Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 202

Avassuta-Pariyāya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[182]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Sakkesu viharati Kāpilavatthusmiṁ Nigrodhārāme.|| ||

Tena kho pana samayena Kāpilavatthavānaṁ Sakkānaṁ navaṁ santhāgāraṁ acirakāritaṁ hoti,||
anajjhāvutthaṁ samaṇena vā brāhmaṇena vā kenaci vā manussa-bhutena.|| ||

Atha kho Kāpilavatthavā Sakkā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho Kāpilavatthavā Sakkā Bhagavantaṁ etad avocuṁ;|| ||

"Idha bhante Kāpilavatthavānaṁ Sakkānaṁ navaṁ santhāgāraṁ acirakāritaṁ hoti,||
anajjhāvuttaṁ samaṇena vā brāhmaṇena vā kenaci vā manussa- [183] bhutena||
taṁ bhante Bhagavā paṭhamaṁ paribhuñjatu,||
Bhagavatā paṭhamaṁ paribhuttaṁ pacchā Kāpilavatthavā Sakkā paribhuñjissanti;||
tad assa Kāpilavatthavānaṁ Sakkānaṁ dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Kāpilavatthavā Sakkā Bhagavato adhivāsanaṁ viditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena navaṁ santhāgāraṁ ten'upasaṅkamiṁsu,||
upasaṅkamitvā sabba-santhariṁ santhāgāraṁ santharitvā||
āsanāni paññā-petvā udaka-maṇikaṁ patiṭṭhāpetvā tela-p-padīpaṁ āropetvā yena Bhagavā ten'upasaṅkamiṁsu,||
upasaṅkamitvā Bhagavantaṁ etad avocuṁ:|| ||

"Sabba-santhariṁ santhataṁ bhante santhāgāraṁ,||
āsanāni paññattāni udaka-maṇiko patiṭṭhāpito,||
tela-p-padīpo āropito||
yassa dāni Bhagavā kālaṁ maññatī" ti.|| ||

Atha kho Bhagavā nivāsetvā patta-cīvaraṁ ādāya saddhiṁ bhikkhu-saṅghena yena navaṁ santhāgāraṁ ten'upasaṅkami,||
upasaṅkamitvā pāde pakkhāletvā santhāgāraṁ pavisitvā majjhima thambhaṁ nissāya puratthābhimukho nisīdi.|| ||

Bhikkhu-saṅgho pi kho pāde pakkhāletvā santhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi Bhagavantaṁ yeva purakkhatvā.|| ||

Kāpilavatthavā pi kho Sakkā pāde pakkhāletvā santhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchāmukhā nisīdiṁsu||
Bhagavantaṁ yeva purakkhatvā.|| ||

Atha kho Bhagavā Kāpilavatthave Sakke bahu-d-eva rattiṁ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-jitvā sampahaṁ-setvā uyyojesi:|| ||

"Abhikkantā kho Gotamā ratti yassa dāni kālaṁ maññathā" ti.|| ||

[184] "Evam bhante" ti kho Kāpilavatthavā Sakkā Bhagavato paṭi-s-sutvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.|| ||

 

§

 

Atha kho Bhagavā acira-pakkantesu Kāpilavatthevesu Sakkesu āyasmantaṁ Mahā Moggallānaṁ āmantesi:|| ||

"Vigata-thīna-middho kho Moggallāna, bhikkhu-saṅgho,||
paṭibhātu taṁ Moggallāna bhikkhūnaṁ dhammī kathā,||
piṭṭhi me āgilāyati tam ahaṁ āyamissāmī" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Mahā Moggallāno Bhagavato paccassosi.|| ||

Atha kho Bhagavā catugguṇaṁ saṅghāṭiṁ paññā-petvā dakkhiṇena passena sīhaseyyaṁ kappesi||
pāde pādāṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ manasi karitvā.|| ||

Tatra kho āyasmā Mahā Moggallāno bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Mahā Moggallānassa paccassosuṁ,||
āyasmā Mahā Moggallāno etad avoca:|| ||

"Avassuta-pariyāyaṁ ca vo āvuso desissāmi,||
anavassuta-pariyāyañ ca.|| ||

Taṁ suṇātha||
sādhukam manasi karotha||
bhāsissāmi" ti.|| ||

"Evam āvuso" ti kho te bhikkhū āyasmato Mahā-Moggalānassa paccassosuṁ.|| ||

Āyasmā MahāMoggalāno etad avoca:|| ||

"Kathañ cā vuso avassuto hoti?|| ||

Idh'āvuso bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe adhimuccati,||
appiya-rūpe rūpe vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso.|| ||

Tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā [185] nirujjhanti.|| ||

Sotena saddaṁ sutvā piyarūpe sadde adhimuccati,||
appiya-rūpe sadde vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso.|| ||

Tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ghānena gandhaṁ ghāyitvā piyarūpe gandhe adhimuccati,||
appiya-rūpe gandhe vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso.|| ||

Tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Jivhāya rasaṁ sāyitvā piyarūpe rase adhimuccati,||
appiya-rūpe rase vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso.|| ||

Tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe adhimuccati,||
appiya-rūpe phoṭṭhabbe khyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso.|| ||

Tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Manasā dhammaṁ viññāya piyarūpe dhamme adhimuccati,||
appiya-rūpe dhamme vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso.|| ||

Tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ayaṁ vuccat'āvuso bhikkhu||
avassuto cakkhu-viññeyyesu rūpesu,||
avassuto sota-viññeyyesu saddesu,||
avassuto ghāna-viññeyyesu gandhesu,||
avassuto jivhā-viññeyyesu rasesu,||
avassuto kāya-viññeyyesu phoṭṭhabbesu,||
avassuto mano-viññeyyesu dhammesu.|| ||

Evaṁ vihāraṁ cāvuso bhikkhuṁ||
cakkhuto ce pi naṁ Māro upasaṅkamati||
labhateva Māro otāraṁ||
labhati Māro ārammaṇaṁ;|| ||

Sotato ce pi naṁ Māro upasaṅkamati||
labhateva Māro otāraṁ||
labhati Māro ārammaṇaṁ;|| ||

Ghānato ce pi naṁ Māro upasaṅkamati||
labhateva Māro otāraṁ||
labhati Māro ārammaṇaṁ;|| ||

Jivhāto ce pi naṁ Māro upasaṅkamati||
labhateva Māro otāraṁ||
labhati Māro ārammaṇaṁ;|| ||

Kāyato ce pi naṁ Māro upasaṅkamati||
labhateva Māro otāraṁ||
labhati Māro ārammaṇaṁ;|| ||

Manato ce pi naṁ Māro upasaṅkamati||
labhateva Māro otāraṁ||
labhati Māro ārammaṇaṁ.|| ||

Seyyathā pi āvuso naḷāgāraṁ vā||
tiṇāgāraṁ vā||
sukkhaṁ kolāpaṁ terovassikaṁ||
puratthimāya ce pi naṁ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
labhetheva aggi otāraṁ,||
labhetha aggi ārammaṇaṁ.|| ||

Pacchimāya ce pi naṁ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
labhetheva aggi otāraṁ,||
labhetha aggi ārammaṇaṁ.|| ||

Uttarāya ce pi naṁ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
labhetheva aggi otāraṁ,||
labhetha aggi ārammaṇaṁ.|| ||

Dakkhiṇāya ce pi naṁ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
labhetheva aggi otāraṁ,||
labhetha aggi ārammaṇaṁ.|| ||

Heṭṭhimato ce pi naṁ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
labhetheva aggi otāraṁ,||
labhetha aggi ārammaṇaṁ.|| ||

Uparimato ce pi naṁ —||
yato kuto ce pi naṁ puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
labhetheva aggi otāraṁ,||
labhetha aggi ārammaṇaṁ.|| ||

Evam eva kho āvuso evaṁ vihāraṁ bhikkhuṁ||
cakkhuto ce pi naṁ Māro upasaṅkamati||
labhateva Māro otāraṁ||
labhati Māro ārammaṇaṁ;|| ||

Sotato ce pi naṁ Māro upasaṅkamati||
labhateva Māro otāraṁ||
labhati Māro ārammaṇaṁ;|| ||

Ghānato ce pi naṁ Māro upasaṅkamati||
labhateva Māro otāraṁ||
labhati Māro ārammaṇaṁ;|| ||

Jivhāto ce pi naṁ Māro upasaṅkamati||
labhateva Māro otāraṁ||
labhati Māro ārammaṇaṁ;|| ||

Kāyato ce pi naṁ Māro upasaṅkamati||
labhateva Māro otāraṁ||
labhati Māro ārammaṇaṁ;|| ||

Manato ce pi naṁ Māro upasaṅkamati||
labhateva Māro otāraṁ||
labhati Māro ārammaṇaṁ.|| ||

Evaṁ vihāriṁ cāvuso bhikkhuṁ||
rūpā adhibhaṁsu,||
na bhikkhu rūpe adhibhosi.|| ||

Saddā bhikkhuṁ adhibhaṁsu||
na [186] bhikkhu sadde adhibhosī.|| ||

Gandhā bhikkhuṁ adhibhaṁsu,||
na bhikkhuṁ gandhe adhibhosi.|| ||

Rasā bhikkhuṁ adhibhaṁsu,||
na bhikkhu rase adhibhosi.|| ||

Phoṭṭhabbā bhikkhuṁ adhibhaṁsu,||
na bhikkhu phoṭṭhabbe adhibhosi;|| ||

Dhammā bhikkhuṁ adhibhaṁsu,||
na bhikkhu dhamme adhibhosi.|| ||

Ayaṁ vuccat'āvuso bhikkhu||
rūpā'dhibhuto||
saddā'dhibhūto||
gandhā'dhibhūto||
rasā'dhibhūto||
phoṭṭhabbā'dhibhūto||
dhammā'dhibhūto
adhibhūto.|| ||

Anadhibhū||
adhibhaṁsu||
naṁ pāpakā akusalā dhammā||
saṅkilesikā pono-bhavikā||
sadarā dukkha-vipākā||
āyatiṁ jāti jarāmaraṇīyā.|| ||

Evaṁ kho āvuso avassuto hoti.|| ||

 

§

 

Kathañ caāvuso anavassuto hoti?|| ||

Idh'āvuso bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe nādhi-muccati,||
appiya-rūpe rūpe na khyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso.|| ||

Tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Sotena saddaṁ sutvā piyarūpe sadde nādhi-muccati,||
appiya-rūpe sadde na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso.|| ||

Tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ghānena gandhaṁ ghāyitvā piyarūpe gandhe nādhi-muccati,||
appiya-rūpe gandhe na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso.|| ||

Tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Jivhāya rasaṁ sāyitvā piyarūpe rase nādhi-muccati,||
appiya-rūpe rase na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso.|| ||

Tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe nādhi-muccati,||
appiya-rūpe phoṭṭhabbe na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso.|| ||

Tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Manasā dhammaṁ viññāya piyarūpe dhamme nādhi-muccati,||
appiya-rūpe dhamme na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso.|| ||

Tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ayaṁ vuccat'āvuso bhikkhu||
anavassuto cakkhu-viññeyyesu rūpesu,||
anavassuto sota-viññeyyesu saddesu,||
anavassuto ghāna-viññeyyesu gandhesu,||
anavassuto jivhā-viññeyyesu rasesu,||
anavassuto kāya-viññeyyesu phoṭṭhabbesu,||
anavassuto mano-viññeyyesu dhammesu.|| ||

Evaṁ vihāriṁ cāvuso bhikkhuṁ||
cakkhuto ce pi naṁ Māro upasaṅkamati,||
n'eva labhati Māro otāraṁ||
na labhati Māro ārammaṇaṁ;|| ||

Sotato ce pi naṁ Māro upasaṅkamati,||
n'eva labhati Māro otāraṁ||
na labhati Māro ārammaṇaṁ;|| ||

Ghānato ce pi naṁ Māro upasaṅkamati,||
n'eva labhati Māro otāraṁ||
na labhati Māro ārammaṇaṁ;|| ||

Jivhāto ce pi naṁ Māro upasaṅkamati,||
n'eva labhati Māro otāraṁ||
na labhati Māro ārammaṇaṁ;|| ||

Kāyato ce pi naṁ Māro upasaṅkamati,||
n'eva labhati Māro otāraṁ||
na labhati Māro ārammaṇaṁ;|| ||

Manato ce pi naṁ Māro upasaṅkamati,||
n'eva labhati Māro otāraṁ||
na labhati Māro ārammaṇaṁ;|| ||

Seyyathā pi āvuso kuṭāgārakā vā kuṭāgārasālā vā||
[187] bahalamattikā addāvalimpanā||
puratthimāya ce pi naṁ disāya puriso ādittāya tiṇukkāya upasaṅkameyya;||
n'eva labhetha aggi otāraṁ,||
na labhetha aggi ārammaṇaṁ.|| ||

Pacchimāya ce pi naṁ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
n'eva labhetha aggi otāraṁ,||
na labhetha aggi ārammaṇaṁ.|| ||

Uttarāya ce pi naṁ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
n'eva labhetha aggi otāraṁ,||
na labhetha aggi ārammaṇaṁ.|| ||

Dakkhiṇāya ce pi naṁ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
n'eva labhetha aggi otāraṁ,||
na labhetha aggi ārammaṇaṁ.|| ||

Heṭṭhato ce pi naṁ disāya puriso||
ādittāya tiṇukkāya upasaṅkameyya;||
n'eva labhetha aggi otāraṁ,||
na labhetha aggi ārammaṇaṁ.|| ||

Yato kuto ce pi naṁ puriso,||
ādittāya tiṇukkāya upasaṅkameyya;||
n'eva labhetha aggi otāraṁ||
na labhetha aggi ārammaṇaṁ.|| ||

Evam eva kho āvuso evaṁ vihāriṁ bhikkhuṁ cakkhuto ce pi naṁ Māro upasaṅkamati;||
n'eva labhati Māro otāraṁ||
na labhati Māro ārammaṇaṁ;|| ||

Sotato ce pi naṁ Māro upasaṅkamati,||
n'eva labhati Māro otāraṁ||
na labhati Māro ārammaṇaṁ;|| ||

Ghānato ce pi naṁ Māro upasaṅkamati,||
n'eva labhati Māro otāraṁ||
na labhati Māro ārammaṇaṁ;|| ||

Jivhāto ce pi naṁ Māro upasaṅkamati,||
n'eva labhati Māro otāraṁ||
na labhati Māro ārammaṇaṁ;|| ||

Kāyato ce pi naṁ Māro upasaṅkamati,||
n'eva labhati Māro otāraṁ||
na labhati Māro ārammaṇaṁ;|| ||

Manato ce pi naṁ Māro upasaṅkamati,||
n'eva labhati Māro otāraṁ||
na labhati Māro ārammaṇaṁ;|| ||

■|| ||

Evaṁ vihārī cāvuso bhikkhu rūpe adhibhosi,||
na rūpā bhikkhuṁ adhibhaṁsu;|| ||

Sadde bhikkhu adhibhosi,||
na saddā bhikkhuṁ adhibhaṁsu;|| ||

gandhe bhikkhu adhibhosi,||
na gandhā bhikkhuṁ adhibhaṁsu;|| ||

rase bhikkhu adhibhosi,||
na rasā bhikkhuṁ adhibhaṁsu;|| ||

Phoṭṭhabbe bhikkhu adhibhosi,||
na phoṭṭhabbā bhikkhuṁ adhibhaṁsu;|| ||

dhamme bhikkhu adhibhosi,||
na dhammā bhikkhuṁ adhibhaṁsu.|| ||

Ayaṁ vuccat'āvuso bhikkhu||
rūpā'dhibhu||
saddā'dhibhū||
gandhā'dhibhū||
rasā'dhibhū||
phoṭṭhabbā'dhibhū||
dhammā'dhibhū;||
adhibhū||
anadhibhūto||
adhibhosu te pāpake akusale dhamme saṅkilesike pono-bhavike sadare dukkha-vipāke āyatiṁ jāti jarāmaraṇike.|| ||

Evaṁ kho āvuso anavassuto hotī" ti.|| ||

Atha kho Bhagavā uṭṭhahitvā āyasmantaṁ Mahā Moggallānaṁ āmantesi:|| ||

"Sādhu sādhu Moggallāna,||
sādhu kho tvaṁ Moggallāna bhikkhūnaṁ||
ava-s-sutapariyāyañ ca||
anavassuta-pariyāyañ ca abhāsī" ti.|| ||

Idam avoca āyasmā Mahā Moggallāno,||
samanuñño [188] Satthā ahosi,||
atta-manā te bhikkhū āyasmato Mahā Moggallānassa bhāsitaṁ abhinandiṁsū.|| ||

 


Contact:
E-mail
Copyright Statement