Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga
Sutta 200
Paṭhama Dāru-k-Khandh'Opama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati Gaṅgāya nadiyā tīre.|| ||
Addasā kho Bhagavā mahantaṁ dāru-k-khandhaṁ Gaṅgāya nadiyā sotena vuyhamānaṁ,||
disvāna bhikkhū āmantesi:|| ||
"Passatha no tumhe bhikkhave amuṁ mahantaṁ dāru-k-khandhaṁ Gaṅgāya nadiyā sotena vuyhamānan" ti?|| ||
"Evaṁ bhante" ti.|| ||
"Sace kho bhikkhave dāru-k-khandho na orimaṁ tīraṁ upagacchati,||
na pārimaṁ tīraṁ upagacchati,||
na majjhe saṁsīdissati,||
na thale ussīdissati||
na manussa-g-gāho bhavissati,||
na amanussa-g-gāho bhavissati,||
na āvaṭṭa-g-gāho bhavissati,||
na antopūti bhavissati:||
evaṁ hi so bhikkhave dāru-k-khandho||
samudda-ninno bhavissati,||
samudda-poṇo||
samudda-pabhāro.|| ||
Taṁ kissa hetu?|| ||
Samudda-ninno bhikkhave, Gaṅgāya nadiyā soto,||
samudda-poṇo,||
samudda-pabbhāro.|| ||
Evam eva kho bhikkhave sace tumhe pi||
na orimaṁ tīraṁ upagacchatha||
na pārimaṁ tīraṁ upagacchatha||
na majjhe saṁsīdissatha,||
na thale ussīdissatha,||
na manussa-g-gāhā hessatha||
na amanussa-g-gāhā hessatha,||
na āvaṭṭa-g-gāhā hessatha,||
na antopūti bhavissatha.|| ||
Evaṁ [180] tumhe bhikkhave Nibbāna-ninnā bhavissatha,||
Nibbāna-poṇā||
Nibbāna-pabbhārā.|| ||
Taṁ kissa hetu?|| ||
Nibbāna-ninnā bhikkhave sammā-diṭṭhi,||
Nibbāna-poṇā,||
Nibbāna-pabbhārā" ti.|| ||
§
Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca:|| ||
"Kin nu kho bhante orimaṁ-tīraṁ?|| ||
Kiṁ pārimaṁ-tīraṁ?|| ||
Ko majjhe saṁsādo?|| ||
Ko thale ussādo?|| ||
Ko manussa-g-gāho?|| ||
Ko amanussa-g-gāho?|| ||
Ko āvaṭṭa-g-gāho?|| ||
Ko antopūti-bhāvo" ti?|| ||
"'Orimaṁtīran' ti kho bhikkhu,||
chann'etaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.|| ||
'Pārimaṁ-tīran' ti kho bhikkhu||
chann'etaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ.|| ||
'Majjhe saṁsādo' ti kho bhikkhu,||
nandi-rāgassetaṁ adhivacanaṁ.|| ||
'Thale ussādo' ti kho bhikkhu||
asmimānassetaṁ adhivacanaṁ.|| ||
Katamo ca bhikkhu manussa-g-gāho?|| ||
Idha bhikkhu gihīhi saṁsaṭṭho viharati||
sahanandi||
saha-sokī||
sukhitesu||
sukhito||
dukkhitesu||
dukkhito uppannesu||
kicca karaṇīyesu||
attanā tesu yogaṁ āpajjati,||
ayaṁ vuccati bhikkhu,||
manussa-g-gāho.|| ||
Katamo ca bhikkhu, a-manussa-g-gāho?|| ||
Idha bhikkhu ekacco aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:|| ||
'Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
devo vā||
bhavissāmī deva-ñ-ñataro vā' ti.|| ||
Ayaṁ vuccati bhikkhū a-manussa-g-gāho.|| ||
'Āvaṭṭagāho' ti kho bhikkhu,||
pañcann'etaṁ kāma-guṇānaṁ adhivacanaṁ.|| ||
Katamo ca bhikkhu antopūti-bhāvo?|| ||
Idha bhikkhu ekacco du-s-sīlo hoti||
pāpa-dhammo asuci||
saṅkassarasamā-cāro||
paṭi-c-channa-kammanto||
assamaṇo samaṇa-paṭiñño||
[181] abrahma-cārī brahma-cārīpaṭiñño||
antopūti avassuto kasambu-jāto.|| ||
Ayaṁ vuccati bhikkhu, antopūti-bhāvo" ti.|| ||
§
Tena kho pana samayena Nando gopālako Bhagavato avidūre ṭhito hoti.|| ||
Atha kho Nando gopālako Bhagavantaṁ etad avoca:|| ||
"Ahaṁ kho bhante na orimaṁ-tīraṁ upagacchāmi,||
na pārimaṁ-tīraṁ upagacchāmi,||
na majjhe saṁsīdissāmi,||
na thale ussīdissāmi,||
na manussa-g-gāho gahi'ssati,||
na amanussaggaho gahi'ssati,||
na āvaṭṭa-g-gāho gahi'ssati,||
na antopūti bhavissāmi;||
labheyyāhaṁ bhante Bhagavato santike pabbajjaṁ||
labheyyaṁ upasampadan" ti.|| ||
"Tena hi tvaṁ Nanda,||
sāmikānaṁ gāvo nīyyādehī" ti.|| ||
"Gamissanti bhante gāvo vacchagiddhiniyo" ti.|| ||
"Nīyyādehve tvaṁ Nanda,||
sāmikānaṁ gāvo" ti.|| ||
■
Atha kho Nando gopālako sāmikānaṁ gāvo niyyādetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ etad avoca:|| ||
"Niyyāditā bhante sāmikānaṁ gāvo,||
labheyayyāhaṁ bhante Bhagavato santike pabbajjaṁ||
labheyyaṁ upasampadan" ti.|| ||
Alattha kho Nando gopālako Bhagavato santike pabbajjaṁ,||
al'atth'upasampadaṁ;||
acir'ūpasampanno ca pan'āyasmā Nandoeko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto||
viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti||
tad anuttaraṁ Brahma-cariyaṁ-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' tī abbhaññāsi.|| ||
Aññataro ca pan'āyasmā Nando arahataṁ ahosī.|| ||