Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga
Sutta 201
Dutiya Dāru-k-Khandh'Opama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Kimbilāyaṁ viharati Gaṅgāya nadiyā tīre.|| ||
Addasā kho Bhagavā mahantaṁ dāru-k-khandhaṁ Gaṅgāya nadiyā sotena vuyhamānaṁ,||
disvāna bhikkhū āmantesi:|| ||
"Passatha no tumhe bhikkhave amuṁ ma- [182] hantaṁ dāru-k-khandhaṁ Gaṅgāya nadiyā sotena vuyhamānan" ti?|| ||
"Evaṁ bhante" ti.|| ||
"Sace kho bhikkhave dāru-k-khandho na orimaṁ tīraṁ upagacchati,||
na pārimaṁ tīraṁ upagacchati,||
na majjhe saṁsīdissati,||
na thale ussīdissati||
na manussa-g-gāho bhavissati,||
na amanussa-g-gāho bhavissati,||
na āvaṭṭa-g-gāho bhavissati,||
na antopūti bhavissati:||
evaṁ hi so bhikkhave dāru-k-khandho||
samudda-ninno bhavissati,||
samudda-poṇo||
samudda-pabhāro.|| ||
Taṁ kissa hetu?|| ||
Samudda-ninno bhikkhave, Gaṅgāya nadiyā soto,||
samudda-poṇo,||
samudda-pabbhāro.|| ||
Evam eva kho bhikkhave sace tumhe pi||
na orimaṁ tīraṁ upagacchatha||
na pārimaṁ tīraṁ upagacchatha||
na majjhe saṁsīdissatha,||
na thale ussīdissatha,||
na manussa-g-gāhā hessatha||
na amanussa-g-gāhā hessatha,||
na āvaṭṭa-g-gāhā hessatha,||
na antopūti bhavissatha.|| ||
Evaṁ tumhe bhikkhave Nibbāna-ninnā bhavissatha,||
Nibbāna-poṇā||
Nibbāna-pabbhārā.|| ||
Taṁ kissa hetu?|| ||
Nibbāna-ninnā bhikkhave sammā-diṭṭhi,||
Nibbāna-poṇā,||
Nibbāna-pabbhārā" ti.|| ||
§
Evaṁ vutte āyāsma Kimbilo Bhagavantaṁ etad avoca:|| ||
"Kiṁ nu kho bhante orimaṁ-tīraṁ?|| ||
Kiṁ pārimaṁ-tīraṁ?|| ||
Ko majjhe saṁsādo?|| ||
Ko thale ussādo?|| ||
Ko manussa-g-gāho?|| ||
Ko amanussa-g-gāho?|| ||
Ko āvaṭṭa-g-gāho?|| ||
Ko antopūti-bhāvo" ti?|| ||
■
"'Orimaṁtīran' ti kho Kimbila,||
chann'etaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.|| ||
'Pārimaṁ-tīran' ti kho Kimbila||
chann'etaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ.|| ||
'Majjhe saṁsādo' ti kho Kimbila,||
nandi-rāgassetaṁ adhivacanaṁ.|| ||
'Thale ussādo' ti kho Kimbila||
asmimānassetaṁ adhivacanaṁ.|| ||
Katamo ca Kimbila manussa-g-gāho?|| ||
Idha Kimbila bhikkhu gihīhi saṁsaṭṭho viharati||
sahanandi||
saha-sokī||
sukhitesu||
sukhito||
dukkhitesu||
dukkhito uppannesu||
kicca karaṇīyesu||
attanā tesu yogaṁ āpajjati,||
ayaṁ vuccati bhikkhu,||
manussa-g-gāho.|| ||
Katamo ca Kimbila, amanussa-g-gāho?|| ||
Idha Kimbila bhikkhu ekacco aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:|| ||
'Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
devo vā||
bhavissāmī deva-ñ-ñataro vā' ti.|| ||
Ayaṁ vuccati Kimbila amanussa-g-gāho.|| ||
Āvaṭṭagāho ti kho bhikkhu,||
pañcann'etaṁ kāma-guṇānaṁ adhivacanaṁ.|| ||
Katamo ca Kimbila antopūti-bhāvo?|| ||
Idha Kimbila bhikkhu aññataraṁ saṅkiliṭṭham āpanno hoti yathā-rūpāya āpattiyā vuṭṭhānam paññāyati|| ||
Ayaṁ vuccati Kimbila, antopūti-bhāvo" ti.|| ||