriy'ārambhass etaṁ adhivacanaṁ.|| ||

'Tiṇṇo pāragato thale tiṭṭhati brāhmaṇo' ti kho bhikkhave,||
arahato etaṁ adhivacanan" ti.|| ||

 


Contact:
E-mail
Copyright Statement