Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 201

Dutiya Dāru-k-Khandh'Opama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[181]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Kimbilāyaṁ viharati Gaṅgāya nadiyā tīre.|| ||

Addasā kho Bhagavā mahantaṁ dāru-k-khandhaṁ Gaṅgāya nadiyā sotena vuyhamānaṁ,||
disvāna bhikkhū āmantesi:|| ||

"Passatha no tumhe bhikkhave amuṁ ma- [182] hantaṁ dāru-k-khandhaṁ Gaṅgāya nadiyā sotena vuyhamānan" ti?|| ||

"Evaṁ bhante" ti.|| ||

"Sace kho bhikkhave dāru-k-khandho na orimaṁ tīraṁ upagacchati,||
na pārimaṁ tīraṁ upagacchati,||
na majjhe saṁsīdissati,||
na thale ussīdissati||
na manussa-g-gāho bhavissati,||
na amanussa-g-gāho bhavissati,||
na āvaṭṭa-g-gāho bhavissati,||
na antopūti bhavissati:||
evaṁ hi so bhikkhave dāru-k-khandho||
samudda-ninno bhavissati,||
samudda-poṇo||
samudda-pabhāro.|| ||

Taṁ kissa hetu?|| ||

Samudda-ninno bhikkhave, Gaṅgāya nadiyā soto,||
samudda-poṇo,||
samudda-pabbhāro.|| ||

Evam eva kho bhikkhave sace tumhe pi||
na orimaṁ tīraṁ upagacchatha||
na pārimaṁ tīraṁ upagacchatha||
na majjhe saṁsīdissatha,||
na thale ussīdissatha,||
na manussa-g-gāhā hessatha||
na amanussa-g-gāhā hessatha,||
na āvaṭṭa-g-gāhā hessatha,||
na antopūti bhavissatha.|| ||

Evaṁ tumhe bhikkhave Nibbāna-ninnā bhavissatha,||
Nibbāna-poṇā||
Nibbāna-pabbhārā.|| ||

Taṁ kissa hetu?|| ||

Nibbāna-ninnā bhikkhave sammā-diṭṭhi,||
Nibbāna-poṇā,||
Nibbāna-pabbhārā" ti.|| ||

 

§

 

Evaṁ vutte āyāsma Kimbilo Bhagavantaṁ etad avoca:|| ||

"Kiṁ nu kho bhante orimaṁ-tīraṁ?|| ||

Kiṁ pārimaṁ-tīraṁ?|| ||

Ko majjhe saṁsādo?|| ||

Ko thale ussādo?|| ||

Ko manussa-g-gāho?|| ||

Ko amanussa-g-gāho?|| ||

Ko āvaṭṭa-g-gāho?|| ||

Ko antopūti-bhāvo" ti?|| ||

"'Orimaṁtīran' ti kho Kimbila,||
chann'etaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.|| ||

'Pārimaṁ-tīran' ti kho Kimbila||
chann'etaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ.|| ||

'Majjhe saṁsādo' ti kho Kimbila,||
nandi-rāgassetaṁ adhivacanaṁ.|| ||

'Thale ussādo' ti kho Kimbila||
asmimānassetaṁ adhivacanaṁ.|| ||

Katamo ca Kimbila manussa-g-gāho?|| ||

Idha Kimbila bhikkhu gihīhi saṁsaṭṭho viharati||
sahanandi||
saha-sokī||
sukhitesu||
sukhito||
dukkhitesu||
dukkhito uppannesu||
kicca karaṇīyesu||
attanā tesu yogaṁ āpajjati,||
ayaṁ vuccati bhikkhu,||
manussa-g-gāho.|| ||

Katamo ca Kimbila, amanussa-g-gāho?|| ||

Idha Kimbila bhikkhu ekacco aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati:|| ||

'Imin-ā-haṁ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
devo vā||
bhavissāmī deva-ñ-ñataro vā' ti.|| ||

Ayaṁ vuccati Kimbila amanussa-g-gāho.|| ||

Āvaṭṭagāho ti kho bhikkhu,||
pañcann'etaṁ kāma-guṇānaṁ adhivacanaṁ.|| ||

Katamo ca Kimbila antopūti-bhāvo?|| ||

Idha Kimbila bhikkhu aññataraṁ saṅkiliṭṭham āpanno hoti yathā-rūpāya āpattiyā vuṭṭhānam paññāyati|| ||

Ayaṁ vuccati Kimbila, antopūti-bhāvo" ti.|| ||

 


Contact:
E-mail
Copyright Statement